Āgamasāraśatakatrayī

Metadata

Bundle No.

T0329

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000648

License

Type

Manuscript

Manuscript No.

T0329b

Title Alternate Script

आगमसारशतकत्रयी

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

31

Folio Range of Text

1 - 31

Lines per Side

20

Folios in Bundle

31+2=33

Width

21 cm

Length

33 cm

Bundle No.

T0329

Miscellaneous Notes

For general information, see T 0329a

Manuscript Beginning

Page - 3, l - 1; āgamasāraśatakatrayī॥ yasyaśaṃbhośca niśvāsā vedāḥ sāṅgāḥ sasūtrakāḥ। kā stutiḥ pramude tasya bhaktyāhaṃ mukharo'bhavam॥ tripādārdhaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ। sūtreṇaikena saṃgṛhya prāhavistaraśaḥ punaḥ॥

Manuscript Ending

Page - 31, l - 7; namo namaḥ kāraṇakāraṇāya te namo namo maṅgala maṅgalātmane। namo namo vedavidāṃ manīṣiṇāmupāsanīyāya namo namo namaḥ।stuti(nati) nivahasya naiva gocaraṃ bhavabhayajaladheḥ sadaiva tārakam। ahamahamiti sarvadodita prabhaṃ nikhilajagadrahitaṃ namāmiśaṅkaram॥ āgamasāraśatayatrayaṃ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_000648

Reuse

License

Cite as

Āgamasāraśatakatrayī, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373233