Ānandatantra

Metadata

Bundle No.

T0333

Subject

Śākta, Āgama, Yoga (Śrīvidyā)

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000652

License

Type

Manuscript

Manuscript No.

T0333

Title Alternate Script

आनन्दतन्त्र

Uniform Title

Ānanda

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

190

Folio Range of Text

1 - 190

No. of Divisions in Text

20

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

190

Width

21 cm

Length

33 cm

Bundle No.

T0333

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5562

Manuscript Beginning

Page - 1, l - 1; ॥ānandatantram॥ śrīgurubhyo namaḥ॥ śrīmahāgaṇapataye namaḥ॥ ānandakandabhūtāya jagadānandahetave। namassatatabhogāya mahāliṅgāya śaṃbhave॥ merupṛṣṭhe sukhāsīnaṃ mṛgāṅkakṛtaśekharam। kāmeśvaraṃ mahādevaṃ śrīdevī paripṛcchati। śrīdevyuvāca--- devadeva mahādeva jagadānandadāyaka। karuṇāmṛtavārāśe niṣkalaṅkanirañjana।

Manuscript Ending

Page - 190, l - 13; etadyaḥ pūjayatyantaḥ pustake likhitākṣaram। etaccavastu vyākhyāti vivinaktyasya yaḥ kramam। sarvasaubhāgyasampannaḥ siddhikāntā patirbhavet। malliṃgārcana heturyastvayāpṛṣṭaḥ kuleśvarī॥ samayāviśadaḥ proktaḥ kiṃ bhūyaḥ śrotumicchasi॥ ॥ iti dvātriṃśatkoṭi vistīrṇe vidyāsvarūpaṃ nāma viṃśatiḥ paṭalaḥ॥ ॥ ānandatantraṃ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_000652

Reuse

License

Cite as

Ānandatantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373237