Śivamahimnastotra
Manuscript No.
T0337a
Title Alternate Script
शिवमहिम्नस्तोत्र
Language
Script
Scribe
M. R. Ramachandran
Date of Manuscript
21/03/1970
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
1 - 9
Lines per Side
20
Folios in Bundle
102+2=104
Width
21 cm
Length
33 cm
Bundle No.
T0337
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 7. On the page No. 9, the scribe's name of the manuscript from which this transcript is copied is mentioned as svāmināthan. There are two extra pages at the beginning, the first page contains the title and the second one contains content list
Manuscript Beginning
Page - 1, l - 1; śrīḥ śivam astu॥ śivamahimnastotram॥ mahimnaḥ pārante paramaviduṣo yadyasadṛśī stutibrahmādīnāmapi tadavāpannāstvayi giraḥ। athāvācyassarvaḥ svamatipariṇāmāvadhi gaṇan mamāpyeṣastotre hara ni[ra]pavādaḥ parikaraḥ॥ atītaḥ panthānaṃ tava ca mahimāvāṅmanasayoḥ atadvāvṛtyā yanna kimabhidhatte śṛtirapi sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ padetvarvācīne patati na manaḥ kasya na vacaḥ॥ 2॥
Manuscript Ending
Page - 9, l - 1; asamāptamidaṃ stotraṃ puṇyagandharvabhāṣitam। anulipya manohāri śaivamīśvaravarṇanam। śrīpuṣpadantamukhapaṅkaja nirgatena stotreṇa kilbiṣa hareṇa harapriyeṇa। kaṇṭhasthitenapaṭhitena samāhitena suprīṣito bhavatu [bhūtapati]rmaheśaḥ॥ iti mahimnastotraṃ samāptam॥ śrīsubrahmaṇyasahāyam॥ svāmināthan svahastalikhitam॥
BIbliography
Printed under the title:1/ śrīśivamahimnastotra Gandharvarāja Puṣpadhantācāryyamukhakamalagītam; Hariharapakṣīya Madhusūdanīṭīkā samalaṅkṛtam, Tadau ca nārāyaṇapati śarmaṇā viracitā saṃskṛtaṭīkā, saṃskṛtapadyānuvāda, Bhāṣaṭīkā, Bhāṣāpadyānuvāda, Bhāṣābimba, pañcamukhyākhyayā vyākhyāyā samvalitam - 2nd ed. Varanasi - Cawkhamba Sanskrit Sansthana 1983. (kāśi saṃskṛta granthamālā or haridāsa saṃskṛta granthamāla samākhya; 21), 2/ śivamahimnastotram / puṣpadamtapraṇītam; mūla saṃskṛta anvaya, hindi tathā english Bhāṣāntara ke sahita lakṣmīnārāyaṇa oṃkāralāla joṣi - 2 saṃskaraṇa - varanasi, chowkhanbā oriental 1986 (Chowkhamba rājaseva granthamālā 3), 3/ śivamahimnastotra indunāmāka hinduvyākhyāsahitam: - Banārasa siṭi (varanasi): Chowkhamba Samskṛta sirija Aphisa 1950 saṃ 2000 (Haridasa saṃskṛta Granthamālā 123)
Catalog Entry Status
Complete
Key
transcripts_000657
Reuse
License
Cite as
Śivamahimnastotra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373242