Śivamahimnastotra
Manuscript No.
T0337a
                                Title Alternate Script
शिवमहिम्नस्तोत्र
                                Language
Script
Scribe
M. R. Ramachandran
                                Date of Manuscript
21/03/1970
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
9
                                Folio Range of Text
1 - 9
                                Lines per Side
20
                                Folios in Bundle
102+2=104
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0337
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 7. On the page No. 9, the scribe's name of the manuscript from which this transcript is copied is mentioned as svāmināthan. There are two extra pages at the beginning, the first page contains the title and the second one contains content list
                                Manuscript Beginning
Page - 1, l - 1; śrīḥ śivam astu॥ śivamahimnastotram॥ mahimnaḥ pārante paramaviduṣo yadyasadṛśī stutibrahmādīnāmapi tadavāpannāstvayi giraḥ। athāvācyassarvaḥ svamatipariṇāmāvadhi gaṇan mamāpyeṣastotre hara ni[ra]pavādaḥ parikaraḥ॥ atītaḥ panthānaṃ tava ca mahimāvāṅmanasayoḥ atadvāvṛtyā yanna kimabhidhatte śṛtirapi sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ padetvarvācīne patati na manaḥ kasya na vacaḥ॥ 2॥
                                Manuscript Ending
Page - 9, l - 1; asamāptamidaṃ stotraṃ puṇyagandharvabhāṣitam। anulipya manohāri śaivamīśvaravarṇanam। śrīpuṣpadantamukhapaṅkaja nirgatena stotreṇa kilbiṣa hareṇa harapriyeṇa। kaṇṭhasthitenapaṭhitena samāhitena suprīṣito bhavatu [bhūtapati]rmaheśaḥ॥ iti mahimnastotraṃ samāptam॥ śrīsubrahmaṇyasahāyam॥ svāmināthan svahastalikhitam॥
                                BIbliography
Printed under the title:1/ śrīśivamahimnastotra Gandharvarāja Puṣpadhantācāryyamukhakamalagītam; Hariharapakṣīya Madhusūdanīṭīkā samalaṅkṛtam, Tadau ca nārāyaṇapati śarmaṇā viracitā saṃskṛtaṭīkā, saṃskṛtapadyānuvāda, Bhāṣaṭīkā, Bhāṣāpadyānuvāda, Bhāṣābimba, pañcamukhyākhyayā vyākhyāyā samvalitam - 2nd ed. Varanasi - Cawkhamba Sanskrit Sansthana 1983. (kāśi saṃskṛta granthamālā or haridāsa saṃskṛta granthamāla samākhya; 21), 2/ śivamahimnastotram / puṣpadamtapraṇītam; mūla saṃskṛta anvaya, hindi tathā english Bhāṣāntara ke sahita lakṣmīnārāyaṇa oṃkāralāla joṣi - 2 saṃskaraṇa - varanasi, chowkhanbā oriental 1986 (Chowkhamba rājaseva granthamālā 3), 3/ śivamahimnastotra indunāmāka hinduvyākhyāsahitam: - Banārasa siṭi (varanasi): Chowkhamba Samskṛta sirija Aphisa 1950 saṃ 2000 (Haridasa saṃskṛta Granthamālā 123)
                                Catalog Entry Status
Complete
                                Key
transcripts_000657
                                Reuse
License
Cite as
            Śivamahimnastotra, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373242        
    
