Śivamahimnastotra

Metadata

Bundle No.

T0337

Subject

Śaiva, Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000657

License

Type

Manuscript

Manuscript No.

T0337a

Title Alternate Script

शिवमहिम्नस्तोत्र

Author of Text

Puṣpadanta

Author of Text Alternate Script

पुष्पदन्त

Subject Description

Language

Script

Scribe

M. R. Ramachandran

Date of Manuscript

21/03/1970

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

1 - 9

Lines per Side

20

Folios in Bundle

102+2=104

Width

21 cm

Length

33 cm

Bundle No.

T0337

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 7. On the page No. 9, the scribe's name of the manuscript from which this transcript is copied is mentioned as svāmināthan. There are two extra pages at the beginning, the first page contains the title and the second one contains content list

Manuscript Beginning

Page - 1, l - 1; śrīḥ śivam astu॥ śivamahimnastotram॥ mahimnaḥ pārante paramaviduṣo yadyasadṛśī stutibrahmādīnāmapi tadavāpannāstvayi giraḥ। athāvācyassarvaḥ svamatipariṇāmāvadhi gaṇan mamāpyeṣastotre hara ni[ra]pavādaḥ parikaraḥ॥ atītaḥ panthānaṃ tava ca mahimāvāṅmanasayoḥ atadvāvṛtyā yanna kimabhidhatte śṛtirapi sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ padetvarvācīne patati na manaḥ kasya na vacaḥ॥ 2॥

Manuscript Ending

Page - 9, l - 1; asamāptamidaṃ stotraṃ puṇyagandharvabhāṣitam। anulipya manohāri śaivamīśvaravarṇanam। śrīpuṣpadantamukhapaṅkaja nirgatena stotreṇa kilbiṣa hareṇa harapriyeṇa। kaṇṭhasthitenapaṭhitena samāhitena suprīṣito bhavatu [bhūtapati]rmaheśaḥ॥ iti mahimnastotraṃ samāptam॥ śrīsubrahmaṇyasahāyam॥ svāmināthan svahastalikhitam॥

BIbliography

Printed under the title:1/ śrīśivamahimnastotra Gandharvarāja Puṣpadhantācāryyamukhakamalagītam; Hariharapakṣīya Madhusūdanīṭīkā samalaṅkṛtam, Tadau ca nārāyaṇapati śarmaṇā viracitā saṃskṛtaṭīkā, saṃskṛtapadyānuvāda, Bhāṣaṭīkā, Bhāṣāpadyānuvāda, Bhāṣābimba, pañcamukhyākhyayā vyākhyāyā samvalitam - 2nd ed. Varanasi - Cawkhamba Sanskrit Sansthana 1983. (kāśi saṃskṛta granthamālā or haridāsa saṃskṛta granthamāla samākhya; 21), 2/ śivamahimnastotram / puṣpadamtapraṇītam; mūla saṃskṛta anvaya, hindi tathā english Bhāṣāntara ke sahita lakṣmīnārāyaṇa oṃkāralāla joṣi - 2 saṃskaraṇa - varanasi, chowkhanbā oriental 1986 (Chowkhamba rājaseva granthamālā 3), 3/ śivamahimnastotra indunāmāka hinduvyākhyāsahitam: - Banārasa siṭi (varanasi): Chowkhamba Samskṛta sirija Aphisa 1950 saṃ 2000 (Haridasa saṃskṛta Granthamālā 123)

Catalog Entry Status

Complete

Key

transcripts_000657

Reuse

License

Cite as

Śivamahimnastotra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373242