Śanīśvarakavacastotra
Manuscript No.
T0338b
Title Alternate Script
शनीश्वरकवचस्तोत्र
Language
Script
Scribe
M. R. Ramachandran
Date of Manuscript
10/08/1969
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
107 - 108
Lines per Side
20
Folios in Bundle
108+1=109
Width
21 cm
Length
33 cm
Bundle No.
T0338
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. (10)
Manuscript Beginning
Page - 107, l - 1; asya śrīśanīśvarakavacastotra mahāmantrasya kāśyapa ṛṣiḥ। anuṣṭupchandaḥ। śaniśvaro devatā। śaṃ bījam। na śaktiḥ। kṛṣṇavarṇamiti kīlakam। śanīśvaraprasādasiddhyarthe jape viniyogaḥ। śanīśvarāya aṅguṣṭhābhyāṃ namaḥ। mandagataye tarjanībhyāṃ namaḥ। adhokṣajāpa madhyamābhyāṃ namaḥ। saupye anāmikābhyāṃ namaḥ। śuṣkodarāya kaniṣṭhikābhyāṃ namaḥ।
Manuscript Ending
Page - 108, l - 4; itīdaṃ kavacaṃ divyaṃ sarvapīḍāharaṃ nṛṇāṃ। bhaktiśraddhayā yuktassarvān kāmānavāpnūyāt। iti skānde purāṇe śivarahasyottarakhaṇḍe umāmaheśvarasaṃvāde śanaiśvarakavacaṃ nāma ekatriṃśattamodhyāyaḥ। oṃ śrīṃ hrīṃ klīṃ gauṃ gaṇapataye sarvajanavaśamānāya svāhā। mama śarīrapīḍitaduṣṭagraharoga are duritaṃ mocaya mocaya śarīraṃ rakṣa rakṣa dehasaukhyaṃ। kuru kuru svāhā। inda maḍiratai inda cakiratai suti varaindu nuṭri eṭa uru javikavam।
Catalog Entry Status
Complete
Key
transcripts_000660
Reuse
License
Cite as
Śanīśvarakavacastotra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373245