Śanīśvarakavacastotra

Metadata

Bundle No.

T0338

Subject

Śaiva, Purāṇa, Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000660

License

Type

Manuscript

Manuscript No.

T0338b

Title Alternate Script

शनीश्वरकवचस्तोत्र

Subject Description

Language

Script

Scribe

M. R. Ramachandran

Date of Manuscript

10/08/1969

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

107 - 108

Lines per Side

20

Folios in Bundle

108+1=109

Width

21 cm

Length

33 cm

Bundle No.

T0338

Miscellaneous Notes

This transcript is copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. (10)

Manuscript Beginning

Page - 107, l - 1; asya śrīśanīśvarakavacastotra mahāmantrasya kāśyapa ṛṣiḥ। anuṣṭupchandaḥ। śaniśvaro devatā। śaṃ bījam। na śaktiḥ। kṛṣṇavarṇamiti kīlakam। śanīśvaraprasādasiddhyarthe jape viniyogaḥ। śanīśvarāya aṅguṣṭhābhyāṃ namaḥ। mandagataye tarjanībhyāṃ namaḥ। adhokṣajāpa madhyamābhyāṃ namaḥ। saupye anāmikābhyāṃ namaḥ। śuṣkodarāya kaniṣṭhikābhyāṃ namaḥ।

Manuscript Ending

Page - 108, l - 4; itīdaṃ kavacaṃ divyaṃ sarvapīḍāharaṃ nṛṇāṃ। bhaktiśraddhayā yuktassarvān kāmānavāpnūyāt। iti skānde purāṇe śivarahasyottarakhaṇḍe umāmaheśvarasaṃvāde śanaiśvarakavacaṃ nāma ekatriṃśattamodhyāyaḥ। oṃ śrīṃ hrīṃ klīṃ gauṃ gaṇapataye sarvajanavaśamānāya svāhā। mama śarīrapīḍitaduṣṭagraharoga are duritaṃ mocaya mocaya śarīraṃ rakṣa rakṣa dehasaukhyaṃ। kuru kuru svāhā। inda maḍiratai inda cakiratai suti varaindu nuṭri eṭa uru javikavam।

Catalog Entry Status

Complete

Key

transcripts_000660

Reuse

License

Cite as

Śanīśvarakavacastotra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373245