Śāstāpratiṣṭhā (Padmasaṃhitā)
Manuscript No.
T0340
Title Alternate Script
शास्ताप्रतिष्ठा (पद्मसंहिता)
Subject Description
Language
Script
Scribe
M. R. Ramachandran
Date of Manuscript
06/09/1969
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
23
Folio Range of Text
1 - 23
Lines per Side
20
Folios in Bundle
35
Width
21 cm
Length
33 cm
Bundle No.
T0340
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This transcript is kept together with the transcript No. T 0339 in one bundle. The scribe of the manuscript from which this transcript was copied is Svāminātha Sarman, according to p. 23. The text is attributed to the padmasaṃhitā, but apparently this is not the well-known pāñcarātra text of this name
Manuscript Beginning
Page - 1, l - 1; śrīḥ śāstāpratiṣṭhā॥ athātaḥ saṃpravakṣyāmi śāstāsthāpanamuttamam। śāsināṃ sarvalokasya tasmāt śāstadihocyate॥ tasyoktasya svarūpasya sthāpanaṃ tacchṛṇuṣvāpi। samudramathane kāle parimāṇyamṛtaṃ tathā। harisvarūpaṃ strīrūpaṃ mohinī nāma nāmatā। tāṃ māhinīṃ strīmadṛṣṭvā sāgatosmi kadācana। jātastadā mahāśāstā mohayanti vatīśvaraḥ। dvinetraṃ dvibhūjaṃ caiva sarvābharaṇabhūṣitam॥
Manuscript Ending
Page - 23, l - 2; tāmbulaṃ ca naivedyapradakṣiṇanamaskārastotrajapadhyānakrameṇa kṛtvā paścāt gajaturagādināṣṭavāsā kṛka kṛti kūṣmāṇḍalīlātmane paiśācabhūtapretamahāpīṭhaṃ baliṃ dadyāt। ṛtvijo yathāśakti dakṣiṇāṃ dadyāt। ācāryaṃ vastrabhūṣaṇasvarṇādinā santoṣya yathāśakti svarṇadānaṃ ca datvā। iti padmasaṃhitāyāṃ prakāreṇa śāstāsthāpanavidhiḥ samāptaḥ॥ vikṛtināmasaṃvatsaraṃ vṛṣabhamāse ṣaḍviṃśatidine svāmināthaśarman svahastalikhitam॥ śubham astu॥ hariḥ om॥
Catalog Entry Status
Complete
Key
transcripts_000662
Reuse
License
Cite as
Śāstāpratiṣṭhā (Padmasaṃhitā),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373247