Vīraśaivasiddhāntottarakaumudī
Manuscript No.
T0342
Title Alternate Script
वीरशैवसिद्धान्तोत्तरकौमुदी
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
59
Folio Range of Text
1 - 59
No. of Divisions in Text
5
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
59
Width
20 cm
Length
32 cm
Bundle No.
T0342
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5495. This is a paddhati text that follows the theology of Vīraśaiva
Text Contents
1.Page 2 - 8.upodghātaḥ.
2.Page 8 - 18.śaucācamanasnānavidhi.
3.Page 18 - 20.bhasmadhāraṇavidhi.
4.Page 21 - 50.sandhyāvandanavidhi sandhyāmantrārthaśca.
5.Page 50 - 59.agnikāryavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīvīraśaivasiddhānta kaumudī॥ śrīcintāmaṇi mandirāntara śarabrahmāsanāgrasthitaḥ śrīmalleśa śivāṅkapīṭhanilayāṃ sindūravarṇāmbarām। puṇḍrekṣū (jvala)jyali kārmukāṅkuśilisatpāśaprasūnāṃ śubhāṃ dhyāyet(ma) bhramarāṃbikāṃ śaśikaLā mauliṃ triṇetrāṃ mudā॥ śrīmalleśopaghnasaṃvītaphullanmallī latāmiva। smarāmi mānasārāme bhramarīmambikāṃ śivām॥
Manuscript Ending
Page - 59, l - 1; ūrddhvavaktre sthitāstisraḥ śeṣāḥ prāgāditaḥ sthitāḥ॥ ityevaṃ śivāgniṃ dhyātvā gāyatryādbhiḥ saṃprokṣya। om jātavedase namaḥ। om saptajihvāya namaḥ। om havyavāhanāya namaḥ। om aśvodarajāya namaḥ। om vaiśvānarāya namaḥ॥ ॥ asaṃpūrṇo'yaṃ granthaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000664
Reuse
License
Cite as
Vīraśaivasiddhāntottarakaumudī,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373249