Vīraśaivasiddhāntottarakaumudī
Manuscript No.
T0343
Title Alternate Script
वीरशैवसिद्धान्तोत्तरकौमुदी
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
40
Folio Range of Text
1 - 40
Lines per Side
20
Folios in Bundle
40+2=42
Width
20 cm
Length
32 cm
Bundle No.
T0343
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5496. This text contains the complete section of śivapūjāvidhi of the text called vīraśaivasiddhāntottarakaumudī. There are two different colours of inks are used. There are two extra pages in the beginning one contains content list and the other one content-list,
Manuscript Beginning
Page - 1, l - 1; ॥vīraśaivasiddhāntottara kaumudī॥ ॥ śivapūjāpūjā vidhiḥ। śrīmadrudra niṭila locana jvalajjvālādagdhapunar jīvitamadana prajvalita baḍavānala santāpita viṣayasaṃga pracurataraṅga saṃgamohavarta dustara saṃsāraghorārṇavātārakaplavarūpa śivajñānapradalobhapaṅkendriyārātimohapiśācakrodhavyaghramatatāhikanyā madanacoramadāndhakāratāpatrayagarta viṣayakaṇṭakāsūyāviṣalatā
Manuscript Ending
Page - 40, l - 3; aṃ gāratāpanaṃ caiva dhūpasaṃvījanaṃ tataḥ। dhūpaprasāraṇaṃ caiva vastraprāvaraṇaṃ tataḥ। pañcabrahmasamāyogātsamudbhūtāḥ ṣaḍīritāḥ। etadukta prakāreṇa samyagvibhāvya tattanmantraiḥ pūjopacārān samarcayet॥ athānyadarcane padmarūpamaṇḍalaṃ kiñcidraṅgavallīṃ viracya sūkṣmākāreṇārcayitvā phalādikaṃ avasaraṃ sodakaṃ datvā ityetatsamāptaḥ॥ ॥ iti śrīvīraśaivasiddhāntottara kaumudyāṃ śivapūjāvidhiḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000665
Reuse
License
Cite as
Vīraśaivasiddhāntottarakaumudī,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373250