Agastyasaṃhitā

Metadata

Bundle No.

T0345

Subject

Vaiṣṇava, Pāñcarātra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000667

License

Type

Manuscript

Manuscript No.

T0345

Title Alternate Script

अगस्त्यसंहिता

Uniform Title

Agastyasaṃhitā

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

160

Folio Range of Text

1 - 160

No. of Divisions in Text

34

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

160+2=162

Width

21 cm

Length

33 cm

Bundle No.

T0345

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5059. There are two extra pages in the beginning containing title of the text

Text Contents

1.Page 2 - 5.prathamo'dhyāyaḥ.
2.Page 5 - 7.dvitīyo'dhyāyaḥ.
3.Page 7 - 10.tṛtīyo'dhyāyaḥ.
4.Page 10 - 14.caturtho'dhyāyaḥ.
5.Page 14 - 19.pañcamo'dhyāyaḥ.
6.Page 19 - 23.ṣaṣṭho'dhyāyaḥ.
7.Page 24 - 27.saptamo'dhyāyaḥ.
8.Page 27 - 31.aṣṭamo'dhyāyaḥ.
9.Page 31 - 34.navamo'dhyāyaḥ.
10.Page 34 - 38.daśamo'dhyāyaḥ.
11.Page 38 - 43.ekādaśo'dhyāyaḥ.
12.Page 43 - 49.dvādaśo'dhyāyaḥ.
13.Page 50 - 55.trayodaśo'dhyāyaḥ.
14.Page 55 - 61.caturdaśo'dhyāyaḥ.
15.Page 61 - 67.pañcadaśo'dhyāyaḥ.
16.Page 67 - 73.ṣoḍaśo'dhyāyaḥ.
17.Page 73 - 80.saptadaśo'dhyāyaḥ.
18.Page 80 - 85.aṣṭādaśo'dhyāyaḥ.
19.Page 85 - 92.ekonaviṃśo'dhyāyaḥ.
20.Page 92 - 97.viṃśo'dhyāyaḥ.
21.Page 97 - 102.ekaviṃśo'dhyāyaḥ.
22.Page 102 - 107.dvāviṃśo'dhyāyaḥ.
23.Page 107 - 112.trayoviṃśo'dhyāyaḥ.
24.Page 113 - 117.caturviṃśo'dhyāyaḥ.
25.Page 117 - 123.pañcaviṃśo'dhyāyaḥ.
26.Page 123 - 127.ṣaḍviṃśo'dhyāyaḥ.
27.Page 127 - 131.saptaviṃśo'dhyāyaḥ.
28.Page 131 - 135.aṣṭaviṃśo'dhyāyaḥ.
29.Page 135 - 139.ekonatriṃśo'dhyāyaḥ.
30.Page 139 - 144.triṃśo'dhyāyaḥ.
31.Page 144 - 148.ekatriṃśo'dhyāyaḥ.
32.Page 148 - 152.dvātriṃśo'dhyāyaḥ.
33.Page 152 - 156.trayastriṃśo'dhyāyaḥ.
34.Page 157 - 160.catustriṃśo'dhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥agastyasaṃhitā॥ śubham astu। avighnam astu। umā maheśvara saṃvādaḥ - śrīgaṇeśāya namaḥ॥ sūta uvāca - agastyonāma devarṣi sattamo gautamī taṭe। kadāciddaṇḍakāraṇye sutīkṣṇasyāśramaṃ yayau॥ pratyujjāgāma taṃ bhaktyā gandhapuṣpākṣatodakaiḥ। pādyārghyādyarhaṇāṃ cakre tasmai brahmavide muniḥ॥ sutīkṣaṇastaṃ praṇamyāha sukhāsīnaṃ tapodhanam। śrīmadāgamanaiva jīvitaṃ sakalaṃ mama॥ adyajanmasahasreṣu tapaḥ phalati sañcitam॥

Manuscript Ending

Page - 160, l - 12; svasvādhikārānagaman rāghavasya prasādataḥ। māyāpaṭena saṃcchanno naiva jānānti mānavāḥ। prakṣīṇā śeṣa duritā enāṃ jānānti tattvataḥ। sarvavaśyakaraṃ puṇyaṃ pavitraṃ pāpanāśanam। sarva saubhāgyadaṃ nityaṃ bhogamokṣaika sādhanam॥ imaṃ manuṃ japanneva rāmatvamadhigacchati॥ ॥ ityagastyasaṃhitāyāṃ paramarahasye catustriṃśodhyāyaḥ॥ ॥ śubham॥

Catalog Entry Status

Complete

Key

transcripts_000667

Reuse

License

Cite as

Agastyasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373252