Agastyasaṃhitā
Manuscript No.
T0345
Title Alternate Script
अगस्त्यसंहिता
Uniform Title
Agastyasaṃhitā
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
160
Folio Range of Text
1 - 160
No. of Divisions in Text
34
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
160+2=162
Width
21 cm
Length
33 cm
Bundle No.
T0345
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5059. There are two extra pages in the beginning containing title of the text
Text Contents
1.Page 2 - 5.prathamo'dhyāyaḥ.
2.Page 5 - 7.dvitīyo'dhyāyaḥ.
3.Page 7 - 10.tṛtīyo'dhyāyaḥ.
4.Page 10 - 14.caturtho'dhyāyaḥ.
5.Page 14 - 19.pañcamo'dhyāyaḥ.
6.Page 19 - 23.ṣaṣṭho'dhyāyaḥ.
7.Page 24 - 27.saptamo'dhyāyaḥ.
8.Page 27 - 31.aṣṭamo'dhyāyaḥ.
9.Page 31 - 34.navamo'dhyāyaḥ.
10.Page 34 - 38.daśamo'dhyāyaḥ.
11.Page 38 - 43.ekādaśo'dhyāyaḥ.
12.Page 43 - 49.dvādaśo'dhyāyaḥ.
13.Page 50 - 55.trayodaśo'dhyāyaḥ.
14.Page 55 - 61.caturdaśo'dhyāyaḥ.
15.Page 61 - 67.pañcadaśo'dhyāyaḥ.
16.Page 67 - 73.ṣoḍaśo'dhyāyaḥ.
17.Page 73 - 80.saptadaśo'dhyāyaḥ.
18.Page 80 - 85.aṣṭādaśo'dhyāyaḥ.
19.Page 85 - 92.ekonaviṃśo'dhyāyaḥ.
20.Page 92 - 97.viṃśo'dhyāyaḥ.
21.Page 97 - 102.ekaviṃśo'dhyāyaḥ.
22.Page 102 - 107.dvāviṃśo'dhyāyaḥ.
23.Page 107 - 112.trayoviṃśo'dhyāyaḥ.
24.Page 113 - 117.caturviṃśo'dhyāyaḥ.
25.Page 117 - 123.pañcaviṃśo'dhyāyaḥ.
26.Page 123 - 127.ṣaḍviṃśo'dhyāyaḥ.
27.Page 127 - 131.saptaviṃśo'dhyāyaḥ.
28.Page 131 - 135.aṣṭaviṃśo'dhyāyaḥ.
29.Page 135 - 139.ekonatriṃśo'dhyāyaḥ.
30.Page 139 - 144.triṃśo'dhyāyaḥ.
31.Page 144 - 148.ekatriṃśo'dhyāyaḥ.
32.Page 148 - 152.dvātriṃśo'dhyāyaḥ.
33.Page 152 - 156.trayastriṃśo'dhyāyaḥ.
34.Page 157 - 160.catustriṃśo'dhyāyaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥agastyasaṃhitā॥ śubham astu। avighnam astu। umā maheśvara saṃvādaḥ - śrīgaṇeśāya namaḥ॥ sūta uvāca - agastyonāma devarṣi sattamo gautamī taṭe। kadāciddaṇḍakāraṇye sutīkṣṇasyāśramaṃ yayau॥ pratyujjāgāma taṃ bhaktyā gandhapuṣpākṣatodakaiḥ। pādyārghyādyarhaṇāṃ cakre tasmai brahmavide muniḥ॥ sutīkṣaṇastaṃ praṇamyāha sukhāsīnaṃ tapodhanam। śrīmadāgamanaiva jīvitaṃ sakalaṃ mama॥ adyajanmasahasreṣu tapaḥ phalati sañcitam॥
Manuscript Ending
Page - 160, l - 12; svasvādhikārānagaman rāghavasya prasādataḥ। māyāpaṭena saṃcchanno naiva jānānti mānavāḥ। prakṣīṇā śeṣa duritā enāṃ jānānti tattvataḥ। sarvavaśyakaraṃ puṇyaṃ pavitraṃ pāpanāśanam। sarva saubhāgyadaṃ nityaṃ bhogamokṣaika sādhanam॥ imaṃ manuṃ japanneva rāmatvamadhigacchati॥ ॥ ityagastyasaṃhitāyāṃ paramarahasye catustriṃśodhyāyaḥ॥ ॥ śubham॥
Catalog Entry Status
Complete
Key
transcripts_000667
Reuse
License
Cite as
Agastyasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373252