Dhyānapaddhati

Metadata

Bundle No.

T0358

Subject

Dvaita, Darśana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000730

License

Type

Manuscript

Manuscript No.

T0358

Title Alternate Script

ध्यानपद्धति

Author of Text

Satyadharmatīrtha

Author of Text Alternate Script

सत्यधर्मतीर्थ

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

89

Folio Range of Text

1 - 89

Lines per Side

20

Folios in Bundle

89

Width

21 cm

Length

33 cm

Bundle No.

T0358

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5330

Manuscript Beginning

Page - 1, l - 1; ॥ dhyānapaddhatiḥ॥ śrīḥ॥ lakṣmīpatiḥ hayagrīvaṃ narasiṃhaṃ guṇārṇavam। veṅkaṭeśaṃ jagadvandyaṃ vyāsakṛṣṇādikannumaḥ॥ ānandtīrthaṃ gururājamīḍe śrīmajjayaryaṃ yatirājasatvam। tadvaṃśajātaṃ parahaṃsarājaṃ śrīsatyanāthendramahaṃ namāmi। yassatyanāthasya padāmbujasya saṃsevayāvāptasamastavidyaḥ। tatsaṃsṛtidhyānaparāyaṇaṃ taṃ nato'smi satyābhinavīnatīrtham।

Manuscript Ending

Page - 89, l - 14; amaralokapracurāṇāṃ liṅgabhaṅgānantaraṃ duḥkham adhikaṃ sukhaṃ kiñcid bhavatyeva। miśragatayastrividhā iti vadantīti ca। ajñanaraharyācāryaviracita madhvasiddhāntasāroddhārauktaṃ jñeyam॥ iti śrīmadvādirāja guru - - - ṇatiḥ ato lalāḥ alalāḥ laṃ lā lalāśca। saliṅgabhaṅgā iti madhyamānāmapi liṅgabhaṅgānantaraṃ vimuktiriti cālaṃ prapañcaneneti dik। iti śrīmatsatyadharmatīrtharacite nityasaṃsāri liṅgabhaṅgavicāraḥ samāptaḥ॥ śam॥ śrīḥ॥

Catalog Entry Status

Complete

Key

transcripts_000730

Reuse

License

Cite as

Dhyānapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 17th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373315