Gaurīmaṇṭapapūjāvidhi

Metadata

Bundle No.

T0361

Subject

Śaiva, Śaivasiddhānta, Kriyā, Maṇṭapa, Pūjā (Gaurī)

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000733

License

Type

Manuscript

Manuscript No.

T0361

Title Alternate Script

गौरीमण्टपपूजाविधि

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

157

Folio Range of Text

1 - 157

Lines per Side

20

Folios in Bundle

157

Width

21 cm

Length

33 cm

Bundle No.

T0361

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5440. This text is a compilation work on the subject of the gaurīmaṇṭapapūja. The text quotes various āgamas in this regard

Manuscript Beginning

Page - 1, l - 1; kālottarāgamāntargata ॥ gaurīmaṇṭapapūjāvidhiḥ॥ gauryāḥ saṃsthāpane caiva sarvaṃ tasyāstu mantrakaiḥ। kārayettu krameṇaiva maṇṭapasya tu madhyame॥ navāgnyāyatane kuryādyonyākāraṃ diśāsu ca। vṛttāni vā tathā kuryāt pradhānaṃ yonikuṇḍakam। pañcāgnyāyatane kuryādyonyākārāṇi kalpayet। edamevaṃ viśeṣaṃ tu śeṣaṃ pūrvoktavatkuru। aratnimātraṃ tadadho --- vā vedikocchrayamucyate॥

Manuscript Ending

Page - 157, l - 4; utsavādyagnimadhye vā sthaṇḍile vā samācaret। sa brahmāṅgaśivāstreṇa saṃhite cābhidhīyate। tairmantraiḥ saṃskṛte vahnau gandhādyaircayedguruḥ। pālāśasamidannājayiḥ śatasaṃkhyaiśśivāṇunā॥ śivāddaśāṃśatoṅgānām āhutiṃ brahmaṇāmapi। tato ghorāṇunā homaṃ pañcaviṃśati saṃkhyayā॥ prāyaścittārthārthamādyajya(jyasya) pūrṇāṃ kuryādvidhānataḥ। saṃhitāhomamevaṃsyāt mūrtihomaṃ vidhīyate॥ samāptaḥ॥ iti śrīgaurīmaṇṭapapūjāvidhiḥ samāptā॥

Catalog Entry Status

Complete

Key

transcripts_000733

Reuse

License

Cite as

Gaurīmaṇṭapapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373318