Gaurīmaṇṭapapūjāvidhi
Manuscript No.
T0361
Title Alternate Script
गौरीमण्टपपूजाविधि
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
157
Folio Range of Text
1 - 157
Lines per Side
20
Folios in Bundle
157
Width
21 cm
Length
33 cm
Bundle No.
T0361
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5440. This text is a compilation work on the subject of the gaurīmaṇṭapapūja. The text quotes various āgamas in this regard
Manuscript Beginning
Page - 1, l - 1; kālottarāgamāntargata ॥ gaurīmaṇṭapapūjāvidhiḥ॥ gauryāḥ saṃsthāpane caiva sarvaṃ tasyāstu mantrakaiḥ। kārayettu krameṇaiva maṇṭapasya tu madhyame॥ navāgnyāyatane kuryādyonyākāraṃ diśāsu ca। vṛttāni vā tathā kuryāt pradhānaṃ yonikuṇḍakam। pañcāgnyāyatane kuryādyonyākārāṇi kalpayet। edamevaṃ viśeṣaṃ tu śeṣaṃ pūrvoktavatkuru। aratnimātraṃ tadadho --- vā vedikocchrayamucyate॥
Manuscript Ending
Page - 157, l - 4; utsavādyagnimadhye vā sthaṇḍile vā samācaret। sa brahmāṅgaśivāstreṇa saṃhite cābhidhīyate। tairmantraiḥ saṃskṛte vahnau gandhādyaircayedguruḥ। pālāśasamidannājayiḥ śatasaṃkhyaiśśivāṇunā॥ śivāddaśāṃśatoṅgānām āhutiṃ brahmaṇāmapi। tato ghorāṇunā homaṃ pañcaviṃśati saṃkhyayā॥ prāyaścittārthārthamādyajya(jyasya) pūrṇāṃ kuryādvidhānataḥ। saṃhitāhomamevaṃsyāt mūrtihomaṃ vidhīyate॥ samāptaḥ॥ iti śrīgaurīmaṇṭapapūjāvidhiḥ samāptā॥
Catalog Entry Status
Complete
Key
transcripts_000733
Reuse
License
Cite as
Gaurīmaṇṭapapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373318