Anādivīraśaivasaṅgraha

Metadata

Bundle No.

T0362

Subject

Vīraśaiva, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000734

License

Type

Manuscript

Manuscript No.

T0362

Title Alternate Script

अनादिवीरशैवसङ्ग्रह

Author of Text

Sampādanasiddha Vīraṇākhya Śivayogīndra

Author of Text Alternate Script

सम्पादनसिद्ध वीरणाख्य शिवयोगीन्द्र

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

04/06/1970

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

338

Folio Range of Text

1 - 338

No. of Divisions in Text

27

Title of Divisions in Text

prakaraṇa

Lines per Side

20

Folios in Bundle

338+2=340

Width

21 cm

Length

33 cm

Bundle No.

T0362

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5544. The majority of the colophons give the name of the text as - anādivīraśaivasaṃgraha. There are 2 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 41.pīṭhikāsūtralakṣaṇam.
2.Page 41 - 45.anādibhaktasthalam.
3.Page 46 - 50.anādijaṅgamasthalam.
4.Page 51 - 53.śūnyaliṅgasthalam.
5.Page 53 - 55.niṣkalaliṅgasthalam.
6.Page 55 - 61.mahāliṅgasthalam.
7.Page 61 - 72.praṇavaliṅgamūrtisthalam.
8.Page 72 - 91.viśvotpattisthalam.
9.Page 91 - 94.piṇḍasthalam.
10.Page 95 - 102.piṇḍajñānasthalam.
11.Page 102 - 122.saṃsāraheyasthalam.
12.Page 123 - 139.gurukāruṇyasthalam.
13.Page 139 - 152.liṅgadhāraṇasthalam.
14.Page 152 - 159.gurumāhātmyasthalam.
15.Page 159 - 167.liṅgamāhātmyasthalam.
16.Page 167 - 183.jaṅgamamāhātmyasthalam.
17.Page 183 - 192.prāsādamāhātmyasthalam.
18.Page 193 - 198.pādodakamāhātmyasthalam.
19.Page 199 - 206.bhasmamāhātmyasthalam.
20.Page 206 - 211.rudrākṣamāhātmyasthalam.
21.Page 211 - 220.pañcākṣaramāhātmyam.
22.Page 220 - 247.bhaktisthalam.
23.Page 247 - 289.māheśvarasthalam.
24.Page 289 - 297.prasādisthalam.
25.Page 298 - 310.prāṇaliṅgasthalam.
26.Page 311 - 330.śaraṇasthalam.
27.Page 330 - 338.aikyasthalam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śaivasaṅgrahaḥ॥ śrīgurubasavaliṅgāya namaḥ॥ jayatu basavarājaḥ sthaulya nairmalyapūjaḥ prathamagaṇasamāja prollasadbhakti naijaḥ। prahṛtavinamadārtiḥ sphāyadāmnāya pūrtiḥ sthiradigamita kīrtiḥ śrīvṛṣādhīśa mūrtiḥ॥ atharvaṇe - oṃ bhaktisākṣādbṛṣasthaṃ mātraṃ brahmaṇisthitamiti bhaktyā stadbījamevānādi vṛṣāṇāṃ hīyamiti bhaktyā karmaniṣṭhādṛḍhapratyayacatur'h pādasaṃjñikā iti।

Manuscript Ending

Page - 138, l - 1; śrīmaddevapurāṇanāṭaka mahākāvyetihāsāgamān āloḍhya smṛtitarkabhāṣya bharatādyānekaśāstrāṇyapi। śrīsampādana siddhavīraṇa mahā yogīśvaraḥ śāśvataṃ sarvānādiṣu vīraśaiva caritaṃ cakre budhaḥ sādaram॥ ॥ iti śrīmadvīramāheśvarācāryavarya śrīvīraśaiva ṣaṭsthalamārgasthāpanāgragaṇya śrīsaṃpādanasiddhavīraṇākhya śivayogīndra viracite'nādi vīraśaiva saṃgrahe aikyasthalaṃ nāma saptaviṃśati prakaraṇasahitaṃ anādivīraśaivasārasaṃgrahaṃ samāptam॥ gṛhe yasyedam ākhyāna pustakaṃ tiṣṭhati dhruvam। tasyaiśvarya samṛddhiḥ syāt nāgnicora bhayaṃ bhavet॥ yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā। abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate॥

Catalog Entry Status

Complete

Key

transcripts_000734

Reuse

License

Cite as

Anādivīraśaivasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373319