Vīrāgama (Jñānakhaṇḍa)

Metadata

Bundle No.

T0364

Subject

Śaiva, Śaivasiddhānta, Āgama, Jñāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000736

License

Type

Manuscript

Manuscript No.

T0364

Title Alternate Script

वीरागम (ज्ञानखण्ड)

Uniform Title

Vīra

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

214

Folio Range of Text

1 - 214

No. of Divisions in Text

26

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

214+2=216

Width

21 cm

Length

33 cm

Bundle No.

T0364

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5504. There are 2 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 7.jīvanmuktisvarūpaḥ.
2.Page 7 - 13.guruliṅgaprakāśaḥ.
3.Page 13 - 22.śivājapaliṅgamantrārpaṇa jyotiliṅga dhyānavidhi.
4.Page 22 - 28.nāḍījñāna kuṇḍalīsvarūpa bindutrayānusandhānam.
5.Page 28 - 34.laghuprāṇāyāma yogasiddhividhi.
6.Page 35 - 42.sahasradalavāsa antarāvaraṇa liṅganāmadhyānanirūpaṇam.
7.Page 43 - 51.sahasradalavāsa madhyāvaraṇa liṅganāmadhyānanirūpaṇam.
8.Page 51 - 60.sahasradalavāsa bahirāvaraṇa liṅganāma dhyāna nirūpaṇam.
9.Page 60 - 67.sahasradalavāsa kesarasthāna liṅgadhyānanirūpaṇam.
10.Page 68 - 79.samastamatakhaṇḍana nija jāta sthitijñānayogavidhi.
11.Page 79 - 84.bhūtaśuddhi pāpapuruṣa saṃhārāmṛtīkaraṇa prāṇaliṅgānusandhāna yogavidhi.
12.Page 84 - 90.bindupīṭhaśivaśaktyātmaka liṅganirūpaṇam.
13.Page 90 - 99.liṅgaikyānusandhāna kālanirṇaya phalasiddhi prapañcakānubhava yogaḥ.
14.Page 99 - 106.mahāliṅga paraliṅgānusandhānaikya rājayogavidhi.
15.Page 106 - 110.ṣaṭsthalanirṇaye sthalanirdeśavidhi.
16.Page 110 - 117.paramaśivaliṅgādvaita śiṣṭaviśiṣṭanirṇayayogaḥ.
17.Page 118 - 123.bhaktamāheśvarāntaḥkaraṇa yogaḥ.
18.Page 124 - 133.sakalabrahmāṇḍa prapañcakalpita yogaḥ.
19.Page 133 - 140.piṇḍasambhavayogavidhi.
20.Page 140 - 150.piṇḍāṇḍatanunirṇayayogaḥ.
21.Page 150 - 157.piṇḍāṇḍatattvāntargata dhātunirṇayayogavidhi.
22.Page 157 - 165.bāhyaprapañcanirṇayaḥ.
23.Page 165 - 181.aṣṭāṅga śivapūjāvidhānābhyantara caturaṅga vidhāna yogaḥ.
24.Page 181 - 187.rājayogaprakārasāṅkhyatārakayogaḥ.
25.Page 187 - 197.amanaskarāyogaḥ.
26.Page 197 - 214.nirālambayogaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ vīrāgamam॥ śrīdevyuvāca - devadeva kṛpāṃbodhi kālakandarpanāśana। aṣṭamūrtimahāmūrti pañcakṛtya parāyaṇa॥1॥ prapañcitajagatsarvaṃ tryambakatripurāntakaḥ। jaṭākalitabhogīndrasphūtkāraklāntacandramaḥ॥ 2॥ sūryenduvalayāprodyadaṣṭādaśabhujojvalā। sarva divyāyudhopetavaravyāghrājināmbara॥ 3॥

Manuscript Ending

Page - 1, l - 5; jvalanmahāgno navanīta piṇḍo yathā tathābhūtamayaikapiṇḍaḥ। nirāvalaṃbe sahajāmanaskeśanaiḥ sravatyeva mahātmanastu। 65॥ nirāvalambe sahaje tu yogī sthitastathā khalvaṇimādisiddhiḥ। ajāḍyanidrām avadhūtavṛttiṃ samāspadan paśyati na prapañcam॥ ॥ iti śrīvīrāgame ekaliṅga brahmavidyāyāṃ śivayogaśāstre kubjakāmate navakoṭisaṃhitāyāṃ salakṣakoṭi vistāre nirālambayogo nāmottarajñānakhaṇḍaṃ sarvaṃ sampūrṇam॥ śubham astu ॥

Catalog Entry Status

Complete

Key

transcripts_000736

Reuse

License

Cite as

Vīrāgama (Jñānakhaṇḍa), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373321