Vīrāgama (Jñānakhaṇḍa)
Manuscript No.
T0364
Title Alternate Script
वीरागम (ज्ञानखण्ड)
Uniform Title
Vīra
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
214
Folio Range of Text
1 - 214
No. of Divisions in Text
26
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
214+2=216
Width
21 cm
Length
33 cm
Bundle No.
T0364
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5504. There are 2 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 7.jīvanmuktisvarūpaḥ.
2.Page 7 - 13.guruliṅgaprakāśaḥ.
3.Page 13 - 22.śivājapaliṅgamantrārpaṇa jyotiliṅga dhyānavidhi.
4.Page 22 - 28.nāḍījñāna kuṇḍalīsvarūpa bindutrayānusandhānam.
5.Page 28 - 34.laghuprāṇāyāma yogasiddhividhi.
6.Page 35 - 42.sahasradalavāsa antarāvaraṇa liṅganāmadhyānanirūpaṇam.
7.Page 43 - 51.sahasradalavāsa madhyāvaraṇa liṅganāmadhyānanirūpaṇam.
8.Page 51 - 60.sahasradalavāsa bahirāvaraṇa liṅganāma dhyāna nirūpaṇam.
9.Page 60 - 67.sahasradalavāsa kesarasthāna liṅgadhyānanirūpaṇam.
10.Page 68 - 79.samastamatakhaṇḍana nija jāta sthitijñānayogavidhi.
11.Page 79 - 84.bhūtaśuddhi pāpapuruṣa saṃhārāmṛtīkaraṇa prāṇaliṅgānusandhāna yogavidhi.
12.Page 84 - 90.bindupīṭhaśivaśaktyātmaka liṅganirūpaṇam.
13.Page 90 - 99.liṅgaikyānusandhāna kālanirṇaya phalasiddhi prapañcakānubhava yogaḥ.
14.Page 99 - 106.mahāliṅga paraliṅgānusandhānaikya rājayogavidhi.
15.Page 106 - 110.ṣaṭsthalanirṇaye sthalanirdeśavidhi.
16.Page 110 - 117.paramaśivaliṅgādvaita śiṣṭaviśiṣṭanirṇayayogaḥ.
17.Page 118 - 123.bhaktamāheśvarāntaḥkaraṇa yogaḥ.
18.Page 124 - 133.sakalabrahmāṇḍa prapañcakalpita yogaḥ.
19.Page 133 - 140.piṇḍasambhavayogavidhi.
20.Page 140 - 150.piṇḍāṇḍatanunirṇayayogaḥ.
21.Page 150 - 157.piṇḍāṇḍatattvāntargata dhātunirṇayayogavidhi.
22.Page 157 - 165.bāhyaprapañcanirṇayaḥ.
23.Page 165 - 181.aṣṭāṅga śivapūjāvidhānābhyantara caturaṅga vidhāna yogaḥ.
24.Page 181 - 187.rājayogaprakārasāṅkhyatārakayogaḥ.
25.Page 187 - 197.amanaskarāyogaḥ.
26.Page 197 - 214.nirālambayogaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ vīrāgamam॥ śrīdevyuvāca - devadeva kṛpāṃbodhi kālakandarpanāśana। aṣṭamūrtimahāmūrti pañcakṛtya parāyaṇa॥1॥ prapañcitajagatsarvaṃ tryambakatripurāntakaḥ। jaṭākalitabhogīndrasphūtkāraklāntacandramaḥ॥ 2॥ sūryenduvalayāprodyadaṣṭādaśabhujojvalā। sarva divyāyudhopetavaravyāghrājināmbara॥ 3॥
Manuscript Ending
Page - 1, l - 5; jvalanmahāgno navanīta piṇḍo yathā tathābhūtamayaikapiṇḍaḥ। nirāvalaṃbe sahajāmanaskeśanaiḥ sravatyeva mahātmanastu। 65॥ nirāvalambe sahaje tu yogī sthitastathā khalvaṇimādisiddhiḥ। ajāḍyanidrām avadhūtavṛttiṃ samāspadan paśyati na prapañcam॥ ॥ iti śrīvīrāgame ekaliṅga brahmavidyāyāṃ śivayogaśāstre kubjakāmate navakoṭisaṃhitāyāṃ salakṣakoṭi vistāre nirālambayogo nāmottarajñānakhaṇḍaṃ sarvaṃ sampūrṇam॥ śubham astu ॥
Catalog Entry Status
Complete
Key
transcripts_000736
Reuse
License
Cite as
Vīrāgama (Jñānakhaṇḍa),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373321