Śivajñānabodha
Manuscript No.
T0380
Title Alternate Script
शिवज्ञानबोध
Subject Description
Language
Script
Commentary Alternate Script
With व्याख्या
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
54
Folio Range of Text
1 - 54
Lines per Side
20
Folios in Bundle
54+1=55
Width
22 cm
Length
34 cm
Bundle No.
T0380
Miscellaneous Notes
This bundle copied from a MS belonging to IFP, Pondicherry, No. RE 25188. In fact there is no mention of the name of the commentator but on the basis of the proximity of the text with the printed text śivajñānabodhavṛtti, it has been assumed that this commentary is of jñānaprakāśācārya. There is an extra page at the beginning of the text that contains the list of the contents
Manuscript Beginning
Page - 1, l - 1; haraḥ om॥ śivajñānabodhavyākhyānam॥ gaṇeśaṃ guham īśānam ambikāṃ bhāratīṃ gurūn। natvā vṛttiṃ śivajñānabodhe leśātkaromyaham॥ tatra tāvadetadgranthakartā ko veti jijñāsāyā tāvadetāni śivasaktivyaktibhūmibhūtāni santi। parokṣatripadārthajñānātmakamātmacicchaktyarthakriyābhūtaṃ tripadārthaviṣayatve'pi śivapradhānatvācchivaviṣayaṃ
Manuscript Ending
Page - 54, l - 18; utpādayej jagatkṛtsnaṃ trailokyaṃ sacarācaram। sthitināśaṃ ca deveśi svatantrastena cocyate॥ etehyaṅgā maheśasya veditavyāḥ prayatnataḥ। mucyate sarvapāpebhyaḥ śivaṃ yātinirāmayam iti॥ tato netineti kṛtaniyatimātra labdhanirviṣayatvaṃ kimakiñcitpṛthaksthitāṃ śivabhoganāmnīṃ śivatvābhivyaktim anubhūyātimodante॥
BIbliography
Printed undre the title: śivajñānabodhavṛttiḥ vīṇāgānadeśastha śālivāṭīpuranivāsinā śrījñānaprakāśācāryeṇa viracitā Ma. Muttukkumāracuvāmi civāccāriyaraikkoṇṭu paricotittatu - paruttitturai, kalānitiyantracālaiyir pratippirkappaṭṭatu, kaliyaptam - 5029
Catalog Entry Status
Complete
Key
transcripts_000810
Reuse
License
Cite as
Śivajñānabodha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373395
Commentary