Śivajñānabodha

Metadata

Bundle No.

T0380

Subject

Śaiva, Śaivasiddhānta, Jñāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000810

License

Type

Manuscript

Manuscript No.

T0380

Title Alternate Script

शिवज्ञानबोध

Subject Description

Language

Script

Commentary

With Vyākhyā

Commentary Alternate Script

With व्याख्या

Author of Commentary

Jñānaprakāśācārya

Author Commentary Alternate Script

ज्ञानप्रकाशाचार्य

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

54

Folio Range of Text

1 - 54

Lines per Side

20

Folios in Bundle

54+1=55

Width

22 cm

Length

34 cm

Bundle No.

T0380

Miscellaneous Notes

This bundle copied from a MS belonging to IFP, Pondicherry, No. RE 25188. In fact there is no mention of the name of the commentator but on the basis of the proximity of the text with the printed text śivajñānabodhavṛtti, it has been assumed that this commentary is of jñānaprakāśācārya. There is an extra page at the beginning of the text that contains the list of the contents

Manuscript Beginning

Page - 1, l - 1; haraḥ om॥ śivajñānabodhavyākhyānam॥ gaṇeśaṃ guham īśānam ambikāṃ bhāratīṃ gurūn। natvā vṛttiṃ śivajñānabodhe leśātkaromyaham॥ tatra tāvadetadgranthakartā ko veti jijñāsāyā tāvadetāni śivasaktivyaktibhūmibhūtāni santi। parokṣatripadārthajñānātmakamātmacicchaktyarthakriyābhūtaṃ tripadārthaviṣayatve'pi śivapradhānatvācchivaviṣayaṃ

Manuscript Ending

Page - 54, l - 18; utpādayej jagatkṛtsnaṃ trailokyaṃ sacarācaram। sthitināśaṃ ca deveśi svatantrastena cocyate॥ etehyaṅgā maheśasya veditavyāḥ prayatnataḥ। mucyate sarvapāpebhyaḥ śivaṃ yātinirāmayam iti॥ tato netineti kṛtaniyatimātra labdhanirviṣayatvaṃ kimakiñcitpṛthaksthitāṃ śivabhoganāmnīṃ śivatvābhivyaktim anubhūyātimodante॥

BIbliography

Printed undre the title: śivajñānabodhavṛttiḥ vīṇāgānadeśastha śālivāṭīpuranivāsinā śrījñānaprakāśācāryeṇa viracitā Ma. Muttukkumāracuvāmi civāccāriyaraikkoṇṭu paricotittatu - paruttitturai, kalānitiyantracālaiyir pratippirkappaṭṭatu, kaliyaptam - 5029

Catalog Entry Status

Complete

Key

transcripts_000810

Reuse

License

Cite as

Śivajñānabodha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373395