Lalitāgama (Prāyaścittavidhipaṭala)
Manuscript No.
T0394
Title Alternate Script
ललितागम (प्रायश्चित्तविधिपटल)
Uniform Title
Lalita
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
4
Folio Range of Text
1 - 4
No. of Divisions in Text
1
Title of Divisions in Text
paṭala
Lines per Side
26
Folios in Bundle
4+2=6
Width
21 cm
Length
33 cm
Bundle No.
T0394
Miscellaneous Notes
Copied from a MS belonging to Isana Sivacharya, Palani. There are 2 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 4.viśeṣaprāyaścittavidhipaṭala.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīgurubhyo namaḥ॥ ॥ lalitāgamam - viśeṣaprāyaścittam॥ ataḥparaṃ pravakṣyāmi prāyaścittavidhikramam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrasamṛḍitam॥ - - - smaret gārādyat mavaṃ nera pīṭhayoḥ॥ mṛtmaṇḍāni visṛjyātha paryāgnikaraṇaṃ caret। neraśuddhintato dhīman kārayet pūrvavt kramāt। śatapra ---- miṣekaṃ punaścaret।
Manuscript Ending
Page - 4, l - 11; tat puṣpaṃ dāpitaṃ ceddhinavakasnapanaṃ caret। śāntihomaṃ tataḥ kṛtvā śuddhānnaṃ dāpayet। pādukānirmitaṃ ceddi kānane। puṇyāha prokṣaṇe caiva kārayeddeśikottamaḥ॥ tat puṣpadāpitaṃ ceddhi puṇyāha prokṣaṇaṃ guru॥ śuddhānnaṃ dāpayet paścāt pūrvoktavidhinā guru॥ iti lalitāgame viśeṣaprāyaścittavidhiḥ paṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000833
Reuse
License
Cite as
Lalitāgama (Prāyaścittavidhipaṭala),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373418