Kiraṇāgama
Manuscript No.
T0401
Title Alternate Script
किरणागम
Uniform Title
Kiraṇa
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
209
Folio Range of Text
1 - 209
No. of Divisions in Text
63
Title of Divisions in Text
paṭala
Lines per Side
22
Folios in Bundle
209+4=213
Width
21 cm
Length
33 cm
Bundle No.
T0401
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. TR 608. It contains the complete text of kiraṇāgama. There are 4 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 3.jñānapādaḥ prathamaḥ paṭala.
2.Page 3 - 7.jñānapādaḥ dvitīyaḥ paṭala.
3.Page 7 - 10.jñānapādaḥ tṛtīyaḥ paṭala.
4.Page 10 - 13.jñānapādaḥ caturthaḥ paṭala.
5.Page 13 - 16.jñānapādaḥ pañcamaḥ paṭala.
6.Page 17 - 19.jñānapādaḥ ṣaṣṭaḥ paṭala.
7.Page 19 - 22.jñānapādaḥ saptamaḥ paṭala.
8.Page 23 - 36.jñānapādaḥ aṣṭamaḥ paṭala.
9.Page 36 - 38.jñānapādaḥ navamaḥ paṭala.
10.Page 39 - 41.jñānapādaḥ daśamaḥ paṭala.
11.Page 42 - 43.jñānapādaḥ ekādaśaḥ paṭala.
12.Page 43 - 45.jñānapādaḥ dvādaśaḥ paṭala.
13.Page 46 - 48.kriyāpādaḥ trayodaśaḥ paṭala.
14.Page 48 - 52.kriyāpādaḥ caturdaśaḥ paṭala.
15.Page 53 - 54.kriyāpādaḥ pañcadaśaḥ paṭala.
16.Page 54 - 59.kriyāpādaḥ ṣoḍaśaḥ paṭala.
17.Page 60 - 62.kriyāpādaḥ saptadaśaḥ paṭala.
18.Page 62 - 66.kriyāpādaḥ aṣṭādaśaḥ paṭala.
19.Page 67 - 71.kriyāpādaḥ ekonaviṃśaḥ paṭala.
20.Page 71 - 74.kriyāpādaḥ viṃśaḥ paṭala.
21.Page 75 - 82.kriyāpādaḥ ekaviṃśaḥ paṭala.
22.Page 83 - 88.kriyāpādaḥ dvāviṃśaḥ paṭala.
23.Page 89 - 90.caṇḍayāgaḥ trayoviṃśaḥ paṭala.
24.Page 90 - 91.guruyāgapaṭala caturviṃśaḥ paṭala.
25.Page 91 - 93.astrayāgavidhi pañcaviṃśaḥ paṭala.
26.Page 94 - 95.gaṇayāgavidhi ṣaḍviṃśaḥ paṭala.
27.Page 95 - 97.abhiṣekavidhi saptaviṃśaḥ paṭala.
28.Page 97 - 98.gaurīyāgavidhi aṣṭaviṃśaḥ paṭala.
29.Page 98 - 100.grahayāgavidhi ekonatriṃśaḥ paṭala.
30.Page 100 - 103.aṃśalakṣaṇavidhi triṃśaḥ paṭala.
31.Page 104 - 107.nityavidhi ekatriṃśaḥ paṭala.
32.Page 108 - 109.vāgīśvarīpūjāvidhi dvātriṃśaḥ.
33.Page 110 - 111.bhikṣāṭanavidhi trayastriṃśaḥ paṭala.
34.Page 111 - 112.mṛtyuñjayapūjāvidhi catustriṃśaḥ paṭala.
35.Page 112 - 113.anadhyayanavidhi.
36.Page 114 - 116.pavitrārohaṇavidhi.
37.Page 116 - 117.śaivācāravidhi.
38.Page 118 - 120.āśramācāryavidhi.
39.Page 120 - 123.gecaravidhi.
40.Page 123 - 125.vrateśvarayāgavidhi.
41.Page 125 - 127.ācāryavarjyāvarjyavidhi.
42.Page 128 - 130.āśaucavidhi.
43.Page 130 - 132.mahāpādakaprāyaścittavidhi.
44.Page 133 - 134.kṛcchrācaraṇavidhi.
45.Page 134 - 138.snānabhojanavidhi.
46.Page 138 - 140.ucchiṣṭasparśavidhi.
47.Page 140 - 142.nityahāniprāyaścittavidhi.
48.Page 142 - 143.śaivavratācaraṇavidhi.
49.Page 143 - 145.sādhakavratavidhi.
50.Page 145 - 150.guruvratācāravidhi.
51.Page 150 - 157.avyaktaliṅgalakṣaṇavidhi.
52.Page 158 - 164.vyaktaliṅgalakṣaṇam.
53.Page 164 - 167.mukhaliṅgasthāpanavidhi.
54.Page 167 - 173.prāsādayogyasthānavidhi.
55.Page 173 - 178.prāsādalakṣaṇavidhi.
56.Page 178 - 184.pratiṣṭhādhivāsavidhi.
57.Page 185 - 186.vṛṣabhalakṣaṇam.
58.Page 187 - 194.yogābhyāsavidhi.
59.Page 195 - 198.kālotkrāntilakṣaṇam.
60.Page 199 - 201.antyeṣṭividhi.
61.Page 201 - 205.ekoddiṣṭavidhi.
62.Page 205 - 206.liṅgoddhāravidhi.
63.Page 207 - 209.mātṛkānyāsavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ kiraṇāgamatantram॥ ॥ jñānapāde prathamodhyāyaḥ॥ kailāsaśikharāsīnaṃ somaṃ somārdhaśekharam। hariṃ dṛṣṭvā'bravīttārkṣya stutipūrvamidaṃ vacaḥ॥ jayāndhakapṛthuskandhabandhabhedavicakṣaṇaḥ। jayapravaravīreśasaṃruddhapuradārakaḥ। jayākhilasureśānaśiracchedabhayānakaḥ। jayaprathitasāmarthyamanmadasthitināśanaḥ।
Manuscript Ending
Page - 209, l - 2; bṛhattantrodaye svārāt sārabhūtāmṛtā yathā। uddhṛtaṃ śubhadaṃ śuddhaṃ kiraṇaṃ ratnamānataḥ। ॥ iti śrīmatkiraṇākhye mahātantre yogapāde mātṛkānyāsavidhirnāma ṣaṣṭitamaḥ paṭalaḥ samāptaḥ॥ ॥ yogapādaḥ samāptaḥ॥ kiraṇapaṭalasaṃkhyaiḥ jñānakāṇḍe deneśaiḥ bhavatinavakayugmaṃ karmakāṇḍopayuktam। gaganagaganayeva prāhurācārakāṇḍe munibhiramalayoge syāccatuḥṣaṣṭisaṃkhyā॥ munivaraparigṛhyaṃ sarvamantrapraviṣṭaṃ sakalagurusakāśāt pakṣirājena pṛṣṭaṃ। amṛtaśivasuvaktre dīptavatsupradīpaṃ kiraṇamakhilam etat proktametadviśodhyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000840
Reuse
License
Cite as
Kiraṇāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373425