Kiraṇāgama

Metadata

Bundle No.

T0401

Subject

Śaiva, Śaivasiddhānta, Āgama, Jñāna, Kriyā, Caryā, Yoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000840

License

Type

Manuscript

Manuscript No.

T0401

Title Alternate Script

किरणागम

Uniform Title

Kiraṇa

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

209

Folio Range of Text

1 - 209

No. of Divisions in Text

63

Title of Divisions in Text

paṭala

Lines per Side

22

Folios in Bundle

209+4=213

Width

21 cm

Length

33 cm

Bundle No.

T0401

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. TR 608. It contains the complete text of kiraṇāgama. There are 4 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 3.jñānapādaḥ prathamaḥ paṭala.
2.Page 3 - 7.jñānapādaḥ dvitīyaḥ paṭala.
3.Page 7 - 10.jñānapādaḥ tṛtīyaḥ paṭala.
4.Page 10 - 13.jñānapādaḥ caturthaḥ paṭala.
5.Page 13 - 16.jñānapādaḥ pañcamaḥ paṭala.
6.Page 17 - 19.jñānapādaḥ ṣaṣṭaḥ paṭala.
7.Page 19 - 22.jñānapādaḥ saptamaḥ paṭala.
8.Page 23 - 36.jñānapādaḥ aṣṭamaḥ paṭala.
9.Page 36 - 38.jñānapādaḥ navamaḥ paṭala.
10.Page 39 - 41.jñānapādaḥ daśamaḥ paṭala.
11.Page 42 - 43.jñānapādaḥ ekādaśaḥ paṭala.
12.Page 43 - 45.jñānapādaḥ dvādaśaḥ paṭala.
13.Page 46 - 48.kriyāpādaḥ trayodaśaḥ paṭala.
14.Page 48 - 52.kriyāpādaḥ caturdaśaḥ paṭala.
15.Page 53 - 54.kriyāpādaḥ pañcadaśaḥ paṭala.
16.Page 54 - 59.kriyāpādaḥ ṣoḍaśaḥ paṭala.
17.Page 60 - 62.kriyāpādaḥ saptadaśaḥ paṭala.
18.Page 62 - 66.kriyāpādaḥ aṣṭādaśaḥ paṭala.
19.Page 67 - 71.kriyāpādaḥ ekonaviṃśaḥ paṭala.
20.Page 71 - 74.kriyāpādaḥ viṃśaḥ paṭala.
21.Page 75 - 82.kriyāpādaḥ ekaviṃśaḥ paṭala.
22.Page 83 - 88.kriyāpādaḥ dvāviṃśaḥ paṭala.
23.Page 89 - 90.caṇḍayāgaḥ trayoviṃśaḥ paṭala.
24.Page 90 - 91.guruyāgapaṭala caturviṃśaḥ paṭala.
25.Page 91 - 93.astrayāgavidhi pañcaviṃśaḥ paṭala.
26.Page 94 - 95.gaṇayāgavidhi ṣaḍviṃśaḥ paṭala.
27.Page 95 - 97.abhiṣekavidhi saptaviṃśaḥ paṭala.
28.Page 97 - 98.gaurīyāgavidhi aṣṭaviṃśaḥ paṭala.
29.Page 98 - 100.grahayāgavidhi ekonatriṃśaḥ paṭala.
30.Page 100 - 103.aṃśalakṣaṇavidhi triṃśaḥ paṭala.
31.Page 104 - 107.nityavidhi ekatriṃśaḥ paṭala.
32.Page 108 - 109.vāgīśvarīpūjāvidhi dvātriṃśaḥ.
33.Page 110 - 111.bhikṣāṭanavidhi trayastriṃśaḥ paṭala.
34.Page 111 - 112.mṛtyuñjayapūjāvidhi catustriṃśaḥ paṭala.
35.Page 112 - 113.anadhyayanavidhi.
36.Page 114 - 116.pavitrārohaṇavidhi.
37.Page 116 - 117.śaivācāravidhi.
38.Page 118 - 120.āśramācāryavidhi.
39.Page 120 - 123.gecaravidhi.
40.Page 123 - 125.vrateśvarayāgavidhi.
41.Page 125 - 127.ācāryavarjyāvarjyavidhi.
42.Page 128 - 130.āśaucavidhi.
43.Page 130 - 132.mahāpādakaprāyaścittavidhi.
44.Page 133 - 134.kṛcchrācaraṇavidhi.
45.Page 134 - 138.snānabhojanavidhi.
46.Page 138 - 140.ucchiṣṭasparśavidhi.
47.Page 140 - 142.nityahāniprāyaścittavidhi.
48.Page 142 - 143.śaivavratācaraṇavidhi.
49.Page 143 - 145.sādhakavratavidhi.
50.Page 145 - 150.guruvratācāravidhi.
51.Page 150 - 157.avyaktaliṅgalakṣaṇavidhi.
52.Page 158 - 164.vyaktaliṅgalakṣaṇam.
53.Page 164 - 167.mukhaliṅgasthāpanavidhi.
54.Page 167 - 173.prāsādayogyasthānavidhi.
55.Page 173 - 178.prāsādalakṣaṇavidhi.
56.Page 178 - 184.pratiṣṭhādhivāsavidhi.
57.Page 185 - 186.vṛṣabhalakṣaṇam.
58.Page 187 - 194.yogābhyāsavidhi.
59.Page 195 - 198.kālotkrāntilakṣaṇam.
60.Page 199 - 201.antyeṣṭividhi.
61.Page 201 - 205.ekoddiṣṭavidhi.
62.Page 205 - 206.liṅgoddhāravidhi.
63.Page 207 - 209.mātṛkānyāsavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ kiraṇāgamatantram॥ ॥ jñānapāde prathamodhyāyaḥ॥ kailāsaśikharāsīnaṃ somaṃ somārdhaśekharam। hariṃ dṛṣṭvā'bravīttārkṣya stutipūrvamidaṃ vacaḥ॥ jayāndhakapṛthuskandhabandhabhedavicakṣaṇaḥ। jayapravaravīreśasaṃruddhapuradārakaḥ। jayākhilasureśānaśiracchedabhayānakaḥ। jayaprathitasāmarthyamanmadasthitināśanaḥ।

Manuscript Ending

Page - 209, l - 2; bṛhattantrodaye svārāt sārabhūtāmṛtā yathā। uddhṛtaṃ śubhadaṃ śuddhaṃ kiraṇaṃ ratnamānataḥ। ॥ iti śrīmatkiraṇākhye mahātantre yogapāde mātṛkānyāsavidhirnāma ṣaṣṭitamaḥ paṭalaḥ samāptaḥ॥ ॥ yogapādaḥ samāptaḥ॥ kiraṇapaṭalasaṃkhyaiḥ jñānakāṇḍe deneśaiḥ bhavatinavakayugmaṃ karmakāṇḍopayuktam। gaganagaganayeva prāhurācārakāṇḍe munibhiramalayoge syāccatuḥṣaṣṭisaṃkhyā॥ munivaraparigṛhyaṃ sarvamantrapraviṣṭaṃ sakalagurusakāśāt pakṣirājena pṛṣṭaṃ। amṛtaśivasuvaktre dīptavatsupradīpaṃ kiraṇamakhilam etat proktametadviśodhyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000840

Reuse

License

Cite as

Kiraṇāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373425