Cidambaramāhātmya (Skānda)
Manuscript No.
T0404
Title Alternate Script
चिदम्बरमाहात्म्य (स्कान्द)
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
147
Folio Range of Text
1 - 147
No. of Divisions in Text
22
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
147+1=148
Width
21 cm
Length
33 cm
Bundle No.
T0404
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 2429. There is an extra page at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 6.avatārikā.
2.Page 6 - 15.nandikeśvaraṃprati śivavacanam.
3.Page 15 - 18.trisahasramunīśvarapraśaṃsā.
4.Page 18 - 23.vyāghrapādotpattiḥ.
5.Page 23 - 28.vāsavatapassiddhi kathanam.
6.Page 28 - 33.vyāghrapādatapaḥprasaṅgaḥ.
7.Page 33 - 37.vyāghrapāda varalābhaḥ.
8.Page 38 - 44.vyāghrapādacaritam.
9.Page 44 - 60.mādhvaśeṣasaṃvāde bhikṣāṭanaprasaṅgaḥ.
10.Page 60 - 65.śeṣasya tapovarṇanam.
11.Page 65 - 73.patañjali tillavanaprāptiḥ.
12.Page 73 - 78.vyāghrapāda patañjali saṃyogaḥ.
13.Page 78 - 87.ānandatāṇḍava nṛttadarśanam.
14.Page 87 - 96.ānandapraśaṃsā.
15.Page 96 - 99.brahmaṇaḥ tillavanaprāptiḥ.
16.Page 99 - 105.hiraṇyavarma kirātasaṃvādaḥ.
17.Page 105 - 111.hiraṇyavarmaṇā tillavanaprāptiḥ.
18.Page 111 - 115.hiraṇyavarma varalābhaḥ.
19.Page 115 - 119.hiraṇyavarma vyāghrapādasaṃvāde cidambarasthalapradarśanam.
20.Page 119 - 128.hiraṇyavarma caritrakathanam.
21.Page 128 - 136.mahotsavavidhi.
22.Page 136 - 147.hemavarmaṇā rathotsavānantara tīrthavarṇanam.
See more
Manuscript Beginning
Page - 1, l - 1; cidambaramāhātmyam hariḥ oṃ। śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ śivāya parabrahmaṇe namaḥ। mahāgaṇapataye namaḥ। śubham astu॥ prathamāpatya saubhāgyaṃ pārvatī parameśayoḥ। bhaje gajendravadanaṃ pratyūha vyūhaśāntaye॥ vāgārthavivasampṛktau vāgārthapratipattaye। jagataḥ pitarau bande pārvatīparameśvarau। yasmātsarvaṃ samutpannaṃ cirācaramidaṃ jagat। idaṃ namo naṭeśāya tasmaikāruṇyamūrtaye। ṛṣayo naimiśāraṇye sarvasampatsamanvite।
Manuscript Ending
Page - 147, l - 9; adhyāyametaṃ ya ime paṭhanti śṛṇvanti nandantyathavā likhanti। teṣāmasau svarṇasabhādhināthaḥ sāyujyamiṣṭaṃ ca phalaṃ dadāti॥ ॥ iti śrīmatskānde mahāpurāṇe cidambaramāhātmye hemavarmaṇā rathotsavanandaratīrthavidhividhānaṃ nāma ṣaḍviṃśo'dhyāyaḥ॥ śrīnaṭeśvarāya namaḥ॥ yaḥ śivo nāmarūpābhyāṃ yā devī sarvamaṃgalā। tayoḥ saṃsmaraṇāt puṃsāṃ sarvato jayamaṃgalam॥ hariḥ oṃ॥ śrīgurubhyo namaḥ śivakāmasundarīsametaśrīcitsabheśāya namaḥ॥ saṃpūrṇam
Catalog Entry Status
Complete
Key
transcripts_000847
Reuse
License
Cite as
Cidambaramāhātmya (Skānda),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373432