Cidambaramāhātmya (Skānda)

Metadata

Bundle No.

T0404

Subject

Śaiva, Purāṇa, Sthalapurāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000847

License

Type

Manuscript

Manuscript No.

T0404

Title Alternate Script

चिदम्बरमाहात्म्य (स्कान्द)

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

147

Folio Range of Text

1 - 147

No. of Divisions in Text

22

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

147+1=148

Width

21 cm

Length

33 cm

Bundle No.

T0404

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 2429. There is an extra page at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 6.avatārikā.
2.Page 6 - 15.nandikeśvaraṃprati śivavacanam.
3.Page 15 - 18.trisahasramunīśvarapraśaṃsā.
4.Page 18 - 23.vyāghrapādotpattiḥ.
5.Page 23 - 28.vāsavatapassiddhi kathanam.
6.Page 28 - 33.vyāghrapādatapaḥprasaṅgaḥ.
7.Page 33 - 37.vyāghrapāda varalābhaḥ.
8.Page 38 - 44.vyāghrapādacaritam.
9.Page 44 - 60.mādhvaśeṣasaṃvāde bhikṣāṭanaprasaṅgaḥ.
10.Page 60 - 65.śeṣasya tapovarṇanam.
11.Page 65 - 73.patañjali tillavanaprāptiḥ.
12.Page 73 - 78.vyāghrapāda patañjali saṃyogaḥ.
13.Page 78 - 87.ānandatāṇḍava nṛttadarśanam.
14.Page 87 - 96.ānandapraśaṃsā.
15.Page 96 - 99.brahmaṇaḥ tillavanaprāptiḥ.
16.Page 99 - 105.hiraṇyavarma kirātasaṃvādaḥ.
17.Page 105 - 111.hiraṇyavarmaṇā tillavanaprāptiḥ.
18.Page 111 - 115.hiraṇyavarma varalābhaḥ.
19.Page 115 - 119.hiraṇyavarma vyāghrapādasaṃvāde cidambarasthalapradarśanam.
20.Page 119 - 128.hiraṇyavarma caritrakathanam.
21.Page 128 - 136.mahotsavavidhi.
22.Page 136 - 147.hemavarmaṇā rathotsavānantara tīrthavarṇanam.
See more

Manuscript Beginning

Page - 1, l - 1; cidambaramāhātmyam hariḥ oṃ। śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ śivāya parabrahmaṇe namaḥ। mahāgaṇapataye namaḥ। śubham astu॥ prathamāpatya saubhāgyaṃ pārvatī parameśayoḥ। bhaje gajendravadanaṃ pratyūha vyūhaśāntaye॥ vāgārthavivasampṛktau vāgārthapratipattaye। jagataḥ pitarau bande pārvatīparameśvarau। yasmātsarvaṃ samutpannaṃ cirācaramidaṃ jagat। idaṃ namo naṭeśāya tasmaikāruṇyamūrtaye। ṛṣayo naimiśāraṇye sarvasampatsamanvite।

Manuscript Ending

Page - 147, l - 9; adhyāyametaṃ ya ime paṭhanti śṛṇvanti nandantyathavā likhanti। teṣāmasau svarṇasabhādhināthaḥ sāyujyamiṣṭaṃ ca phalaṃ dadāti॥ ॥ iti śrīmatskānde mahāpurāṇe cidambaramāhātmye hemavarmaṇā rathotsavanandaratīrthavidhividhānaṃ nāma ṣaḍviṃśo'dhyāyaḥ॥ śrīnaṭeśvarāya namaḥ॥ yaḥ śivo nāmarūpābhyāṃ yā devī sarvamaṃgalā। tayoḥ saṃsmaraṇāt puṃsāṃ sarvato jayamaṃgalam॥ hariḥ oṃ॥ śrīgurubhyo namaḥ śivakāmasundarīsametaśrīcitsabheśāya namaḥ॥ saṃpūrṇam

Catalog Entry Status

Complete

Key

transcripts_000847

Reuse

License

Cite as

Cidambaramāhātmya (Skānda), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373432