Kāmikāgama
Manuscript No.
T0406
Title Alternate Script
कामिकागम
Uniform Title
Kāmika
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
307
Folio Range of Text
1 - 168, 1 - 139
No. of Divisions in Text
58
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
307+3=310
Width
21 cm
Length
33 cm
Bundle No.
T0406
Miscellaneous Notes
Copied from a MS belonging to Sundara Diksitar, Tirunelveli, Nos. 4 and 16. There are 3 extra pages at the beginning of the text that contain the list of the contents
Text Contents
0.prathamasampuṭaḥ.
1.Page 1 - 2.maṅgalācaraṇam.
2.Page 2 - 3.saṅgrahagaṇapatipūjā.
3.Page 3 - 5.dravyasaṅgrahaṇavidhi.
4.Page 5 - 7.dravyaśuddhi vidhi.
5.Page 7.dravyavibhāgaḥ.
6.Page 8 - 9.muhūrtaniścayaḥ.
7.Page 9 - 10.yāgaśālānirmāṇavidhi.
8.Page 10.yāgaśālāśuddhiḥ.
9.Page 10 - 13.ācāryavaraṇam.
10.Page 13.mūrtipavaraṇam.
11.Page 13.ācāryadehaśuddhyādi.
12.Page 13 - 29.vardhanīpūjānta vidhi.
13.Page 29 - 44.mahāgaṇapatipūjāvidhi.
14.Page 44 - 47.svāmyanujñāpūjā.
15.Page 48.brāhmaṇānujñā.
16.Page 48 - 50.mahāsaṅkalpaḥ.
17.Page 50 - 55.puṇyāhavidhi.
18.Page 56 - 58.bherītāḍanavidhi.
19.Page 59 - 66.mṛtsaṅgrahaṇavidhi.
20.Page 66 - 71.aṅkurārpaṇavidhi.
21.Page 72 - 76.rakṣābandhanavidhi.
22.Page 77 - 82.mahāpañcagavyavidhi.
23.Page 82 - 100.vāstubalividhi.
24.Page 101 - 102.paryagnikaraṇavidhi.
25.Page 103 - 135.prasannapūjāvidhi.
26.Page 135 - 168.maṇṭapārādhanavidhi.
27.Page 1 - 72.saṅkocavidhi.
28.Page 72 - 76.yāgadhāmapraveśavidhi.
29.Page 77 - 84.agnikāryavidhi pañcaśayanavidhiśca.
30.Page 84 - 86.umākānta (maṇḍala) pūjā.
31.Page 86 - 88.śāntikumbhasthāpanavidhi.
32.Page 88 - 104.navāgniyajanavidhi.
33.Page 105.dhvajadaṇḍapūjā.
34.Page 106.jīrṇoddhāravidhi.
35.Page 106.grāmapradakṣiṇavidhi.
36.Page 106 - 107.upadaṇḍayojanavidhi.
37.Page 107 - 109.kūrmādiratnasthāpanam.
38.Page 109 - 110.dhvajadaṇḍasthāpanavidhi.
39.Page 110 - 111.aṣṭabandhanavidhi.
40.Page 111 - 113.dhvajadaṇḍaśuddhiḥ.
41.Page 114 - 117.nayanonmīlanavidhi.
42.Page 117 - 120.jalādhivāsanavidhi.
43.Page 120 - 122.śāntihomavidhi.
44.Page 122 - 123.dhvajadevatāvinyāsavidhi.
45.Page 123 - 124.sparśāhutiḥ.
46.Page 125 - 127.japaphalasamarpaṇavidhi.
47.Page 127 - 130.agnisaṃyojanādi antarbali bahirbalividhi.
48.Page 130 - 132.daśadānavidhi.
49.Page 132.yāgagṛhakumbhotthāpanavidhi.
50.Page 132 - 133.dhvajānte kumbhaniveśanavidhi.
51.Page 133.mahākumbhābhiṣekavidhi.
52.Page 133 - 134.mantrānnanivedanam.
53.Page 134 - 135.dhvajamahābhiṣekapūjāvidhi.
54.Page 135.mūlasthānamahābhiṣekavidhi.
55.Page 135.brāhmaṇabhojanavidhi.
56.Page 135.mahotsavavidhi.
57.Page 135 - 136.tripakṣayajanavidhi.
58.Page 136 - 139.kriyākramapaddhatiḥ.
See more
Manuscript Beginning
Page - 1, l - 1; kāmikāgama dhvajapratiṣṭhā paddhatiḥ prathama saṃpuṭam॥ śubham astu vande satyākhya vighneśaṃ vighna saṃghāta mardanam। phalopahāra santuṣṭaṃ bhaktānām iṣṭadāyakam॥ śrīmadveṇuvanādhīśadvāradakṣiṇasaṃsthitam। bhajāmi bhūmibhṛtkanyālāśitānandavardhanam॥ ravirāśi śatakoṭijyotiṣā sāmyakāntiṃ। himagirisutayādau pūjitaṃ tvādiliṅgam।
Manuscript Ending
Page - 139, l - 12; sarvaṃ samyak parijñāya kriyate yadi sūribhiḥ taireva labhyate sarvaṃ ihāmutra ca durlabham। teṣāmīśaprasādena caturvargau bhavet dhruvam। evaṃ jñātvā tu matimān śiva dharmaṃ samācaret। śiva dharma samo nāsti dharmotra bhuvanatraye॥ iti kāmikāgama dhvajapratiṣṭhā kriyākrama paddhatiḥ॥ śrīveṇuvaneśvaro rakṣatu॥
BIbliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
Key
transcripts_000850
Reuse
License
Cite as
Kāmikāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373435