Bhāvanopaniṣad

Metadata

Bundle No.

T0409

Subject

Śākta, Jñāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000855

License

Type

Manuscript

Manuscript No.

T0409b

Title Alternate Script

भावनोपनिषद्

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

3

Folio Range of Text

45 - 47

Lines per Side

20

Folios in Bundle

58+2=60

Width

21 cm

Length

33 cm

Bundle No.

T0409

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 9. This text follows by a text called naṭeśadhyānaṃ and and a small portion of prāyaścittapaṭala of kāraṇāgama

Manuscript Beginning

Page - 45, l - 1; ॥ hariḥ om॥ sarvakāraṇabhūtā śaktiḥ। tena navarandhrarūpo dehaḥ। navacakrarūpaṃ śrīcakra vārāhī pitru rūpā। kurukullā balidevatā mātā puruṣārthās sāgarāḥ deho navaratnadvīpaḥ tvadagādi satparoma saṃyuktaḥ। saṃkalpāḥ kalparavaḥ। tejaḥ kalpakodyānam। rasanāyāṃ bhāvyamānāḥ dhurālmattikākadukaṣāya। lavaṇāḍrasāḥ ṣaḍtavaḥ jñānamadhyam।

Manuscript Ending

Page - 47, l - 15; muhūrtadvayaṃ muhūrtamātrañca bhāvanopase jīvanmukto bhavati। tasya devatātmaikyā siddhirbhavati। cintitakāryāvyayatnena siddhyati। kādihādīryate।

Catalog Entry Status

Complete

Key

transcripts_000855

Reuse

License

Cite as

Bhāvanopaniṣad, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373440