Kāmikāgama - Aṣṭabandhanavidhi

Metadata

Bundle No.

T0410

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000858

License

Type

Manuscript

Manuscript No.

T0410

Title Alternate Script

कामिकागम - अष्टबन्धनविधि

Uniform Title

Kāmika

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

62

Folio Range of Text

1 - 62

No. of Divisions in Text

29

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

62+3=65

Width

21 cm

Length

33 cm

Bundle No.

T0410

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 10. There are 3 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 2.āsanārcanavidhi.
2.Page 2 - 3.pañcatatva, daṇḍabhaṅgi, muṇḍabhaṅgi mātṛkānyāsāḥ.
3.Page 4 - 5.āgamanyāsaḥ.
4.Page 5 - 6.homaḥ.
5.Page 6 - 7.mahāpūrṇāhutiḥ.
6.Page 7 - 8.japaphalasamarpaṇam.
7.Page 8 - 9.navāgnisaṃyojanam.
8.Page 9 - 11.balidānavidhi.
9.Page 11.pradhānāgnisaṃyojanam.
10.Page 11 - 12.parivārakumbhasaṃyojanam.
11.Page 12 - 16.yātrādānādi.
12.Page 17 - 19.yāgakumbhotthāpanam.
13.Page 19.mūlaliṅgasannidhāne kumbhaniveśanam.
14.Page 19 - 21.kumbhābhiṣekavidhi.
15.Page 22 - 32.ṣaḍadhvanyāsavidhi.
16.Page 32 - 34.vidyādehadhyānam.
17.Page 34.āvāhanavidhi.
18.Page 35.sūkṣmapañcākṣaranyāsaḥ.
19.Page 35 - 36.arghyadānādi upacāravidhi.
20.Page 36 - 37.nityadānādi.
21.Page 37 - 41.pañcāvaraṇapūjāvodhiḥ.
22.Page 41 - 42.śaktiyuktapañcāvaraṇapūjā.
23.Page 43 - 45.nivedanavidhyādi.
24.Page 45 - 51.nityāgnividhi.
25.Page 51.yajamānaprasādadānam.
26.Page 51 - 58.mahābhiṣekavidhi.
27.Page 58.caṇḍeśvarapūjā.
28.Page 58 - 60.dṛṣṭimocanavidhi.
29.Page 60 - 62.tripakṣayajanam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ hariḥ om॥ ॥ śubham astu॥ ॥ kuṃbhābhiṣeka pūrvadina kṛtyam॥ ram। yogāsanāya namaḥ। tadupari pravālavarṇebhyaḥ। bījebhyo namaḥ। rajatavarṇāya aṃkuravaiḍūrya varṇāya nalāya namaḥ। raktapiśaṃga varṇayai karṇakāyai namaḥ। śaṃkha varṇebhyaḥ aṣṭadalebhyo namaḥ। rajatavarṇaiḥ udalebhyo namaḥ। rohitavarṇebhyaḥ kesarebhyo namaḥ।

Manuscript Ending

Page - 62, l - 7; maṇḍalāntaṃ pañcacatvāriṃśat dine saurādicaṇḍaparyantaṃ parivārasahitam mūlaliṅgaviśiṣṭaṃ utsavamūrtināmmahāsnapanapūrvakaṃ utsavaṃ kārayet iti kāmikāgamokta aṣṭabandhanavidhiḥ vākyānuguṇagaṇapatipūjāprabhṛtimaṇḍalamahotsavaparyantaṃ pañcaśatādhikaśatakriyārūpāṣṭabandhanaṃ muktāphalasulocanapaddhatis sampūrṇam। śrīkāntimatīsametaśrīmūlaliṅgasahitasaparivāraśrīmateveṇuvaneśvarārpaṇamastu। śubham astu। śrīkāntimatī viśiṣṭaveṇuvaneśvaro vijayate। hariḥ śubham astu॥ 6919 āṉi 13 śuklapakṣaṃ somavārannavami-uttirannakṣatraṃ śubhadinattil brahmavṛddhapurakṣetre srīmadveṇuvaneśvarasya dāsamaṃgaleśvarasya karakṛtāṣṭabandhana paddhati likhitam abaddhaṃ vā subaddhaṃ vāparādhaṃ kṣamasva। kṣamasva। śrīkāntimatīveṇuvaneśvarasvāmisahāyam॥ śrīgurubhyo namaḥ॥ iti kāmikāgamoktāṣṭabandhanavidhivākyānuguṇagaṇapatipūjāprabhṛtimaṇḍalamahotsavaparyantaṃ pañcadaśādhikaśatakriyārūpa-aṣṭabandhanamuktāphalasulocanapaddhatis saṃpūrṇam। śrīkāntimatīsametaśrīmūlaliṅgasahitasaparivāraśrīmateveṇuvaneśvarārpaṇam astu। śubham astu। svāmisahāyam। śrīkāntimatī viśiṣṭa veṇuvaneśvaro vijayate। veṇuvaneśvarasya dāsa maṃgaleśvarasya karakṛtamaparādhaṃ kṣantavyam। hariḥ om। ॥ śubham astu॥ ॥ śivamayam॥

BIbliography

1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916

Catalog Entry Status

Complete

Key

transcripts_000858

Reuse

License

Cite as

Kāmikāgama - Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373443