Kāmikāgama - Aṣṭabandhanavidhi
Manuscript No.
T0410
Title Alternate Script
कामिकागम - अष्टबन्धनविधि
Uniform Title
Kāmika
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
62
Folio Range of Text
1 - 62
No. of Divisions in Text
29
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
62+3=65
Width
21 cm
Length
33 cm
Bundle No.
T0410
Miscellaneous Notes
Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 10. There are 3 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 2.āsanārcanavidhi.
2.Page 2 - 3.pañcatatva, daṇḍabhaṅgi, muṇḍabhaṅgi mātṛkānyāsāḥ.
3.Page 4 - 5.āgamanyāsaḥ.
4.Page 5 - 6.homaḥ.
5.Page 6 - 7.mahāpūrṇāhutiḥ.
6.Page 7 - 8.japaphalasamarpaṇam.
7.Page 8 - 9.navāgnisaṃyojanam.
8.Page 9 - 11.balidānavidhi.
9.Page 11.pradhānāgnisaṃyojanam.
10.Page 11 - 12.parivārakumbhasaṃyojanam.
11.Page 12 - 16.yātrādānādi.
12.Page 17 - 19.yāgakumbhotthāpanam.
13.Page 19.mūlaliṅgasannidhāne kumbhaniveśanam.
14.Page 19 - 21.kumbhābhiṣekavidhi.
15.Page 22 - 32.ṣaḍadhvanyāsavidhi.
16.Page 32 - 34.vidyādehadhyānam.
17.Page 34.āvāhanavidhi.
18.Page 35.sūkṣmapañcākṣaranyāsaḥ.
19.Page 35 - 36.arghyadānādi upacāravidhi.
20.Page 36 - 37.nityadānādi.
21.Page 37 - 41.pañcāvaraṇapūjāvodhiḥ.
22.Page 41 - 42.śaktiyuktapañcāvaraṇapūjā.
23.Page 43 - 45.nivedanavidhyādi.
24.Page 45 - 51.nityāgnividhi.
25.Page 51.yajamānaprasādadānam.
26.Page 51 - 58.mahābhiṣekavidhi.
27.Page 58.caṇḍeśvarapūjā.
28.Page 58 - 60.dṛṣṭimocanavidhi.
29.Page 60 - 62.tripakṣayajanam.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ hariḥ om॥ ॥ śubham astu॥ ॥ kuṃbhābhiṣeka pūrvadina kṛtyam॥ ram। yogāsanāya namaḥ। tadupari pravālavarṇebhyaḥ। bījebhyo namaḥ। rajatavarṇāya aṃkuravaiḍūrya varṇāya nalāya namaḥ। raktapiśaṃga varṇayai karṇakāyai namaḥ। śaṃkha varṇebhyaḥ aṣṭadalebhyo namaḥ। rajatavarṇaiḥ udalebhyo namaḥ। rohitavarṇebhyaḥ kesarebhyo namaḥ।
Manuscript Ending
Page - 62, l - 7; maṇḍalāntaṃ pañcacatvāriṃśat dine saurādicaṇḍaparyantaṃ parivārasahitam mūlaliṅgaviśiṣṭaṃ utsavamūrtināmmahāsnapanapūrvakaṃ utsavaṃ kārayet iti kāmikāgamokta aṣṭabandhanavidhiḥ vākyānuguṇagaṇapatipūjāprabhṛtimaṇḍalamahotsavaparyantaṃ pañcaśatādhikaśatakriyārūpāṣṭabandhanaṃ muktāphalasulocanapaddhatis sampūrṇam। śrīkāntimatīsametaśrīmūlaliṅgasahitasaparivāraśrīmateveṇuvaneśvarārpaṇamastu। śubham astu। śrīkāntimatī viśiṣṭaveṇuvaneśvaro vijayate। hariḥ śubham astu॥ 6919 āṉi 13 śuklapakṣaṃ somavārannavami-uttirannakṣatraṃ śubhadinattil brahmavṛddhapurakṣetre srīmadveṇuvaneśvarasya dāsamaṃgaleśvarasya karakṛtāṣṭabandhana paddhati likhitam abaddhaṃ vā subaddhaṃ vāparādhaṃ kṣamasva। kṣamasva। śrīkāntimatīveṇuvaneśvarasvāmisahāyam॥ śrīgurubhyo namaḥ॥ iti kāmikāgamoktāṣṭabandhanavidhivākyānuguṇagaṇapatipūjāprabhṛtimaṇḍalamahotsavaparyantaṃ pañcadaśādhikaśatakriyārūpa-aṣṭabandhanamuktāphalasulocanapaddhatis saṃpūrṇam। śrīkāntimatīsametaśrīmūlaliṅgasahitasaparivāraśrīmateveṇuvaneśvarārpaṇam astu। śubham astu। svāmisahāyam। śrīkāntimatī viśiṣṭa veṇuvaneśvaro vijayate। veṇuvaneśvarasya dāsa maṃgaleśvarasya karakṛtamaparādhaṃ kṣantavyam। hariḥ om। ॥ śubham astu॥ ॥ śivamayam॥
BIbliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
Key
transcripts_000858
Reuse
License
Cite as
Kāmikāgama - Aṣṭabandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373443