Prakāśasaṃhitā

Metadata

Bundle No.

T0413

Subject

Pāñcarātra, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000865

License

Type

Manuscript

Manuscript No.

T0413

Title Alternate Script

प्रकाशसंहिता

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

207

Folio Range of Text

1 - 207

No. of Divisions in Text

27

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

207+3=210

Width

21 cm

Length

33 cm

Bundle No.

T0413

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 1763. It contains complete first two pariccheda of this saṃhitā. There are 3 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 11.prakāśasaṃhitāyāṃ prathamaparicchede prathamo'dhyāyaḥ.
2.Page 11 - 12.prakāśasaṃhitāyāṃ prathamaparicchede dvitīyo'dhyāyaḥ.
3.Page 12 - 20.prakāśasaṃhitāyāṃ prathamaparicchede tṛtīyo'dhyāyaḥ.
4.Page 20 - 24.prakāśasaṃhitāyāṃ prathamaparicchede caturtho'dhyāyaḥ.
5.Page 24 - 31.prakāśasaṃhitāyāṃ prathamaparicchede pañcamo'dhyāyaḥ.
6.Page 31 - 39.prakāśasaṃhitāyāṃ prathamaparicchede ṣaṣṭo'dhyāyaḥ.
7.Page 39 - 43.prakāśasaṃhitāyāṃ prathamaparicchede saptamo'dhyāyaḥ.
8.Page 44 - 57.prakāśasaṃhitāyāṃ prathamaparicchede aṣṭamo'dhyāyaḥ.
9.Page 58 - 63.prakāśasaṃhitāyāṃ prathamaparicchede navamo'dhyāyaḥ.
10.Page 64 - 77.prakāśasaṃhitāyāṃ prathamaparicchede daśamo'dhyāyaḥ.
11.Page 78 - 86.prakāśasaṃhitāyāṃ prathamaparicchede ekādaśo'dhyāyaḥ.
12.Page 87 - 99.prakāśasaṃhitāyāṃ prathamaparicchede dvādaśo'dhyāyaḥ.
13.Page 99 - 108.prakāśasaṃhitāyāṃ prathamaparicchede trayodaśo'dhyāyaḥ.
14.Page 108 - 112.prakāśasaṃhitāyāṃ prathamaparicchede caturdaśo'dhyāyaḥ.
15.Page 112 - 120.prakāśasaṃhitāyāṃ prathamaparicchede pañcadaśo'dhyāyaḥ.
16.Page 121 - 124.prakāśasaṃhitāyāṃ dvitīyaparicchede prathamo'dhyāyaḥ.
17.Page 125 - 134.prakāśasaṃhitāyāṃ dvitīyaparicchede dvitīyo'dhyāyaḥ.
18.Page 134 - 144.prakāśasaṃhitāyāṃ dvitīyaparicchede tṛtīyo'dhyāyaḥ.
19.Page 145 - 154.prakāśasaṃhitāyāṃ dvitīyaparicchede caturtho'dhyāyaḥ.
20.Page 154 - 158.prakāśasaṃhitāyāṃ dvitīyaparicchede pañcamo'dhyāyaḥ.
21.Page 158 - 164.prakāśasaṃhitāyāṃ dvitīyaparicchede ṣaṣṭo'dhyāyaḥ.
22.Page 165 - 172.prakāśasaṃhitāyāṃ dvitīyaparicchede saptamo'dhyāyaḥ.
23.Page 172 - 177.prakāśasaṃhitāyāṃ dvitīyaparicchede aṣṭamo'dhyāyaḥ.
24.Page 178 - 186.prakāśasaṃhitāyāṃ dvitīyaparicchede navamo'dhyāyaḥ.
25.Page 186 - 196.prakāśasaṃhitayāṃ dvitīyaparicchede daśamo'dhyāyaḥ.
26.Page 196 - 202.prakāśasaṃhitāyāṃ dvitīyaparicchede ekādaśo'dhyāyaḥ.
27.Page 202 - 207.prakāśasaṃhitāyāṃ dvitīyaparicchede dvādaśo'dhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥śrīḥ॥ ॥ prakāśasaṃhitā॥ ॥ śrīgurubhyo namaḥ॥ atha prathamaparicchede ॥ prathamo'dhyāyaḥ॥ sarvalokeśvaro viṣṇuḥ srṣṭyādyaṣṭakṛdīśvaraḥ। yathā sasarja nikhilaṃ tanmebrūhi jagadguro॥ śrīhaṃsa uvāca - nārāyaṇonantaśaktiḥ pūrṇānandokṣarasvarāṭ। jñānānaṃda tanurāsīditi śrutiḥ॥ tasya svatantrasya haressākalyena mahātmanaḥ। svarūpaṃ naiva jānāntiramābrahmādayo'pi tu।

Manuscript Ending

Page - 207, l - 6; sarvamanvantareṣveva sarvāja divaseṣu ca। sarvajīviṣveva mīraḥ sarvakartājñayā hareḥ॥ iti śrīmatparatatvanirṇayaprakāśasaṃhitāyāṃ dvitīyaparicchede dvādaśodhyāyaḥ॥ śrīmadvādirājagurutargata hanumabhīmamadhvāntargata śrīrāmakṛṣṇavedavyāsahayagrīvabhūvarāhātmaka śrīhaṃsaprīyatām॥ idaṃ pustakaṃ akṣaya, vaiśākha śukla 3 samāptam॥ ॥ śrīḥ॥ iti dvitīyaparicchedaḥ samāptaḥ

Catalog Entry Status

Complete

Key

transcripts_000865

Reuse

License

Cite as

Prakāśasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373450