Jambūdvīpodbhava (Skāndapurāṇa)

Metadata

Bundle No.

T0415

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000870

License

Type

Manuscript

Manuscript No.

T0415

Title Alternate Script

जम्बूद्वीपोद्भव (स्कान्दपुराण)

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

184

Folio Range of Text

1 - 184

No. of Divisions in Text

28

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

184+3=187

Width

21 cm

Length

33 cm

Bundle No.

T0415

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 2297. There are 3 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 12.sahyāmalakagrāmamāhātmye prathamo'dhyāyaḥ.
2.Page 12 - 15.sahyāmalakagrāmamāhātmye dvitīyo'dhyāyaḥ.
3.Page 15 - 18.sahyāmalakagrāmamāhātmye tṛtīyo'dhyāyaḥ.
4.Page 19 - 24.sahyāmalakagrāmamāhātmye caturtho'dhyāyaḥ.
5.Page 24 - 31.sahyāmalakagrāmamāhātmye pañcamo'dhyāyaḥ.
6.Page 31 - 33.sahyāmalakagrāmamāhātmye ṣaṣṭho'dhyāyaḥ.
7.Page 33 - 34.sahyāmalakagrāmamāhātmye saptamo'dhyāyaḥ.
8.Page 34 - 36.sahyāmalakagrāmamāhātmye aṣṭamo'dhyāyaḥ.
9.Page 36 - 42.keralakhaṇu varṇana saṃkṣepaḥ skānde umāmaheśvarasaṃvāde sapādalakṣaṇasahasrikāyāṃ.
10.Page 42 - 46.skāndapurāṇe jambūdvīpodbhave gargayudhiṣṭhira saṃvāde dakṣiṇakāṇḍe daśamo'dhyāyaḥ.
11.Page 46 - 49.keraladīpavarṇanam skāndapurāṇe jambūdvīpodbhave dakṣiṇakāṇḍegargayudhiṣṭhirasaṃvāda.
12.Page 49 - 57.nīlanadīvarṇanam dvādaśo'dhyāyaḥ.
13.Page 58 - 63.nīlanadīvarṇanam trayodaśo'dhyāyaḥ.
14.Page 63 - 66.kṣetramāhātmyam skāndapurāṇe jambūdvīpodbhavamāhātmye hemādrikhaṇḍe caturdaśo'dhyāya.
15.Page 66 - 70.kṣetramāhātmyam pañcadaśo'dhyāyaḥ.
16.Page 70 - 76.muktāpurīvarṇanam skānde hemeśvarīmāhātmye ṣoḍaśo'dhyāyaḥ.
17.Page 76 - 78.hemeśvarīmāhātmyam saptadaśo'dhyāyaḥ.
18.Page 88 - 103.bhaviṣyadvaṃ'sāvalīvarṇanam hemātmikāsubhaṅgīsaṃvāde hemādrikhaṇḍe 18 adhyāya.
19.Page 103 - 110.bhaviṣyadvaṃśāvalīvarṇanam ekonaviṃśo'dhyāyaḥ.
20.Page 110 - 119.bhaviṣyadvaṃśāvalīvarṇanam viṃśo'dhyāyaḥ.
21.Page 119 - 136.bhaviṣyatkathānuvarṇanam ekaviṃśo'dhyāyaḥ.
22.Page 136 - 146.madhyāraṇyamāhātmyam skāndapurāṇe dharmasaṃhitāyāṃ bhārgavarāghavabhūbhāge 21adhyāya.
23.Page 146 - 153.śaragaṅgāprabhāvavarṇanam skānde umāmaheśvarasaṃvāde dvāviṃśo'dhyāyaḥ.
24.Page 153 - 159.madhyāraṇyamāhātmyam skānde pūrvabhāge gargayudhiṣṭhirasaṃvāde dvāviṃśo'dhyāyaḥ.
25.Page 159 - 165.vaṭeśvarakṣetramāhātmyam trayoviṃ'so'dhyāyaḥ.
26.Page 166 - 171.vaṭeśvarakṣetramāhātmyam caturviṃśo'dhyāyaḥ.
27.Page 171 - 174.śrīmukhakṣetramāhātmyam pañcaviṃśo'dhyāyaḥ.
28.Page 174 - 184.bhaviṣyatkathānuvarṇanam ṣaḍviṃśo'dhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ jambūdvīpodbhavaḥ॥ (skāndaḥ) kāruṇyasāra nidhaye karuṇākarāya kārādhinātha ramaṇīya mukhāṃbujāya। hārābhirāma vapuṣe haraye namo'stu nārāyaṇāya mahitāmala kālayāya॥ sūtaḥ - śruṇu puṇyāni kṣetrāṇi sthito yeṣu sadā hariḥ। nīLāyā dakṣiṇe bhāge bilvādri bhuvi durlabham॥ yatra viṣṇurjaganātho nityaṃ sannihito hariḥ। bhārgaveṇātrareāmeṇa pratimāsthāpitā purā।

Manuscript Ending

Page - 184, l - 20; ihaloke sukhī bhūtvāpyante mokṣamavāpnuyāt। aviśvāsaṃ karotyena sarvasampadvinaśyati॥ tasmādviśvāsa saṃyuktā śrotavyaṃ bhaktipūrvakam। ṛṣayaḥ - sūta sūta purāṇajña ciraṃ jīva sukhī bhava॥ ॥ iti skānde purāṇe jambūdvīpodbhave kaliyuga carite bhaviṣyatkathānuvarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ॥ iti śam॥

Catalog Entry Status

Complete

Key

transcripts_000870

Reuse

License

Cite as

Jambūdvīpodbhava (Skāndapurāṇa), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373455