Tāmraparṇīmāhātmya
Manuscript No.
T0416
Title Alternate Script
ताम्रपर्णीमाहात्म्य
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
647
Folio Range of Text
1 - 647
No. of Divisions in Text
64
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
647+4=651
Width
21 cm
Length
33 cm
Bundle No.
T0416
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 2430. There are 4 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 11.tāmraparṇīmāhātmya prathamo'dhyāyaḥ.
2.Page 11 - 16.(śiva) vivāhakāle agastyasya dakṣiṇadigyānam dvitīyodhyāyaḥ.
3.Page 16 - 22.tāmraparṇīmāhātmye tṛtīyo'dhyāyaḥ.
4.Page 22 - 27.tāmraparṇīmāhātmye caturtho'dhyāyaḥ.
5.Page 28 - 34.tāmraparṇīmāhātmye pañcamo'dhyāyaḥ.
6.Page 34 - 40.tāmraparṇīmāhātmye ṣaṣṭho'dhyāyaḥ.
7.Page 40 - 49.vajrāṅgatopākhyānam saptamo'dhyāyaḥ.
8.Page 49 - 55.tāmraparṇyāssarvadevatāsvarūpatvam aṣṭamo'dhyāyaḥ.
9.Page 55 - 62.tāmraparṇīmāhātmye navamo'dhyāyaḥ.
10.Page 62 - 72.tāmraparṇīsamudrayorvivāhaḥ daśamo'dhyāyaḥ.
11.Page 72 - 79.bāṇatīrthādīnāṃ mahimā ekādaśo'dhyāyaḥ.
12.Page 79 - 86.tāmraparṇyāḥ prāśastyam dvādaśo'dhyāyaḥ.
13.Page 86 - 93.vipravanitākādambinī caritam trayodaśo'dhyāyaḥ.
14.Page 93 - 97.brahmadevastutiḥ caturdaśo'dhyāyaḥ.
15.Page 97 - 104.śaṅkharājastutiḥ pañcadaśo'dhyāyaḥ.
16.Page 104 - 114.agastyakṛtaśivastutiḥ ṣoḍaśo'dhyāyaḥ.
17.Page 114 - 124.śatānandaśāpavimocanam saptadaśo'dhyāyaḥ.
18.Page 124 - 132.agastyakṛtaprakārāntaraśivastutiḥ aṣṭādaśo'dhyāyaḥ.
19.Page 132 - 139.indrakīlaparvatamahimā ekonaviṃśo'dhyāyaḥ.
20.Page 139 - 149.vedāntaviṣayaḥ viṃśo'dhyāyaḥ.
21.Page 149 - 159.tāmrakṛtaśivastutiḥ ekaviṃśo'dhyāyaḥ.
22.Page 159 - 170.tāmraparṇīsamīpastha tīrthamāhātmyam dvāviṃśo'dhyāyaḥ.
23.Page 171 - 181.vaijayanta jayantacaritram trayoviṃśo'dhyāyaḥ.
24.Page 182 - 194.pakṣidvijasūnuvṛttāntaḥ caturviṃśo'dhyāyaḥ.
25.Page 195 - 205.bhānucittamāhātmyam pañcaviṃśo'dhyāyaḥ.
26.Page 206 - 215.tāmraparṇītīrtha māhātmyam ṣaḍviṃśo'dhyāyaḥ.
27.Page 215 - 226.vasumanavṛttāntaḥ saptaviṃ'so'dhyāyaḥ.
28.Page 227 - 235.tāmraparṇītīrthaprabhāvaḥ aṣṭāviṃśo'dhyāyaḥ.
29.Page 235 - 246.kāśyapakṛtaśivastutiḥ ekonatriṃśo'dhyāyaḥ.
30.Page 246 - 261.dīpatīrthamahimā triṃśo'dhyāyaḥ.
31.Page 261 - 267.agastyaśivaśarmasaṃvādaḥ ekatriṃśo'dhyāyaḥ.
32.Page 267 - 279.gajendramokṣaṇam dvātriṃśo'dhyāyaḥ.
33.Page 280 - 291.durgātīrthapraśaṃsā trayastriṃśo'dhyāyaḥ.
34.Page 291 - 297.maṇigrīvakathā catustriṃśo'dhyāyaḥ.
35.Page 297 - 307.maṇigrīvaśāpamokṣaṇam pañcatriṃśo'dhyāyaḥ.
36.Page 308 - 315.somaśāpamocanam ṣaḍtriṃśo'dhyāyaḥ.
37.Page 315 - 332.nādāmbujakṣetre bādarāyaṇasya viṣṇvārādhanāt jñānaprāptiḥ saptatriṃśo'dhyāyaḥ.
38.Page 332 - 341.śrīvedavyāsāya śrīmannārāyaṇakṛta varānugrahaḥ aṣṭatriṃśo'dhyāyaḥ.
39.Page 342 - 349.romaśapakṣiṇoḥ saṃvādaḥ ekonacatvāriṃśo'dhyāyaḥ.
40.Page 349 - 355.prāsādacandranāgarājavṛttāntaḥ catvāriṃśo'dhyāyaḥ.
41.Page 355 - 361.tāmrāyāssamīpe tīrthāntaramahimā ekacatvāriṃśo'dhyāyaḥ.
42.Page 361 - 368.durvāsasā śivaliṅgapratiṣṭhā dvicatvāriṃśo'dhyāyaḥ.
43.Page 369 - 382.pravālamañjarīvṛttāntaḥ tricatvāriṃśo'dhyāyaḥ.
44.Page 383 - 395.balikṛtadānavavijayaḥ catuścatvāriṃśo'dhyāyaḥ.
45.Page 395 - 405.tāmraparṇīmāhātmye pañcacatvāriṃśo'dhyāyaḥ.
46.Page 406 - 416.kumbhāṭakacaritram ṣaṭcatvāriṃśo'dhyāyaḥ.
47.Page 416 - 429.haritakṛtatāmrasnānādi saptacatvāriṃśo'dhyāyaḥ.
48.Page 430 - 446.tāmraparṇīmāhātmye aṣṭācatvāriṃśo'dhyāyaḥ.
49.Page 446 - 462.tāmraparṇīmāhātmye ekonapañcāśo'dhyāyaḥ.
50.Page 462 - 472.tāmraparṇīmāhātmye pañcāśo'dhyāyaḥ.
51.Page 473 - 485.jyotirvanamahimā ekapañcāśo'dhyāyaḥ.
52.Page 485 - 496.tāmraparṇīmāhātmye dvipañcāśo'dhyāyaḥ.
53.Page 497 - 507.tāmraparṇīmāhātmye tripañcāśo'dhyāyaḥ.
54.Page 508 - 516.tāmraparṇīmāhātmye catuḥpañcāśo'dhyāyaḥ.
55.Page 516 - 527.tāmraparṇīmāhātmye pañcapañcāśo'dhyāyaḥ.
56.Page 527 - 536.viṣṇuvanamahimāvarṇanam ṣaṭpañcāśo'dhyāyaḥ.
57.Page 537 - 545.tāmraparṇīmāhātmye saptapañcāśo'dhyāyaḥ.
58.Page 545 - 553.tāmraparṇīmāhātmyeaṣṭapañcāśo'dhyāyaḥ.
59.Page 553 - 564.tāmraparṇīmāhātmye ekonapañcāśo'dhyāyaḥ.
60.Page 564 - 583.viṣṇuvanamahimāvarṇanam ṣaṣṭitamo'dhyāyaḥ.
61.Page 583 - 603.tāmraparṇīmāhātmye ekaṣaṣṭitamo'dhyāyaḥ.
62.Page 603 - 614.tāmraparṇīmāhātmye dviṣaṣṭitamo'dhyāyaḥ.
63.Page 615 - 637.tāmraparṇīmāhātmye triṣaṣṭitamo'dhyāyaḥ.
64.Page 637 - 647.tāmrasāgarasaṅgamamāhātmyam catuṣṣaṣṭitamo'dhyāyaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīrastu॥ ॥ tāmraparṇīmāhātmyam॥ abhīpsitārtha siddhyarthaṃ pūjito yaḥ surairapi। sarva vighnacchide tasmai gaṇādhipataye namaḥ॥ vande santatadāneśaṃ sāmbaṃ śālivṛtīśvaram। śāntaṃ prasannavadanaṃ candrārdhakṛta śekharam॥ akhaṇḍaparamānandaparipūrṇātmamūrtaye। nirguṇāya guṇāviṣṭakarmaṇe brahmaṇe namaḥ।
Manuscript Ending
Page - 647, l - 8; yastvaitatbhagavata īśvarasya viṣṇor vīryāḍhyaṃ vṛjinaharaṃ sumaṃgalaṃ ca। ākhyānaṃ paṭhati śṛṇotyanusmared vā duṣkīrtiṃ duritamapohya yāti śāntim॥ - - - ॥ iti śrīmacchaivapurāṇe uparibhāge tīrthakṣetravaibhavakhaṇḍe tāmraparṇīmāhātmye tāmrāsāgarasaṃgamukhamāhātmyavarṇanaṃ nāma catuṣṣaṣṭitamo dhyāyaḥ॥ lopāmudrāsametāgastyabrahmaṇe namaḥ। bindudurlipivisargavīthikāpaṅktiśṛṃgapadabhedadūṣaṇam। hastavegajam abuddhipūrvajaṃ kṣantumarhatha samīkṣya sajjanāḥ॥ ॥ śrītāmraparṇyambāyai namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000871
Reuse
License
Cite as
Tāmraparṇīmāhātmya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373456