Śūlinīdurgātantra (Mahāśaivatantra)
Manuscript No.
T0417
Title Alternate Script
शूलिनीदुर्गातन्त्र (महाशैवतन्त्र)
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
442
Folio Range of Text
1 - 442
No. of Divisions in Text
72
Title of Divisions in Text
adhyāya, vidhi
Lines per Side
20
Folios in Bundle
442+4=446
Width
21 cm
Length
33 cm
Bundle No.
T0417
Miscellaneous Notes
Copied from a MS belonging to Nilakantha Josi, Ramesvaram. The page just before the beginning of the text contains few notes regarding the manuscript from which this transcript is copied. Thus it reads: " the palm leaf manuscript named śulinīdūrgātantra belongs to śri Nīlakaṇṭha Joshi, Rameśvaram temple. The manuscript measures 15.5 cm x 1 cm and contains 149 and 4 leaves 9 lines per page. The leaves are not regularly numbered. Many leaves are missing. script is Grantha. The subject is incomplete. There are 4 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 5.durgāmantroddhāravidhi mahāśaivatantre prathamaḥ paṭala.
2.Page 5 - 7.kriyābhedavidhi.
3.Page 8 - 35.kriyāśāsanavidhi śūlinīdurgāviśvacalāsanavidhāne.
4.Page 35 - 36.kriyotkarṣavidhi.
5.Page 36 - 51.kriyotkarṣayantrapūjāvidhi.
6.Page 51 - 63.siddhihomaḥ ekonacatvāriṃśo'dhyāyaḥ.
7.Page 63 - 64.mūlamantrārthayojanā.
8.Page 64 - 69.prāṇapratiṣṭhā.
9.Page 69 - 72.nyāsavidhi.
10.Page 72 - 80.catuṣṣaṣṭividhānam.
11.Page 80 - 85.śūlinīdurgāmantraviṣayaḥ.
12.Page 85 - 88.śūlinīyantravidhi.
13.Page 88 - 91.trailokyarakṣā.
14.Page 91 - 102.bhūtoccāṭanam.
15.Page 102 - 104.sarvaśāntiḥ.
16.Page 104 - 105.iṣṭadam.
17.Page 105 - 111.ākarṣaṇam.
18.Page 111 - 113.bhartṛvaśyam.
19.Page 113 - 114.trailokyamohanam.
20.Page 114 - 168.nānāvidhamantraprayogaḥ.
21.Page 168 - 169.divyaśāsanamantraḥ.
22.Page 169 - 172.kriyāvicitrakaraṇam mahāśaivatantre daśamo'dhyāyaḥ.
23.Page 172 - 173.mantrānuvedhanam mahāśaivatantre ekādaśo'dhyāyaḥ.
24.Page 173 - 175.kriyāmogham mahāśaivatantre dvādaśo'dhyāyaḥ.
25.Page 175 - 177.viśvacālanavidhānam mahāśaivatantre caturtho'dhyāyaḥ.
26.Page 177 - 181.yantrapīṭhalakṣaṇam mahāśaivatantre pañcamo'dhyāyaḥ.
27.Page 181 - 190.dhūpanasyāñjanam mahāśaivatantre saptamo'dhyāyaḥ.
28.Page 190 - 196.dhyānabhedaḥ mahāśaivatantre caturthopadeśaḥ.
29.Page 196 - 201.kriyākālividhānam mahāśaivatantre aṣṭamo'dhyāyaḥ.
30.Page 202 - 205.yantradoṣanivāraṇam mahāśaivatantre navamo'dhyāyaḥ.
31.Page 205 - 213.mantramoghāvasānam mahāśaivatantre ekādaśo'dhyāyaḥ.
32.Page 213 - 219.sakalakriyāvidhānam mahāśaivatantre ekādaśo'dhyāyaḥ.
33.Page 219 - 226.mālinīkaraṇam mahāśaivatantre ṣoḍaśo'dhyāyaḥ.
34.Page 226 - 237.padamantravidhi mahāśaivatantreaṣṭādaśo'dhyāyaḥ.
35.Page 238 - 245.yantralakṣaṇam mahāśaivatantre aṣṭādaśo'dhyāyaḥ.
36.Page 245 - 247.ekādaśāvasthāvidhi mahāśaivatantre ekonaviṃśo'dhyāyaḥ.
37.Page 248 - 255.kṣudranivāraṇavidhi mahāśaivatantre viṃśo'dhyāyaḥ.
38.Page 255 - 260.bījahṛdayam mahāśaivatantre dvāviṃśo'dhyāyaḥ.
39.Page 260 - 267.puraścaraṇavidhi mahāśaivatantre pañcaviṃśo'dhyāyaḥ.
40.Page 267 - 272.garbhalakṣaṇam mahāśaivatantre.
41.Page 272 - 276.āśutārkṣyaprayogaḥ ākāśabhairavakalpe ṣaḍviṃśo'dhyāyaḥ.
42.Page 276 - 278.prayogabhedavidhi ākāśabhairavakalpe trayodaśo'dhyāyaḥ.
43.Page 279 - 283.gāruḍamantravidhi ākāśabhairavakalpe saptaviṃśo'dhyāyaḥ.
44.Page 283 - 284.guruśiṣyalakṣaṇavidhi ākāśabhairavakalpe saptaviṃśo'dhyāyaḥ.
45.Page 285 - 286.mahāvyādhikaraprayogavidhi ākāśabhairavakalpe aṣṭāviṃśo'dhyāyaḥ.
46.Page 286 - 289.śarabhamantravidhi ākāśabhairavakalpe ekonatriṃśo'dhyāyaḥ.
47.Page 289 - 293.śarabhamantravidhi ākāśabhairavakalpetriṃśo'dhyāyaḥ.
48.Page 293 - 297.śarabhamantravidhi ākāśabhairavakalpe ekatriṃśo'dhyāyaḥ.
49.Page 298 - 299.(śatru) nigrahavidhi ākāśabhairavakalpe dvātriṃśo'dhyāyaḥ.
50.Page 299 - 301.bhūtādiharaprayogavidhi ākāśabhairavakalpe trayastriṃśo'dhyāyaḥ.
51.Page 302 - 303.śarabhamantraprayogaḥ ākāśabhairavakalpe catustriṃśo'dhyāyaḥ.
52.Page 304 - 305.jagatkṣobhaṇamālāmantraḥ ākāśabhairavakalpe.
53.Page 305 - 310.deśikastotram ākāśabhairavakalpe pañcatriṃśo'dhyāyaḥ.
54.Page 310 - 313.śarabhastutiḥ ākāśabhairavakalpe ṣaṭtriṃśo'dhyāyaḥ.
55.Page 313 - 317.vyādhiharatailavidhi ākāśabhairavakalpe saptatriṃśo'dhyāyaḥ.
56.Page 317 - 319.rakṣābhiṣekavidhi ākāśabhairavakalpe aṣṭatriṃśo'dhyāyaḥ.
57.Page 320 - 322.pratyaṅgirāyantroddhāravidhi nikumbhilāyāgakalpe ṣaṣṭaḥ paṭala.
58.Page 322 - 331.pratyaṅgirākavacam nikumbhilāyāgakalpe pañcamaḥ paṭala.
59.Page 331 - 342.pratyaṅgirādimantravidhi nikumbhilāyāgakalpe.
60.Page 342 - 368.mūlamantravidhi nikumbhilāyāgakalpe.
61.Page 368 - 372.pratyaṅgirākavacam nikumbhilāyāgakalpedvitīyaḥ paṭala.
62.Page 372 - 373.pratyaṅgirāmālāmantraḥ.
63.Page 373 - 376.japavidhi mantradevatāprakāśikā dvitīyo'dhyāyaḥ.
64.Page 377 - 397.devatāmantroddhāravidhi.
65.Page 398 - 400.naṭarājaśikāmasundarī dhyānam.
66.Page 400 - 405.devatāmūlamantrāḥ.
67.Page 405 - 409.jayātihomamantrāḥ.
68.Page 409 - 412.agnimukhaprayogaḥ.
69.Page 412 - 421.ullekhanādi jayātihomamantraprayogaḥ.
70.Page 421 - 433.digbandhanam.
71.Page 434 - 439.śatābhiṣekavidhi.
72.Page 439 - 442.mohanayantravidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śūlinīdurgātantram॥ śrīgurubhyo namaḥ। tatovacmyambike durge sarvātīta parākrame। carācaramayīn devīṃ sarvakāmaphalapradām॥ bahurūpāṃ mahotsāhāṃ bhedavādiharāṃ parām। śabdabrahmamayīṃ devīṃ sāvadhānamanā śṛṇu॥ vibhaktāṣṣaḍvidhā durgā svātmanā karaṇecchayā। agnidurgā mahādurgā jaladurgeti nāmataḥ।
Manuscript Ending
Page - 442, l - 19; guhyādguhyataraṃ śreṣṭhaṃ gopanīyaṃ prayatnataḥ। vaśyākarṣaṇa - - - ॥ - - - pi ca prayogoṃste siddhyanti smṛtimātrataḥ। yatraihika phalanna syāt - - - ॥ - - - na syāt paraṃ lokaṃ tatraihikaphalaṃ labhet। sumantrīṇāṃ dvijā - - - ॥ śūlonī devatāyāṃ tu bhogamokṣaśca labhyate। tantrāṇi - - - di siddhiḥ syāccatuṣṣa - - - । - - - aṣṭaiśvaryapradan tataḥ॥ japatarpaṇahomādau sāṅge bhūmau kṛte ya - - - ॥
Catalog Entry Status
Complete
Key
transcripts_000872
Reuse
License
Cite as
Śūlinīdurgātantra (Mahāśaivatantra),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373457