Siddhāntaśekhara (Naimittikakāṇḍa)

Metadata

Bundle No.

T0419

Subject

Śaiva, Śaivasiddhānta, Paddhati, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000874

License

Type

Manuscript

Manuscript No.

T0419

Title Alternate Script

सिद्धान्तशेखर (नैमित्तिककाण्ड)

Author of Text

Viśvanātha

Author of Text Alternate Script

विश्वनाथ

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

235

Folio Range of Text

1 - 235

No. of Divisions in Text

32

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

235+4=239

Width

21 cm

Length

33 cm

Bundle No.

T0419

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 604. At the end the contents are given in two pages. There are 2 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 28.pavitravidhi.
2.Page 28 - 34.damanāropaṇavidhi.
3.Page 35 - 41.śaktipātalakṣaṇam.
4.Page 41 - 43.gurulakṣaṇam.
5.Page 43 - 44.varjyagurulakṣaṇam.
6.Page 44 - 45.śiṣyalakṣaṇam.
7.Page 45 - 46.santānavidhi.
8.Page 46 - 47.dīkṣākālavidhi.
9.Page 47 - 48.dīkṣākaraṇadeśalakṣaṇam.
10.Page 48 - 49.adhvalakṣaṇam.
11.Page 49 - 80.adhvotpattilakṣaṇam.
12.Page 81 - 95.samayadīkṣāvidhi.
13.Page 96 - 100.viśeṣadīkṣā.
14.Page 101 - 110.nirvāṇadīkṣāvidhi.
15.Page 110 - 130.pañcakalādhvadīkṣāvidhi.
16.Page 131 - 136.tritattvadīkṣāvidhi.
17.Page 136 - 137.ekatattvadīkṣāvidhi.
18.Page 137 - 140.abhiṣekavidhi.
19.Page 140 - 141.astrābhiṣekavidhi.
20.Page 141 - 143.vratoddhāravidhi.
21.Page 144 - 149.snapanavidhi.
22.Page 149 - 151.ekonapañcāśatkalaśasnapanavidhi.
23.Page 151 - 153.ekāśītikalaśasnapanavidhi.
24.Page 153 - 157.aṣṭādhikaśatakalaśasnapanavidhi.
25.Page 157 - 159.ṣoḍaśottaradviśatakalaśasnapanavidhi.
26.Page 159 - 162.sahasrārdhakalaśasnapanavidhi.
27.Page 162 - 172.sahasrakalaśasnapanavidhi.
28.Page 173 - 187.karaṇānāṃ lakṣaṇam.
29.Page 188 - 218.naivedyādilakṣaṇam.
30.Page 218 - 227.prāyaścittavidhi.
31.Page 227 - 232.dahanavidhi (antyeṣṭividhi).
32.Page 232 - 235.śrāddhavidhi.
33.Page 1 - 2.tālapatrānukramaṇikā.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ siddhāntaśekhare॥ śrīḥ॥ prathama paricchedaḥ॥ ॥ siddhāntaśekharam॥ ॥ naimittika kāṇḍaḥ। tatra pūrvabhāgaḥ॥ vakṣye pavitrākhya vidhiḥ śivoktaṃ śivārcanacchidra vipūraṇārtham। puṇyapradaṃ lokahitaṃ śubhārthaṃ bhuktipradaṃ muktikaraṃ narāṇām॥ pavitrako vāsukināyakonyaṃ sarpau ca garbhau tapasā tamarce। śataṃ sahāyaina samāśca divyā varapradaṃ cakraturambikeśam। kaṇṭhe tamūrdhnau bhūjagau gṛhītvā pavitrakaṃ prāha harastadāhim। pratyabdametaṃ na karoti sūtraṃ yastasya pūjāphalamastu te tat॥

Manuscript Ending

Page - 235, l - 9; dvābhyāmanantaraṃ teṣu svācanteṣu pradakṣiṇān। kurvītapātramutthānaṃ visṛjettanpraṇamya ca। śivaśrāddhaṃ viśeṣoyaṃ proktānyasmārtakarmavit। śivānubhāvataḥ sarve devāśca vitate surāḥ। sutṛpyanti manuṣyañca śivaśrāddhe kṛte sati। iti śuddhaśaivāgamācāryaśrīkṛṣṇayogīndraśiṣyeṇobhayavedāntabhāskarasūnunā śrīviśvanāthenaviracite siddhāntaśekhare śivaśrāddhavidhiḥ samāptā॥ naimittikakāṇḍaṃ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_000874

Reuse

License

Cite as

Siddhāntaśekhara (Naimittikakāṇḍa), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373459