Nāgapratiṣṭhāvidhi
Manuscript No.
T0420
Title Alternate Script
नागप्रतिष्ठाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
17
Folio Range of Text
1 - 17
Lines per Side
20
Folios in Bundle
17+1=18
Width
20 cm
Length
33 cm
Bundle No.
T0420
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 72562. The source of this text is not traced. There is an extra page at the beginning of the text that contains the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥ nāgapratiṣṭhāvidhiḥ॥ ॥ om॥ śṛṇudeva pravakṣyāmi śeṣasthāpanam uttamam। dhanyaṃ yaśaskaraṃ cāyurvardhanaṃ sarva saukhyadam॥ apamṛtyu vināśārthaṃ - - - roganivāraṇam। sarvābhīṣṭapradaṃ nṛṇāṃ putrapautravivardhidam॥ vadhyānāṃ mṛtavatsānāṃ viśeṣātputradaṃ hitam। janmāntare sarpavayāt netre rogādi nāśanam।
Manuscript Ending
Page - 16, l - 17; dhūpadīpādikaṃ dattvā mantrapuṣpaṃ dadedguruḥ। abhīṣṭaṃ yajamānasya prārthayettadanantaram। kartā tu prāṅmukho bhūtvā ācāryāda - - - t। ācāryaṃ gandhapuṣpādyair abhyarcya yathā vidhi॥ gobhūhiraṇyavastrañca pratimāñca sadakṣiṇām। ācāryāya pradātavyaṃ abhīṣṭa - - - ।
Catalog Entry Status
Complete
Key
transcripts_000875
Reuse
License
Cite as
Nāgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373460