Nāgapratiṣṭhāvidhi

Metadata

Bundle No.

T0420

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000875

License

Type

Manuscript

Manuscript No.

T0420

Title Alternate Script

नागप्रतिष्ठाविधि

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

17

Folio Range of Text

1 - 17

Lines per Side

20

Folios in Bundle

17+1=18

Width

20 cm

Length

33 cm

Bundle No.

T0420

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 72562. The source of this text is not traced. There is an extra page at the beginning of the text that contains the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ nāgapratiṣṭhāvidhiḥ॥ ॥ om॥ śṛṇudeva pravakṣyāmi śeṣasthāpanam uttamam। dhanyaṃ yaśaskaraṃ cāyurvardhanaṃ sarva saukhyadam॥ apamṛtyu vināśārthaṃ - - - roganivāraṇam। sarvābhīṣṭapradaṃ nṛṇāṃ putrapautravivardhidam॥ vadhyānāṃ mṛtavatsānāṃ viśeṣātputradaṃ hitam। janmāntare sarpavayāt netre rogādi nāśanam।

Manuscript Ending

Page - 16, l - 17; dhūpadīpādikaṃ dattvā mantrapuṣpaṃ dadedguruḥ। abhīṣṭaṃ yajamānasya prārthayettadanantaram। kartā tu prāṅmukho bhūtvā ācāryāda - - - t। ācāryaṃ gandhapuṣpādyair abhyarcya yathā vidhi॥ gobhūhiraṇyavastrañca pratimāñca sadakṣiṇām। ācāryāya pradātavyaṃ abhīṣṭa - - - ।

Catalog Entry Status

Complete

Key

transcripts_000875

Reuse

License

Cite as

Nāgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373460