Bharadvājasaṃhitā
Manuscript No.
T0421
Title Alternate Script
भरद्वाजसंहिता
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
26
Folio Range of Text
1 - 26
No. of Divisions in Text
10
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
26+1=27
Width
21 cm
Length
33 cm
Bundle No.
T0421
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 558. There is an extra page at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 3.tantrāvatāraḥ prathamo'dhyāyaḥ.
2.Page 3 - 5.tantrāvatāraḥ dvitīyo'dhyāyaḥ.
3.Page 5 - 8.haristhāpanādividhi tṛtīyo'dhyāyaḥ.
4.Page 8 - 12.jalādhivāsanānukramaṇikā caturtho'dhyāyaḥ.
5.Page 12 - 15.dhānyādhivāsanavidhi pañcamo'dhyāyaḥ.
6.Page 15 - 18.saṃprokṣaṇavidhi ṣaṣṭo'dhyāyaḥ.
7.Page 18 - 20.bhagavadvivāhānukramaṇikā saptamo'dhyāyaḥ.
8.Page 20 - 22.cakragopuravimānapratiṣṭhānukramaṇikā aṣṭamo'dhyāyaḥ.
9.Page 23.nityārcanavidhi navamo'dhyāyaḥ.
10.Page 24 - 26.tulasīpūjāvidhi daśamo'dhyāyaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ bharadvājasaṃhitā॥ merupṛṣṭe sukhāsīnaṃ bharadvājaṃ dvijottamam। vedavedāṃga tatvajñaṃ ātmajñānaparāyaṇam॥ vinayenopasaṃgamya kaṇvo nāma mahānṛṣiḥ। praṇamya śirasā bhūmau papracchedaṃ jagatpatim॥ kaṇvaḥ - ṛgyajussāmātharvādinyāsaśāstrāṇi sarvaśaḥ। bharadvājamahāprājñaśṛtapūrvaṃ mayāngha। na śṛtaṃ pañcarātrākhyaṃ śāstraṃ viṣṇumukhodgatam। tacchāstraṃ vistareṇaiva vaktumarhasi menagha।
Manuscript Ending
Page - 26, l - 1; gacche te stu śivaḥ pantyavipravedavidāṃ cara। mamāpi tava saṃsargātprītirāsīttapodhana। evam uktvā jagāmāśu bharadvājo mahāmuniḥ। āśramaṃ svaṃ śriyā juṣṭam āśrita śramanā'sanam॥ iti śrīpañcarātre bharadvājasaṃhitāyāṃ śatasahasra tulasī kalponāma daśamodhyāyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000876
Reuse
License
Cite as
Bharadvājasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373461