Bharadvājasaṃhitā

Metadata

Bundle No.

T0421

Subject

Vaiṣṇava, Pāñcarātra, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000876

License

Type

Manuscript

Manuscript No.

T0421

Title Alternate Script

भरद्वाजसंहिता

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

26

Folio Range of Text

1 - 26

No. of Divisions in Text

10

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

26+1=27

Width

21 cm

Length

33 cm

Bundle No.

T0421

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 558. There is an extra page at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 3.tantrāvatāraḥ prathamo'dhyāyaḥ.
2.Page 3 - 5.tantrāvatāraḥ dvitīyo'dhyāyaḥ.
3.Page 5 - 8.haristhāpanādividhi tṛtīyo'dhyāyaḥ.
4.Page 8 - 12.jalādhivāsanānukramaṇikā caturtho'dhyāyaḥ.
5.Page 12 - 15.dhānyādhivāsanavidhi pañcamo'dhyāyaḥ.
6.Page 15 - 18.saṃprokṣaṇavidhi ṣaṣṭo'dhyāyaḥ.
7.Page 18 - 20.bhagavadvivāhānukramaṇikā saptamo'dhyāyaḥ.
8.Page 20 - 22.cakragopuravimānapratiṣṭhānukramaṇikā aṣṭamo'dhyāyaḥ.
9.Page 23.nityārcanavidhi navamo'dhyāyaḥ.
10.Page 24 - 26.tulasīpūjāvidhi daśamo'dhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ bharadvājasaṃhitā॥ merupṛṣṭe sukhāsīnaṃ bharadvājaṃ dvijottamam। vedavedāṃga tatvajñaṃ ātmajñānaparāyaṇam॥ vinayenopasaṃgamya kaṇvo nāma mahānṛṣiḥ। praṇamya śirasā bhūmau papracchedaṃ jagatpatim॥ kaṇvaḥ - ṛgyajussāmātharvādinyāsaśāstrāṇi sarvaśaḥ। bharadvājamahāprājñaśṛtapūrvaṃ mayāngha। na śṛtaṃ pañcarātrākhyaṃ śāstraṃ viṣṇumukhodgatam। tacchāstraṃ vistareṇaiva vaktumarhasi menagha।

Manuscript Ending

Page - 26, l - 1; gacche te stu śivaḥ pantyavipravedavidāṃ cara। mamāpi tava saṃsargātprītirāsīttapodhana। evam uktvā jagāmāśu bharadvājo mahāmuniḥ। āśramaṃ svaṃ śriyā juṣṭam āśrita śramanā'sanam॥ iti śrīpañcarātre bharadvājasaṃhitāyāṃ śatasahasra tulasī kalponāma daśamodhyāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000876

Reuse

License

Cite as

Bharadvājasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373461