Prapañcasāra

Metadata

Bundle No.

T0423

Subject

Śaiva, Śākta, Tantra, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000879

License

Type

Manuscript

Manuscript No.

T0423b

Title Alternate Script

प्रपञ्चसार

Author of Text

Lakṣamaṇadeśika

Author of Text Alternate Script

लक्षमणदेशिक

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

63

Folio Range of Text

1 - 63

Lines per Side

20

Folios in Bundle

93+2=95

Width

21 cm

Length

33 cm

Bundle No.

T0423

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. (15). Pages 1-3 just at the beginning of the text, contain the content list of this text. Though the author name is not mentioned the author is well known in śaivaśākta tradition often quoted by later paddhatikāras

Manuscript Beginning

Page - 1, l - 10; śubham astu॥ avighnam astu॥ śrīśivāya namaḥ॥ prapañcasāram॥ natvā śrīśaṃkarācāryam amarendra yatīśvaram। kurve prapañcasārasya sāraṃ saṃgrahamuttamam। tatra prapañcasāre yadyacchaṃkarācāryairuktaṃ mantra yantra prayogādi sarvamabhūtāmeva tathāpi idānīṃ mandaprajñānāṃ vistarato jñātuṃ cāśakyatvād atyanto prakārabhūtatvena yatsārataraṃ tadalpagranthenaiva yathā mantra yantradhāragrahaṇaṃ syāttathā mayā satsaṃpradāya sarvasvābhiyavyākhyānoktamārgeṇa vakṣyate।

Manuscript Ending

Page - 63, l - 16; gālinī mudrāṃ tasmin jale pradarśayet। gālinīmudrāprakārastu kaniṣṭhikāṃguṣṭhakau saktau karayoritaretaraṃ ityādyuktaprakāreṇa tasmin jale samāvāhya punaḥ pūrvokta mantramadhye netrābhyāṃ vauṣaḍityantena netramantreṇa tajjalaṃ saṃvīkṣayet। taduktam।

Catalog Entry Status

Complete

Key

transcripts_000879

Reuse

License

Cite as

Prapañcasāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373464