Prapañcasāra
Manuscript No.
T0423b
Title Alternate Script
प्रपञ्चसार
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
63
Folio Range of Text
1 - 63
Lines per Side
20
Folios in Bundle
93+2=95
Width
21 cm
Length
33 cm
Bundle No.
T0423
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. (15). Pages 1-3 just at the beginning of the text, contain the content list of this text. Though the author name is not mentioned the author is well known in śaivaśākta tradition often quoted by later paddhatikāras
Manuscript Beginning
Page - 1, l - 10; śubham astu॥ avighnam astu॥ śrīśivāya namaḥ॥ prapañcasāram॥ natvā śrīśaṃkarācāryam amarendra yatīśvaram। kurve prapañcasārasya sāraṃ saṃgrahamuttamam। tatra prapañcasāre yadyacchaṃkarācāryairuktaṃ mantra yantra prayogādi sarvamabhūtāmeva tathāpi idānīṃ mandaprajñānāṃ vistarato jñātuṃ cāśakyatvād atyanto prakārabhūtatvena yatsārataraṃ tadalpagranthenaiva yathā mantra yantradhāragrahaṇaṃ syāttathā mayā satsaṃpradāya sarvasvābhiyavyākhyānoktamārgeṇa vakṣyate।
Manuscript Ending
Page - 63, l - 16; gālinī mudrāṃ tasmin jale pradarśayet। gālinīmudrāprakārastu kaniṣṭhikāṃguṣṭhakau saktau karayoritaretaraṃ ityādyuktaprakāreṇa tasmin jale samāvāhya punaḥ pūrvokta mantramadhye netrābhyāṃ vauṣaḍityantena netramantreṇa tajjalaṃ saṃvīkṣayet। taduktam।
Catalog Entry Status
Complete
Key
transcripts_000879
Reuse
License
Cite as
Prapañcasāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373464