Śivatattvasudhānidhi (Skāndapurāṇa)

Metadata

Bundle No.

T0426

Subject

Śaiva, Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000882

License

Type

Manuscript

Manuscript No.

T0426

Title Alternate Script

शिवतत्त्वसुधानिधि (स्कान्दपुराण)

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

175

Folio Range of Text

1 - 175

No. of Divisions in Text

21

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

175+1=176

Width

21 cm

Length

33 cm

Bundle No.

T0426

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 8. a fragment of āgamavacana-s are given on the page No. 175. There is an extra page at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 6.upodghātaprakaraṇam skānde sanatkumārasaṃhitāyāṃ prathamo'dhyāyaḥ.
2.Page 6 - 9.skandaṃprati sanatkumārapraśna varṇanam sanatkumārasaṃhitāyāṃ dvitīyo'dhyāyaḥ.
3.Page 9 - 17.śivatatvanirūpaṇam sanatkumārasaṃhitāyāṃ tṛtīyo'dhyāyaḥ.
4.Page 18 - 25.māyānirūpaṇam sanatkumārasaṃhitāyāṃ caturtho'dhyāyaḥ.
5.Page 26 - 30.jagaccaitanyanirūpaṇam sanatkumārasaṃhitāyāṃ pañcamo'dhyāyaḥ.
6.Page 30 - 34.saṃsārataraṇopāyavarṇanam sanatkumārasaṃhitāyāṃ ṣaṣṭo'dhyāyaḥ.
7.Page 35 - 41.jīvanmuktiprakaraṇam sanatkumārasaṃhitāyāṃ saptamo'dhyāyaḥ.
8.Page 42 - 46.videhamuktiprakaraṇam sanatkumārasaṃhitāyāṃ aṣṭamo'dhyāyaḥ.
9.Page 46 - 52.mahāvākyavivaraṇam sanatkumārasaṃhitāyāṃ navamo'dhyāyaḥ.
10.Page 53 - 59.śivānandānubhavavarṇanam sanatkumārasaṃhitāyāṃ daśamo'dhyāyaḥ.
11.Page 60 - 74.saṃsāradūṣaṇam sanatkumārasaṃhitāyāṃ ekādaśo'dhyāyaḥ.
12.Page 74 - 84.dhyānayoganirūpaṇam sanatkumārasaṃhitāyāṃ dvādaśo'dhyāyaḥ.
13.Page 84 - 94.nirguṇadhyānaṣaḍakṣaramahimā ca sanatkumārasaṃhitāyāṃ trayodaśo'dhyāyaḥ.
14.Page 95 - 105.śivārcanā bhasmamahimā ca sanatkumārasaṃhitāyāṃ.
15.Page 105 - 114.rudrākṣa bilvarudrādhyāya mahimā sanatkumārasaṃhitāyāṃ pañcadaśo'dhyāyaḥ.
16.Page 114 - 134.śivabhikṣāṭanavarṇanam sanatkumārasaṃhitāyāṃ ṣoḍaśo'dhyāyaḥ.
17.Page 134 - 146.liṅgotpattivarṇanam sanatkumārasaṃhitāyāṃ saptadaśo'dhyāyaḥ.
18.Page 147 - 154.śivanāmasmaraṇa darśanamahimā sanatkumārasaṃhitāyāṃ aṣṭādaśo'dhyāyaḥ.
19.Page 154 - 166.śivapūjāmahimānuvarṇanam sanatkumārasaṃhitāyāṃ ekonaviṃśo'dhyāyaḥ.
20.Page 167 - 174.sakalādhyāyasāravarṇanam sanatkumārasaṃhitāyāṃ viṃśo'dhyāyaḥ.
21.Page 175.abhiṣekakramavarṇanam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥hariḥ oṃ॥ ॥śubham astu॥ ॥ mahāgaṇapataye namaḥ॥ śivatattva sudhānidhiḥ॥ yaṃ praṇamya surendrādyā bhavanti sukhaśālinaḥ। sarvavighnopaśāntyarthaṃ taṃ vande śaṃkarātmajam॥ śrīsūtaḥ - śivaṃ hariṃ vidhātāraṃ tatpatnīs tatsutān gurūn। natvā samasta pratyūha śāntaye maṃgalāya ca।

Manuscript Ending

Page - 174, l - 5; ya etatpuṇyam ākhyānaṃ śrāvayedvā śṛṇoti vā। aputro labhate putrān daridro labhate dhanam। jñānaṃ labdhvā paraṃ śāntiṃ cireṇādhigaccati। sarvān kāmān avāpnoti satyametanna saṃśayaḥ॥ omityādi mahāpurāṇe śrīskānde sanatkumārasaṃhitāyāṃ śivatatvasudhānidhau sakalādhyāya sāramahimā nāma viṃśo'dhyāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000882

Reuse

License

Cite as

Śivatattvasudhānidhi (Skāndapurāṇa), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373467