Śivatattvasudhānidhi (Skāndapurāṇa)
Manuscript No.
T0426
Title Alternate Script
शिवतत्त्वसुधानिधि (स्कान्दपुराण)
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
175
Folio Range of Text
1 - 175
No. of Divisions in Text
21
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
175+1=176
Width
21 cm
Length
33 cm
Bundle No.
T0426
Miscellaneous Notes
Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 8. a fragment of āgamavacana-s are given on the page No. 175. There is an extra page at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 6.upodghātaprakaraṇam skānde sanatkumārasaṃhitāyāṃ prathamo'dhyāyaḥ.
2.Page 6 - 9.skandaṃprati sanatkumārapraśna varṇanam sanatkumārasaṃhitāyāṃ dvitīyo'dhyāyaḥ.
3.Page 9 - 17.śivatatvanirūpaṇam sanatkumārasaṃhitāyāṃ tṛtīyo'dhyāyaḥ.
4.Page 18 - 25.māyānirūpaṇam sanatkumārasaṃhitāyāṃ caturtho'dhyāyaḥ.
5.Page 26 - 30.jagaccaitanyanirūpaṇam sanatkumārasaṃhitāyāṃ pañcamo'dhyāyaḥ.
6.Page 30 - 34.saṃsārataraṇopāyavarṇanam sanatkumārasaṃhitāyāṃ ṣaṣṭo'dhyāyaḥ.
7.Page 35 - 41.jīvanmuktiprakaraṇam sanatkumārasaṃhitāyāṃ saptamo'dhyāyaḥ.
8.Page 42 - 46.videhamuktiprakaraṇam sanatkumārasaṃhitāyāṃ aṣṭamo'dhyāyaḥ.
9.Page 46 - 52.mahāvākyavivaraṇam sanatkumārasaṃhitāyāṃ navamo'dhyāyaḥ.
10.Page 53 - 59.śivānandānubhavavarṇanam sanatkumārasaṃhitāyāṃ daśamo'dhyāyaḥ.
11.Page 60 - 74.saṃsāradūṣaṇam sanatkumārasaṃhitāyāṃ ekādaśo'dhyāyaḥ.
12.Page 74 - 84.dhyānayoganirūpaṇam sanatkumārasaṃhitāyāṃ dvādaśo'dhyāyaḥ.
13.Page 84 - 94.nirguṇadhyānaṣaḍakṣaramahimā ca sanatkumārasaṃhitāyāṃ trayodaśo'dhyāyaḥ.
14.Page 95 - 105.śivārcanā bhasmamahimā ca sanatkumārasaṃhitāyāṃ.
15.Page 105 - 114.rudrākṣa bilvarudrādhyāya mahimā sanatkumārasaṃhitāyāṃ pañcadaśo'dhyāyaḥ.
16.Page 114 - 134.śivabhikṣāṭanavarṇanam sanatkumārasaṃhitāyāṃ ṣoḍaśo'dhyāyaḥ.
17.Page 134 - 146.liṅgotpattivarṇanam sanatkumārasaṃhitāyāṃ saptadaśo'dhyāyaḥ.
18.Page 147 - 154.śivanāmasmaraṇa darśanamahimā sanatkumārasaṃhitāyāṃ aṣṭādaśo'dhyāyaḥ.
19.Page 154 - 166.śivapūjāmahimānuvarṇanam sanatkumārasaṃhitāyāṃ ekonaviṃśo'dhyāyaḥ.
20.Page 167 - 174.sakalādhyāyasāravarṇanam sanatkumārasaṃhitāyāṃ viṃśo'dhyāyaḥ.
21.Page 175.abhiṣekakramavarṇanam.
See more
Manuscript Beginning
Page - 1, l - 1; ॥hariḥ oṃ॥ ॥śubham astu॥ ॥ mahāgaṇapataye namaḥ॥ śivatattva sudhānidhiḥ॥ yaṃ praṇamya surendrādyā bhavanti sukhaśālinaḥ। sarvavighnopaśāntyarthaṃ taṃ vande śaṃkarātmajam॥ śrīsūtaḥ - śivaṃ hariṃ vidhātāraṃ tatpatnīs tatsutān gurūn। natvā samasta pratyūha śāntaye maṃgalāya ca।
Manuscript Ending
Page - 174, l - 5; ya etatpuṇyam ākhyānaṃ śrāvayedvā śṛṇoti vā। aputro labhate putrān daridro labhate dhanam। jñānaṃ labdhvā paraṃ śāntiṃ cireṇādhigaccati। sarvān kāmān avāpnoti satyametanna saṃśayaḥ॥ omityādi mahāpurāṇe śrīskānde sanatkumārasaṃhitāyāṃ śivatatvasudhānidhau sakalādhyāya sāramahimā nāma viṃśo'dhyāyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000882
Reuse
License
Cite as
Śivatattvasudhānidhi (Skāndapurāṇa),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373467