Utsavavidhi
Manuscript No.
T0428
                                Title Alternate Script
उत्सवविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
107
                                Folio Range of Text
1 - 107
                                Lines per Side
20
                                Folios in Bundle
107+1=108
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0428
                                Miscellaneous Notes
Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 13. Manuscripts No. 427 and 428 are kept together in one bundle. This utsavavidhi probably has been taken from the Kāraṇāgama since at the end, the page 107 reads: " iti kāraṇe utsavapaddhatissamāptaḥ
                                            ". There is an extra pages at the beginning of the text that contains the list of the contents
                                Text Contents
1.Page 1 - 4.utsavavidhi, anujñā.
                                            2.Page 5 - 7.kṣetrabaliḥ.
                                            3.Page 7.mṛtsaṅgrahaṇavidhi.
                                            4.Page 8 - 10.dhvajāñkuravidhi.
                                            5.Page 10 - 12.kautukabandhanavidhi.
                                            6.Page 12 -17.vṛṣādhivāsanavidhi.
                                            7.Page 17 - 20.vāstuśāntividhi.
                                            8.Page 21 - 26.dhvajārohaṇavidhi.
                                            9.Page 27.bhaktotsavavidhi.
                                            10.Page 27 - 29.bherītāḍanadevatāhvānavidhi.
                                            11.Page 29 -30.annaliṅgapūjāvidhi.
                                            12.Page 30 - 35.āvāhanabalividhi.
                                            13.Page 35 - 57.maṇṭapapūjā.
                                            14.Page 57 - 61.kumbhasthāpanam.
                                            15.Page 62 - 82.agnikāryam.
                                            16.Page 83 - 102.utsavavidhi.
                                            17.Page 102 - 105.snānavidhi.
                                            18.Page 105 - 106.dvajārohaṇavidhi.
                                            19.Page 106 - 107.maunabali.
                                            20.Page 107.caṇḍayāga.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; hariḥ oṃ॥ śrīgurubhyo namaḥ॥ ॥ śivamayam॥ utsavavidhiḥ athavakṣye viśeṣeṇa utsavasyavidhiṃ śṛṇu। pratiṣṭhotsava tantrāṇāṃ ādiśaivena pūjanam। sādhu sādhu mahāprājña yat tvayā paricoditam। śuddhaśaivam idaṃ tantraṃ na deyanna prakāśyakam। dikṣitasyaiva dhīrasya śivabhaktiparasya ca। śrāvarṇāyannacānyasya kathanaṃ cāpi neṣyate। caturṇāṃ śuddhaśaivānāṃ dīkṣaiva prāpayecchivam।
                                Manuscript Ending
Page - 107, l - 8; caṇḍeśvarasya abhyaṃgādi snapanakuṃbhāntam abhiṣicya kalaśairabhiṣicya naivedyadhūpadīpandatvā kṣamasveti vijñāpayet॥ iti caṇḍayāgassamāptaḥ। arddhayāmapūjāṃ kuryāt॥ tataḥ prabhātasamaye uṣā sandhyāvasāne, utsāprāyaścittārthaṃ pracurasnapanaṃ kuryāt॥ tataḥ ācārya dakṣiṇā। evaṃyaḥ kurute martyaḥ ante sāyujyam āpnuyāt॥ iti kāraṇe utsavapaddhatis samāptaḥ॥ bṛhadaṃbikā kailāsanāthakṛpā॥ śubham astu॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000884
                                Reuse
License
Cite as
            Utsavavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373469        
    
