Utsavavidhi
Manuscript No.
T0428
Title Alternate Script
उत्सवविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
107
Folio Range of Text
1 - 107
Lines per Side
20
Folios in Bundle
107+1=108
Width
21 cm
Length
33 cm
Bundle No.
T0428
Miscellaneous Notes
Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 13. Manuscripts No. 427 and 428 are kept together in one bundle. This utsavavidhi probably has been taken from the Kāraṇāgama since at the end, the page 107 reads: " iti kāraṇe utsavapaddhatissamāptaḥ
". There is an extra pages at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 4.utsavavidhi, anujñā.
2.Page 5 - 7.kṣetrabaliḥ.
3.Page 7.mṛtsaṅgrahaṇavidhi.
4.Page 8 - 10.dhvajāñkuravidhi.
5.Page 10 - 12.kautukabandhanavidhi.
6.Page 12 -17.vṛṣādhivāsanavidhi.
7.Page 17 - 20.vāstuśāntividhi.
8.Page 21 - 26.dhvajārohaṇavidhi.
9.Page 27.bhaktotsavavidhi.
10.Page 27 - 29.bherītāḍanadevatāhvānavidhi.
11.Page 29 -30.annaliṅgapūjāvidhi.
12.Page 30 - 35.āvāhanabalividhi.
13.Page 35 - 57.maṇṭapapūjā.
14.Page 57 - 61.kumbhasthāpanam.
15.Page 62 - 82.agnikāryam.
16.Page 83 - 102.utsavavidhi.
17.Page 102 - 105.snānavidhi.
18.Page 105 - 106.dvajārohaṇavidhi.
19.Page 106 - 107.maunabali.
20.Page 107.caṇḍayāga.
See more
Manuscript Beginning
Page - 1, l - 1; hariḥ oṃ॥ śrīgurubhyo namaḥ॥ ॥ śivamayam॥ utsavavidhiḥ athavakṣye viśeṣeṇa utsavasyavidhiṃ śṛṇu। pratiṣṭhotsava tantrāṇāṃ ādiśaivena pūjanam। sādhu sādhu mahāprājña yat tvayā paricoditam। śuddhaśaivam idaṃ tantraṃ na deyanna prakāśyakam। dikṣitasyaiva dhīrasya śivabhaktiparasya ca। śrāvarṇāyannacānyasya kathanaṃ cāpi neṣyate। caturṇāṃ śuddhaśaivānāṃ dīkṣaiva prāpayecchivam।
Manuscript Ending
Page - 107, l - 8; caṇḍeśvarasya abhyaṃgādi snapanakuṃbhāntam abhiṣicya kalaśairabhiṣicya naivedyadhūpadīpandatvā kṣamasveti vijñāpayet॥ iti caṇḍayāgassamāptaḥ। arddhayāmapūjāṃ kuryāt॥ tataḥ prabhātasamaye uṣā sandhyāvasāne, utsāprāyaścittārthaṃ pracurasnapanaṃ kuryāt॥ tataḥ ācārya dakṣiṇā। evaṃyaḥ kurute martyaḥ ante sāyujyam āpnuyāt॥ iti kāraṇe utsavapaddhatis samāptaḥ॥ bṛhadaṃbikā kailāsanāthakṛpā॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_000884
Reuse
License
Cite as
Utsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373469