Utsavavidhi

Metadata

Bundle No.

T0428

Subject

Śaiva, Śaivasiddhānta, Kriyā, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000884

License

Type

Manuscript

Manuscript No.

T0428

Title Alternate Script

उत्सवविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

107

Folio Range of Text

1 - 107

Lines per Side

20

Folios in Bundle

107+1=108

Width

21 cm

Length

33 cm

Bundle No.

T0428

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 13. Manuscripts No. 427 and 428 are kept together in one bundle. This utsavavidhi probably has been taken from the Kāraṇāgama since at the end, the page 107 reads: " iti kāraṇe utsavapaddhatissamāptaḥ
". There is an extra pages at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 4.utsavavidhi, anujñā.
2.Page 5 - 7.kṣetrabaliḥ.
3.Page 7.mṛtsaṅgrahaṇavidhi.
4.Page 8 - 10.dhvajāñkuravidhi.
5.Page 10 - 12.kautukabandhanavidhi.
6.Page 12 -17.vṛṣādhivāsanavidhi.
7.Page 17 - 20.vāstuśāntividhi.
8.Page 21 - 26.dhvajārohaṇavidhi.
9.Page 27.bhaktotsavavidhi.
10.Page 27 - 29.bherītāḍanadevatāhvānavidhi.
11.Page 29 -30.annaliṅgapūjāvidhi.
12.Page 30 - 35.āvāhanabalividhi.
13.Page 35 - 57.maṇṭapapūjā.
14.Page 57 - 61.kumbhasthāpanam.
15.Page 62 - 82.agnikāryam.
16.Page 83 - 102.utsavavidhi.
17.Page 102 - 105.snānavidhi.
18.Page 105 - 106.dvajārohaṇavidhi.
19.Page 106 - 107.maunabali.
20.Page 107.caṇḍayāga.
See more

Manuscript Beginning

Page - 1, l - 1; hariḥ oṃ॥ śrīgurubhyo namaḥ॥ ॥ śivamayam॥ utsavavidhiḥ athavakṣye viśeṣeṇa utsavasyavidhiṃ śṛṇu। pratiṣṭhotsava tantrāṇāṃ ādiśaivena pūjanam। sādhu sādhu mahāprājña yat tvayā paricoditam। śuddhaśaivam idaṃ tantraṃ na deyanna prakāśyakam। dikṣitasyaiva dhīrasya śivabhaktiparasya ca। śrāvarṇāyannacānyasya kathanaṃ cāpi neṣyate। caturṇāṃ śuddhaśaivānāṃ dīkṣaiva prāpayecchivam।

Manuscript Ending

Page - 107, l - 8; caṇḍeśvarasya abhyaṃgādi snapanakuṃbhāntam abhiṣicya kalaśairabhiṣicya naivedyadhūpadīpandatvā kṣamasveti vijñāpayet॥ iti caṇḍayāgassamāptaḥ। arddhayāmapūjāṃ kuryāt॥ tataḥ prabhātasamaye uṣā sandhyāvasāne, utsāprāyaścittārthaṃ pracurasnapanaṃ kuryāt॥ tataḥ ācārya dakṣiṇā। evaṃyaḥ kurute martyaḥ ante sāyujyam āpnuyāt॥ iti kāraṇe utsavapaddhatis samāptaḥ॥ bṛhadaṃbikā kailāsanāthakṛpā॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_000884

Reuse

License

Cite as

Utsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373469