Utsavapaddhati

Metadata

Bundle No.

T0429

Subject

Śaiva, Śaivasiddhānta, Utsava, Paddhati

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000885

License

Type

Manuscript

Manuscript No.

T0429

Title Alternate Script

उत्सवपद्धति

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

35

Folio Range of Text

1 - 35

No. of Divisions in Text

18

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

35+1=36

Width

21 cm

Length

33 cm

Bundle No.

T0429

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli, No. 14. In the original manuscript the first leaf was missing. The source of the text is not traced. There is an extra page at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 4.aṅkurārpaṇavidhi.
2.Page 4 - 5.kautukabandhanam.
3.Page 5 - 6.vṛṣādhivāsanam.
4.Page 6 - 8.dhvajapaṭādhivāsanam.
5.Page 8 - 14.vāstubalividhi.
6.Page 14 - 16.dhvajārohaṇam.
7.Page 16.bhaktotsavavidhi.
8.Page 17 - 21.balividhi.
9.Page 21.dvitīyadivasayānakramavidhi.
10.Page 21 - 22.tṛtīyadivasayānakramavidhi.
11.Page 22.caturthadivasayānakramavidhi.
12.Page 22.pañcamadivasayānakramavidhi.
13.Page 23 - 24.ṣaṣṭadivasayānakramavidhi kṛṣṇagandhādhivāsaśca.
14.Page 24 - 27.saptamadivasotsavavidhi.
15.Page 27 - 28.aṣṭamadivasotsavavidhi.
16.Page 28 - 30.maunabalividhi.
17.Page 30 - 33.dhvajāvarohaṇam.
18.Page 33 - 35.cūrṇotsavakramaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥śrīśivamayam॥ utsavavidhi First leaf missing and the second one is broken. - - - puṣpeṇābhyarcya madhye oṃ hāṃ brahmaṇe namaḥ pūrve anantāya namaḥ dakṣiṇe vināyakāya namaḥ paścime - - - uttare jayantāya namaḥ agnau bhramāya namaḥ nairṛtau bhrāmaṇyai namaḥ vāyau prasthitāya namaḥ, īśe oṃ - - - ri jaṃbhinyai namaḥ pādyamācamanandatvā gandhapuṣpadhūpadīpādi datvā gandhapuṣpadhūpadīpādi datvā naivedya tattannāmnaivabalaiṃ dadya ----- me arcayitvā pratyekaṃ tāmbulaṃ kadalīphalaṃ nivedya dhūpadīpau datvā tataḥ pūrve bhūmi ---- svarūpannidhāya, dhyānaṃ

Manuscript Ending

Page - 34, l - 17; śastramūrtaye namaḥ ityabhyarcya, phalādinivedyadhūpadīpaṃ tāmbūlaṃ agnide tāmbūlādi prārthanai, ācāryādidakṣiṇā॥ evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt॥ iti utsavapaddhati samāptaḥ॥ bindudurlipivisarga vīthikāśrakaṃpaṃktipadabheda dūṣaṇam। hastavegajam abuddhipūrvakaṃ hantumarhata samīkṣya sajjanāḥ॥ śrīgirinivāsāya namaḥ॥ śrīkulaśekhareśvarasvāmisametaśrīdharmasamvarddhanīsahāyam॥ śrīgurubhyo namaḥ॥ śrīsubrahmaṇyasvāmisahāyam॥ ॥ śivamayam॥

Catalog Entry Status

Complete

Key

transcripts_000885

Reuse

License

Cite as

Utsavapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373470