Kumāratantra - Vedasārasubrahmaṇyaṣaḍakṣarīkalpa

Metadata

Bundle No.

T0431

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000887

License

Type

Manuscript

Manuscript No.

T0431

Title Alternate Script

कुमारतन्त्र - वेदसारसुब्रह्मण्यषडक्षरीकल्प

Uniform Title

Kumāra

Subject Description

Language

Script

Scribe

S. Nagaraja Rao Bhasker

Date of Manuscript

27/11/1971

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

76

Folio Range of Text

1 - 76

No. of Divisions in Text

37

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

76+2=78

Width

21 cm

Length

33 cm

Bundle No.

T0431

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli. This contains a particular section called vedasārasubrahmaṇyaṣaḍakṣarīkalpaṃ from the text of Kumāratantram. On the page No. 75 the content list is repeated. There are 2 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 3.pārvatīparameśvarasaṃvādavarṇanam prathamo'dhyāyaḥ.
2.Page 3 - 4.samastadevānāṃ saṅkathanam dvitīyo'dhyāyaḥ.
3.Page 4 - 6.mantroddhāravarṇanam tṛtīyo'dhyāyaḥ.
4.Page 6 - 8.mālāmantraḥ caturtho'dhyāyaḥ.
5.Page 9 - 10.mānasikadhyānam pañcamo'dhyāyaḥ.
6.Page 11 - 13.snānādikarmānuṣṭhānavidhi ṣaṣṭo'dhyāyaḥ.
7.Page 13 - 16.subrahmaṇyapratiṣṭhāvidhi saptamo'dhyāyaḥ.
8.Page 16 - 18.subrahmaṇyapratiṣṭhāvidhi aṣṭamo'dhyāyaḥ.
9.Page 18 - 20.pratiṣṭhākalpaḥ (mahābhiṣekavidhi) navamo'dhyāyaḥ.
10.Page 20 - 22.pūjāvidhi daśamo'dhyāyaḥ.
11.Page 22 - 25.ṣoḍaśopacārapūjāvidhi ekādaśo'dhyāyaḥ.
12.Page 25 - 27.santānadīkṣāvidhi dvādaśo'dhyāyaḥ.
13.Page 27 - 28.brāhmaṇārādhanavidhi trayodaśo'dhyāyaḥ.
14.Page 29 - 30.putravatīsūtikāsaṃrakṣaṇayogaḥ caturdaśo'dhyāyaḥ.
15.Page 31 - 33.bālarakṣā prasavarakṣā ca pañcadaśo'dhyāyaḥ.
16.Page 33 - 35.prathamābdāntaśiśoḥ rakṣā ṣoḍaśo'dhyāyaḥ.
17.Page 35 - 36.dvitīyābdādi dvādaśābdānta bālarakṣā saptadaśo'dhyāyaḥ.
18.Page 36 - 38.mūlamantrastotram aṣṭādaśo'dhyāyaḥ.
19.Page 38 - 40.subrahmaṇyakavacam ekonaviṃśo'dhyāyaḥ.
20.Page 40 - 43.subrahmaṇyāṣṭottaraśatanāmastotram viṃśo'dhyāyaḥ.
21.Page 43 - 46.rakṣābandhanam ekaviṃśo'dhyāyaḥ.
22.Page 46 - 48.rakṣāyantravidhānam dvāviṃśo'dhyāyaḥ.
23.Page 48 - 50.graharakṣābandhanam trayoviṃśo'dhyāyaḥ.
24.Page 50 - 52.jvaraharaprayogaḥ caturviṃśo'dhyāyaḥ.
25.Page 52 - 55.jvaraghnacūtapatrahomaḥ pañcaviṃśo'dhyāyaḥ.
26.Page 55 - 57.śaktyāyudhamāhātmyam ṣaḍviṃśo'dhyāyḥ.
27.Page 57 - 59.śaktyāyudhapratiṣṭhāvidhānam saptaviṃśo'dhyāyaḥ.
28.Page 59 - 61.dehāriṣṭhāśāntividhi aṣṭāviṃśo'dhyāyaḥ.
29.Page 61 - 63.ābhicāraharaṇakriyāvidhi ekonatriṃśo'dhyāyaḥ.
30.Page 63 - 64.aghorabhasmavidhānam triṃśo'dhyāyaḥ.
31.Page 64 - 66.pañcagavyaghṛtahomaḥ ekatriṃśo'dhyāyaḥ.
32.Page 67.pañcagavyaghṛtaprāśanakālaḥ dvātriṃśo'dhyāyaḥ.
33.Page 67 - 68.santānakarmakramaḥ trayastriṃśo'dhyāyaḥ.
34.Page 68 - 70.grāmarakṣākramaḥ pañcatriṃśo'dhyāyaḥ.
35.Page 70 - 72.grāmarakṣāvidhānam ṣaṭtriṃśo'dhyāyaḥ.
36.Page 72 - 74.grāmarakṣāvidhikriyākramaḥ saptatriṃśo'dhyāyaḥ.
37.Page 75 - 76.digrakṣāvidhi aṣṭatriṃśodhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥śrīḥ॥ kumāratantram॥ ॥ vedasārasubrahmaṇyaṣaḍakṣarī kalpam॥ prathamo'dhyāyaḥ ambikeyam akhilārtha siddhidaṃ devadānavamunīndra vanditam। bhaktaloka gaṇadevaśākhinaṃ bhāvayāmi hṛdi sādaraṃ guham॥ ṛṣayaḥ - tvattaḥ śrutāni sarvāṇi dharmāṇi munipuṅgava। mokṣadāni viśeṣeṇa bhajatām iṣṭadāni ca॥ bhuktimukti pradānyāsu sarvarogaharāṇi ca। bhūtapretapiśācānāṃ vetālabrahmarakṣasām॥ smaraṇādeva sarveṣāṃ palāyanaparāṇyapi।

Manuscript Ending

Page - 75, l - 17; sarvāpadbhyo vinirmuktā duṣṭagraha mahābhayāt। sarvebhyo duritebhyaś ca sukhinas te tadā śubhāḥ॥ bhaveyuranye ṣaḍvaktra sālokyaṃ sarva saukhyadam। labheyureva sarvajñe satyaṃ satyaṃ na saṃśayaḥ॥ ॥ iti kumāratantre aṣṭatriṃśo'dhyāyaḥ॥ ॥ vedasārasubrahmaṇya ṣaḍakṣarīkalpaṃ sampūrṇam॥ ॥ śubham astu॥ ॥ bālasubrahmaṇyo rakṣatu॥

BIbliography

Printed under the title: Kumāratantra ed. by E. M. Kandaswami Sarma, The South Indian Archaka Association, 1974. Printed under kumāratantra in grantha script, Mayilai- a_zakappamutaliyārāl Patipikkappaṭṭatu a_zakappamutaliyār, kali 5017, Irākṣa varutam

Catalog Entry Status

Complete

Key

transcripts_000887

Reuse

License

Cite as

Kumāratantra - Vedasārasubrahmaṇyaṣaḍakṣarīkalpa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373472