Kumāratantra - Vedasārasubrahmaṇyaṣaḍakṣarīkalpa
Manuscript No.
T0431
                                Title Alternate Script
कुमारतन्त्र - वेदसारसुब्रह्मण्यषडक्षरीकल्प
                                Uniform Title
Kumāra
                                Subject Description
Language
Script
Scribe
S. Nagaraja Rao Bhasker
                                Date of Manuscript
27/11/1971
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
76
                                Folio Range of Text
1 - 76
                                No. of Divisions in Text
37
                                Title of Divisions in Text
adhyāya
                                Lines per Side
20
                                Folios in Bundle
76+2=78
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0431
                                Miscellaneous Notes
Copied from a MS belonging to Sundara Diksitar, Tirunelveli. This contains a particular section called vedasārasubrahmaṇyaṣaḍakṣarīkalpaṃ from the text of Kumāratantram. On the page No. 75 the content list is repeated. There are 2 extra pages at the beginning of the text that contain the list of the contents
                                Text Contents
1.Page 1 - 3.pārvatīparameśvarasaṃvādavarṇanam prathamo'dhyāyaḥ.
                                            2.Page 3 - 4.samastadevānāṃ saṅkathanam dvitīyo'dhyāyaḥ.
                                            3.Page 4 - 6.mantroddhāravarṇanam tṛtīyo'dhyāyaḥ.
                                            4.Page 6 - 8.mālāmantraḥ caturtho'dhyāyaḥ.
                                            5.Page 9 - 10.mānasikadhyānam pañcamo'dhyāyaḥ.
                                            6.Page 11 - 13.snānādikarmānuṣṭhānavidhi ṣaṣṭo'dhyāyaḥ.
                                            7.Page 13 - 16.subrahmaṇyapratiṣṭhāvidhi saptamo'dhyāyaḥ.
                                            8.Page 16 - 18.subrahmaṇyapratiṣṭhāvidhi aṣṭamo'dhyāyaḥ.
                                            9.Page 18 - 20.pratiṣṭhākalpaḥ (mahābhiṣekavidhi) navamo'dhyāyaḥ.
                                            10.Page 20 - 22.pūjāvidhi daśamo'dhyāyaḥ.
                                            11.Page 22 - 25.ṣoḍaśopacārapūjāvidhi ekādaśo'dhyāyaḥ.
                                            12.Page 25 - 27.santānadīkṣāvidhi dvādaśo'dhyāyaḥ.
                                            13.Page 27 - 28.brāhmaṇārādhanavidhi trayodaśo'dhyāyaḥ.
                                            14.Page 29 - 30.putravatīsūtikāsaṃrakṣaṇayogaḥ caturdaśo'dhyāyaḥ.
                                            15.Page 31 - 33.bālarakṣā prasavarakṣā ca pañcadaśo'dhyāyaḥ.
                                            16.Page 33 - 35.prathamābdāntaśiśoḥ rakṣā ṣoḍaśo'dhyāyaḥ.
                                            17.Page 35 - 36.dvitīyābdādi dvādaśābdānta bālarakṣā saptadaśo'dhyāyaḥ.
                                            18.Page 36 - 38.mūlamantrastotram aṣṭādaśo'dhyāyaḥ.
                                            19.Page 38 - 40.subrahmaṇyakavacam ekonaviṃśo'dhyāyaḥ.
                                            20.Page 40 - 43.subrahmaṇyāṣṭottaraśatanāmastotram viṃśo'dhyāyaḥ.
                                            21.Page 43 - 46.rakṣābandhanam ekaviṃśo'dhyāyaḥ.
                                            22.Page 46 - 48.rakṣāyantravidhānam dvāviṃśo'dhyāyaḥ.
                                            23.Page 48 - 50.graharakṣābandhanam trayoviṃśo'dhyāyaḥ.
                                            24.Page 50 - 52.jvaraharaprayogaḥ caturviṃśo'dhyāyaḥ.
                                            25.Page 52 - 55.jvaraghnacūtapatrahomaḥ pañcaviṃśo'dhyāyaḥ.
                                            26.Page 55 - 57.śaktyāyudhamāhātmyam ṣaḍviṃśo'dhyāyḥ.
                                            27.Page 57 - 59.śaktyāyudhapratiṣṭhāvidhānam saptaviṃśo'dhyāyaḥ.
                                            28.Page 59 - 61.dehāriṣṭhāśāntividhi aṣṭāviṃśo'dhyāyaḥ.
                                            29.Page 61 - 63.ābhicāraharaṇakriyāvidhi ekonatriṃśo'dhyāyaḥ.
                                            30.Page 63 - 64.aghorabhasmavidhānam triṃśo'dhyāyaḥ.
                                            31.Page 64 - 66.pañcagavyaghṛtahomaḥ ekatriṃśo'dhyāyaḥ.
                                            32.Page 67.pañcagavyaghṛtaprāśanakālaḥ dvātriṃśo'dhyāyaḥ.
                                            33.Page 67 - 68.santānakarmakramaḥ trayastriṃśo'dhyāyaḥ.
                                            34.Page 68 - 70.grāmarakṣākramaḥ pañcatriṃśo'dhyāyaḥ.
                                            35.Page 70 - 72.grāmarakṣāvidhānam ṣaṭtriṃśo'dhyāyaḥ.
                                            36.Page 72 - 74.grāmarakṣāvidhikriyākramaḥ saptatriṃśo'dhyāyaḥ.
                                            37.Page 75 - 76.digrakṣāvidhi aṣṭatriṃśodhyāyaḥ.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; ॥śrīḥ॥ kumāratantram॥ ॥ vedasārasubrahmaṇyaṣaḍakṣarī kalpam॥ prathamo'dhyāyaḥ ambikeyam akhilārtha siddhidaṃ devadānavamunīndra vanditam। bhaktaloka gaṇadevaśākhinaṃ bhāvayāmi hṛdi sādaraṃ guham॥ ṛṣayaḥ - tvattaḥ śrutāni sarvāṇi dharmāṇi munipuṅgava। mokṣadāni viśeṣeṇa bhajatām iṣṭadāni ca॥ bhuktimukti pradānyāsu sarvarogaharāṇi ca। bhūtapretapiśācānāṃ vetālabrahmarakṣasām॥ smaraṇādeva sarveṣāṃ palāyanaparāṇyapi।
                                Manuscript Ending
Page - 75, l - 17; sarvāpadbhyo vinirmuktā duṣṭagraha mahābhayāt। sarvebhyo duritebhyaś ca sukhinas te tadā śubhāḥ॥ bhaveyuranye ṣaḍvaktra sālokyaṃ sarva saukhyadam। labheyureva sarvajñe satyaṃ satyaṃ na saṃśayaḥ॥ ॥ iti kumāratantre aṣṭatriṃśo'dhyāyaḥ॥ ॥ vedasārasubrahmaṇya ṣaḍakṣarīkalpaṃ sampūrṇam॥ ॥ śubham astu॥ ॥ bālasubrahmaṇyo rakṣatu॥
                                BIbliography
Printed under the title: Kumāratantra ed. by E. M. Kandaswami Sarma, The South Indian Archaka Association, 1974. Printed under kumāratantra in grantha script, Mayilai- a_zakappamutaliyārāl Patipikkappaṭṭatu a_zakappamutaliyār, kali 5017, Irākṣa varutam
                                Catalog Entry Status
Complete
                                Key
transcripts_000887
                                Reuse
License
Cite as
            Kumāratantra - Vedasārasubrahmaṇyaṣaḍakṣarīkalpa, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 3rd  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373472        
    
