Svāyambhuvāgama - Lakṣadīpavidhāna)
Manuscript No.
T0432
Title Alternate Script
स्वायम्भुवागम - लक्षदीपविधान)
Uniform Title
Svāyambhuva
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
39
Folio Range of Text
1 - 39
No. of Divisions in Text
1
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
39
Width
21 cm
Length
33 cm
Bundle No.
T0432
Miscellaneous Notes
Copied from a MS belonging to S. Swaminatha Gurukkal, Mylapore, Madras. This transcript is written by pencile with beautiful handwriting
Manuscript Beginning
Page - 1, l - 1; śrīḥ lakṣadīpavidhānam॥ bhajāmyajasṛdānākhya nāyakaṃ rūpiṇīyutam। varadābhaya hastaṃ taṃ mṛgīparaśu dhāriṇam॥ vande kailāsanāthaṃ taṃ śarvāṇīnāyakaṃ śivam। haridrāsārasaṃlipta kalyāṇākṛtim īśvaram॥ nirantaramahāvighnadharmasantāpaśāntaye। karīndramukhakallolalaharītarumāśraye। karasthakadalīcūtapanasekṣukamodakam।
Manuscript Ending
Page - 39, l - 11; lakṣadīpena puṇyena sārvabhaumapatirbhavet। ihaiva sakalānbhuktvā putradārādisaṃyutaḥ॥ caturvargaphalaṃ prāpya puṇyaślokāgraṇīr bhavet। ihaiva sakalaṃ bhuktvā so'nte sāyujyam āpnuyāt॥ iti svāyambhuvāgame śivamaṇyarkadīpikāyāṃ pañcama taraṅge lakṣadīpavidhi paṭalaḥ॥ iti kāntimatīsubrahma jānakīvallabha sadguru caraṇāravindābhyāṃ namaḥ। ānandanaṭeśo rakṣatu। śrīkāntimatīsahāyam। śrīgaṇeśo rakṣatu॥
BIbliography
Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been published under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title: "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Pierre-Sylvain Filliozat
Catalog Entry Status
Complete
Key
transcripts_000888
Reuse
License
Cite as
Svāyambhuvāgama - Lakṣadīpavidhāna),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373473