Pañcabhūtavikāraḥ
Manuscript No.
T0436
Title Alternate Script
पञ्चभूतविकारः
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
6
Folio Range of Text
1 - 6
Lines per Side
22
Folios in Bundle
6+2=8
Width
21 cm
Length
33 cm
Bundle No.
T0436
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 4628. There are two transcripts like T 0436 and T 0437 kept together in one bundle. The pagination of this text is done wrongly for the page number 6, it is written 5 by mistake. There are 2 extra pages at the beginning of the text that contain the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥ pañcabhūtavikāraḥ॥ atha purāṇoktaprakāreṇāpi sṛṣṭirucyate। ātmā prakṛtiścānādī। sa ātmā prakṛtau pratibimbitaḥ। (ta)sya puruṣa iti saṃjñā। saḥ prakṛtiṃ pravartayati। sa eva saḥ prakṛtiḥ satvarajastamo guṇaiḥ viṣṇubrahmarudra iti saṃjñāṃ prāpnoti। puruṣapreritāyāḥ prakṛtermahattāttvaṃ jātam। mahato'haṃkāraḥ।
Manuscript Ending
Page - 5, l - 14; jagatkāraṇabhūta pañcabhūtānāṃ lakṣaṇaṃ kimiti cet ādyaṃ pṛthivyaṃśe pañcalakṣaṇam asti। tatkimiti cet। asthi māṃsaṃ carma naraṃbu romaṃ iti। dvitīye appaṃśe pañcalakṣaṇam asti। tatkimiti cet majjai oṭundīr svedaṃ rudhiraṃ śuklaṃ। tṛtīye tejoṃśe pañcalakṣaṇam asti। tatkimiti cet - kṣut ruṭ nidrā ālasyaṃ maithunaṃ iti। caturthe vāyvaṃśe pañcalakṣaṇamasti। tatkimiti cet kiṭattal, iruttal, naṭattal, niṟuttal, tāṇṭal pañcame ākāśāṃśe pañcalakṣaṇam asti। tatkimiti cet। āśā, dveṣaḥ, bhayaṃ, lajjā mohaḥ - iti॥ ॥ iti pañcabhūta vikāraḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000893
Reuse
License
Cite as
Pañcabhūtavikāraḥ,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373478