Pañcabhūtavikāraḥ

Metadata

Bundle No.

T0436

Subject

Śaiva, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000893

License

Type

Manuscript

Manuscript No.

T0436

Title Alternate Script

पञ्चभूतविकारः

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

1 - 6

Lines per Side

22

Folios in Bundle

6+2=8

Width

21 cm

Length

33 cm

Bundle No.

T0436

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 4628. There are two transcripts like T 0436 and T 0437 kept together in one bundle. The pagination of this text is done wrongly for the page number 6, it is written 5 by mistake. There are 2 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ pañcabhūtavikāraḥ॥ atha purāṇoktaprakāreṇāpi sṛṣṭirucyate। ātmā prakṛtiścānādī। sa ātmā prakṛtau pratibimbitaḥ। (ta)sya puruṣa iti saṃjñā। saḥ prakṛtiṃ pravartayati। sa eva saḥ prakṛtiḥ satvarajastamo guṇaiḥ viṣṇubrahmarudra iti saṃjñāṃ prāpnoti। puruṣapreritāyāḥ prakṛtermahattāttvaṃ jātam। mahato'haṃkāraḥ।

Manuscript Ending

Page - 5, l - 14; jagatkāraṇabhūta pañcabhūtānāṃ lakṣaṇaṃ kimiti cet ādyaṃ pṛthivyaṃśe pañcalakṣaṇam asti। tatkimiti cet। asthi māṃsaṃ carma naraṃbu romaṃ iti। dvitīye appaṃśe pañcalakṣaṇam asti। tatkimiti cet majjai oṭundīr svedaṃ rudhiraṃ śuklaṃ। tṛtīye tejoṃśe pañcalakṣaṇam asti। tatkimiti cet - kṣut ruṭ nidrā ālasyaṃ maithunaṃ iti। caturthe vāyvaṃśe pañcalakṣaṇamasti। tatkimiti cet kiṭattal, iruttal, naṭattal, niṟuttal, tāṇṭal pañcame ākāśāṃśe pañcalakṣaṇam asti। tatkimiti cet। āśā, dveṣaḥ, bhayaṃ, lajjā mohaḥ - iti॥ ॥ iti pañcabhūta vikāraḥ samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000893

Reuse

License

Cite as

Pañcabhūtavikāraḥ, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373478