Pūrṇapuruṣārthacandrodaya
Manuscript No.
T0437
Title Alternate Script
पूर्णपुरुषार्थचन्द्रोदय
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
60
Folio Range of Text
1 - 60
Lines per Side
22
Folios in Bundle
60++1=61
Width
21 cm
Length
33 cm
Bundle No.
T0437
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 12541. Transcripts T 0436 and T 0437 are kept together. The author of the text is not traced. This text contains four aṅkas (complete). There is an extra page at the beginning of the text that contains the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥ pūrṇapuruṣārtha candrodayam॥ hariḥ oṃ। śrīgaṇapataye namaḥ। avighnam astu - nādyante tataḥ praviśati sūtradhāraḥ - sūtra - ānandāśrujalaprasecana balādgātradrumaprodgataiḥ śrīśāli pratidarśanīyamukulai romāñcamāyādharaiḥ। anayairvā kusumaiḥ praśobhitatanordivyakṛteśśulinaḥ। śailendrātmayā'stuvaḥ tā sārdhaṃ kapālīśriye॥
Manuscript Ending
Page - 60, l - 16; tyaktaṃ kiṃ na paratra duḥkhajanakaṃ veśāṅganā sevanaṃ heyatvena viniścitāśca girije bauddhādi mārgā na kim। śreyovāraka śatru māraṇamatho jātaṃ na kiṃ bhāgyato vedodyānagate yam amba dayitā kiṃ nādya sākṣātkṛtā॥ tathāpyetadbhavatu - vṛṣṭiṃ tuṣārā janayatvanūna sasyocitāṃ pālayatu kṣitīśaḥ। dharmeṇabhūmiṃ paramaṃ pumarthaṃ vedoktamārgeṇa bhajantu viprāḥ॥ ॥ samāptamidaṃ pūrṇapuruṣārthacandrodayanāṭakam॥
Catalog Entry Status
Complete
Key
transcripts_000894
Reuse
License
Cite as
Pūrṇapuruṣārthacandrodaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373479