Nānārthārṇavasaṃkṣepa
Manuscript No.
T0438
Title Alternate Script
नानार्थार्णवसंक्षेप
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
64
Folio Range of Text
1 - 64
No. of Divisions in Text
8
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
64+5=69
Width
21 cm
Length
33 cm
Bundle No.
T0438
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 3606. Transcripts T 0438 and T 0439 are kept together in a single bundle. There are 5 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 43.caturakṣarakāṇḍe nānāliṅgādhyāyaḥ.
2.Page 43 - 45.pañcākṣara strīliṅgādhyāyaḥ.
3.Page 45 - 47.pañcākṣarapulliṅgādhyāyaḥ.
4.Page 47 - 49.pañcākṣaranapuṃsakaliṅgādhyāyaḥ.
5.Page 49.pañcākṣaravācyaliṅgādhyāyaḥ.
6.Page 49 - 60.pañcākṣaranānāliṅgādhyāyaḥ.
7.Page 60 - 61.ṣadakṣarapulliṅgādhyāyaḥ.
8.Page 61 - 64.ṣaḍakṣaranānāliṅgādhyāyaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ nānārthārṇava saṃkṣepaḥ॥ - - - vetra vāṃ stvabhidheyavat। vetrayukte vetravatī punaḥ strī nimnagāntare॥ vaidarbhī tu striyāṃ kāvyarītibhede durālabhā। iti pratītayastambe ca vaidarbhantvabhidheyavat॥ vidarbhadeśasaṃbandhe vairarbhī tu striyāmiyam। rocanāyāmapiprāha rabhasaśśabdavittamaḥ। maithilyāmapi pippalyāṃ syādvidehanṛpe tu nā।
Manuscript Ending
Page - 63, l - 19; hiraṇmayaṃ tu yatkiñcit kārśapvarthatayā sthitam। tatrā'pyapūri cādhyāyaḥ kāṇḍaścāpihyapūryata॥ iti ṣaḍakṣarakāṇḍe nānāliṅgādhyāyaḥ। samāptaṃ caitat ṣaḍakṣarakāṇḍaṃ॥ ॥ samāptaścāyaṃ nānārthārṇavasaṃkṣepaḥ। iti dramiḍavātsyāyana bhaṭṭakṛṣṇapuradevasūnor bhavaskandaśiṣya keśavasvāminaḥ kṛtau nānārthārṇavasaṃkṣepe rājarājīyasaṃjñe ṣaḍakṣarakāṇḍaṃ samāptam॥ akhaṇḍa maṇḍalākāraṃ vyāptaṃ yena carācaraṃ। tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ॥ mātṛkā doṣato vāpi likhiturdoṣatopi vā। ūnātiriktam eteṣāṃ saṃśodhyaṃ sadbhirañjasā॥ akṣaraṃ yatparibhraṣṭaṃ mātrāhīnaṃ tu yadbhavet। kṣantumarhanti vidvāṃsaḥ tasya nāsti vyatikramaḥ॥ ॥ śrīgurubhyo namaḥ। śrīmahāgaṇapataye namaḥ। śrīsarasvatyai namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000895
Reuse
License
Cite as
Nānārthārṇavasaṃkṣepa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373480