Nānārthārṇavasaṃkṣepa

Metadata

Bundle No.

T0438

Subject

Lexicon

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000895

License

Type

Manuscript

Manuscript No.

T0438

Title Alternate Script

नानार्थार्णवसंक्षेप

Author of Text

Keśavasvāmi

Author of Text Alternate Script

केशवस्वामि

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

64

Folio Range of Text

1 - 64

No. of Divisions in Text

8

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

64+5=69

Width

21 cm

Length

33 cm

Bundle No.

T0438

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 3606. Transcripts T 0438 and T 0439 are kept together in a single bundle. There are 5 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 43.caturakṣarakāṇḍe nānāliṅgādhyāyaḥ.
2.Page 43 - 45.pañcākṣara strīliṅgādhyāyaḥ.
3.Page 45 - 47.pañcākṣarapulliṅgādhyāyaḥ.
4.Page 47 - 49.pañcākṣaranapuṃsakaliṅgādhyāyaḥ.
5.Page 49.pañcākṣaravācyaliṅgādhyāyaḥ.
6.Page 49 - 60.pañcākṣaranānāliṅgādhyāyaḥ.
7.Page 60 - 61.ṣadakṣarapulliṅgādhyāyaḥ.
8.Page 61 - 64.ṣaḍakṣaranānāliṅgādhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ nānārthārṇava saṃkṣepaḥ॥ - - - vetra vāṃ stvabhidheyavat। vetrayukte vetravatī punaḥ strī nimnagāntare॥ vaidarbhī tu striyāṃ kāvyarītibhede durālabhā। iti pratītayastambe ca vaidarbhantvabhidheyavat॥ vidarbhadeśasaṃbandhe vairarbhī tu striyāmiyam। rocanāyāmapiprāha rabhasaśśabdavittamaḥ। maithilyāmapi pippalyāṃ syādvidehanṛpe tu nā।

Manuscript Ending

Page - 63, l - 19; hiraṇmayaṃ tu yatkiñcit kārśapvarthatayā sthitam। tatrā'pyapūri cādhyāyaḥ kāṇḍaścāpihyapūryata॥ iti ṣaḍakṣarakāṇḍe nānāliṅgādhyāyaḥ। samāptaṃ caitat ṣaḍakṣarakāṇḍaṃ॥ ॥ samāptaścāyaṃ nānārthārṇavasaṃkṣepaḥ। iti dramiḍavātsyāyana bhaṭṭakṛṣṇapuradevasūnor bhavaskandaśiṣya keśavasvāminaḥ kṛtau nānārthārṇavasaṃkṣepe rājarājīyasaṃjñe ṣaḍakṣarakāṇḍaṃ samāptam॥ akhaṇḍa maṇḍalākāraṃ vyāptaṃ yena carācaraṃ। tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ॥ mātṛkā doṣato vāpi likhiturdoṣatopi vā। ūnātiriktam eteṣāṃ saṃśodhyaṃ sadbhirañjasā॥ akṣaraṃ yatparibhraṣṭaṃ mātrāhīnaṃ tu yadbhavet। kṣantumarhanti vidvāṃsaḥ tasya nāsti vyatikramaḥ॥ ॥ śrīgurubhyo namaḥ। śrīmahāgaṇapataye namaḥ। śrīsarasvatyai namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000895

Reuse

License

Cite as

Nānārthārṇavasaṃkṣepa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373480