Pañcaprakriyā

Metadata

Bundle No.

T0439

Subject

Śaivaprakaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000896

License

Type

Manuscript

Manuscript No.

T0439

Title Alternate Script

पञ्चप्रक्रिया

Author of Text

Sarvajñātma

Author of Text Alternate Script

सर्वज्ञात्म

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

20

Folio Range of Text

1 - 20

No. of Divisions in Text

5

Lines per Side

20

Folios in Bundle

20

Width

21 cm

Length

33 cm

Bundle No.

T0439

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 3619

Text Contents

1.Page 1 - 4.tattvaṃ padārthavyākhyānam.
2.Page 4 - 8.avāntaravākyārthavyākhyānam.
3.Page 8 - 11.mahāvākyārthaḥ.
4.Page 11 - 14.śabdavṛttibhedaḥ.
5.Page 14 - 20.paramārthavicāraḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ pañcaprakriyā॥ ॥ mahāgaṇapataye namaḥ॥ mahadādi jagad yasmāj jātaṃ rajjubhujaṅgavat। taṃ namāmi sadā - - - nṛtta sākṣiṇam॥ tacchabdavācyam avidyā śabalaṃ brahma, tasmād ākāśavāyutejo'bannāni - - - tāni krameṇa jātāni। annaśabdena pṛthivyucyate। tasmādākāśaḥ। ākāśādvāyuḥ। vāyo tejaḥ। tejas āpaḥ। adbhayo'nnam।

Manuscript Ending

Page - 20, l - l; puryaṣṭakaṃ। karmendriyāṇi khalu pañca tathā parāṇi buddhīndriyāṇimanādi catuṣṭayañca। prāṇādipañcakamatho viyadādikañcakāmaśca karma ca tamaḥ punaraṣṭamī pūḥ॥ vidyeti mithyā jñānam। avidyā kāryaprakaraṇāt। atra tamograhaṇam avidyā vṛttametat paramātmanā pūrvo krameti॥ ॥ iti śrīmatparamahaṃsaparivrājakācāryasya sarvajñātmabhagavataḥ kṛtau pañcaprakriyākhyaṃ prakaraṇaṃ samāptam॥ śrīkṛṣṇāya namaḥ॥ śrīrāmāya namaḥ॥ hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_000896

Reuse

License

Cite as

Pañcaprakriyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373481