Pañcaprakriyā
Manuscript No.
T0439
Title Alternate Script
पञ्चप्रक्रिया
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
20
Folio Range of Text
1 - 20
No. of Divisions in Text
5
Lines per Side
20
Folios in Bundle
20
Width
21 cm
Length
33 cm
Bundle No.
T0439
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 3619
Text Contents
1.Page 1 - 4.tattvaṃ padārthavyākhyānam.
2.Page 4 - 8.avāntaravākyārthavyākhyānam.
3.Page 8 - 11.mahāvākyārthaḥ.
4.Page 11 - 14.śabdavṛttibhedaḥ.
5.Page 14 - 20.paramārthavicāraḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ pañcaprakriyā॥ ॥ mahāgaṇapataye namaḥ॥ mahadādi jagad yasmāj jātaṃ rajjubhujaṅgavat। taṃ namāmi sadā - - - nṛtta sākṣiṇam॥ tacchabdavācyam avidyā śabalaṃ brahma, tasmād ākāśavāyutejo'bannāni - - - tāni krameṇa jātāni। annaśabdena pṛthivyucyate। tasmādākāśaḥ। ākāśādvāyuḥ। vāyo tejaḥ। tejas āpaḥ। adbhayo'nnam।
Manuscript Ending
Page - 20, l - l; puryaṣṭakaṃ। karmendriyāṇi khalu pañca tathā parāṇi buddhīndriyāṇimanādi catuṣṭayañca। prāṇādipañcakamatho viyadādikañcakāmaśca karma ca tamaḥ punaraṣṭamī pūḥ॥ vidyeti mithyā jñānam। avidyā kāryaprakaraṇāt। atra tamograhaṇam avidyā vṛttametat paramātmanā pūrvo krameti॥ ॥ iti śrīmatparamahaṃsaparivrājakācāryasya sarvajñātmabhagavataḥ kṛtau pañcaprakriyākhyaṃ prakaraṇaṃ samāptam॥ śrīkṛṣṇāya namaḥ॥ śrīrāmāya namaḥ॥ hariḥ om॥
Catalog Entry Status
Complete
Key
transcripts_000896
Reuse
License
Cite as
Pañcaprakriyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373481