Prabodhadīpikā

Metadata

Bundle No.

T0442

Subject

Vedānta, Advaita

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000899

License

Type

Manuscript

Manuscript No.

T0442

Title Alternate Script

प्रबोधदीपिका

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

44

Folio Range of Text

1 - 44

No. of Divisions in Text

12

Title of Divisions in Text

ullāsa

Lines per Side

20

Folios in Bundle

44+2=46

Width

21 cm

Length

33 cm

Bundle No.

T0442

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 1849. Transcripts T 0442 and 443 are kept together in a bundle. The text is written in two colured inks. There are 2 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ prabodha dīpikā॥ hariḥ oṃ॥ ॥ śrīgurubhyo namaḥ॥ ॥ śrīgaṇapataye namaḥ। avighnam astu॥ adhyāropāpavādābhyāṃ jñātavyastatva nirṇayaḥ। na karmaṇā na prajayātyāgema dhanena vai॥ adhyāropo nāmaśuktirajatādivat saccidānanda lakṣaṇe brahmaṇi prapañcāropaḥ। so'pi paramārtha vastvabodhakāreṇājñānenāpatitaḥ। ajñānameva guṇānāṃ sāmyāvasthā saiva mūlaprakṛtiḥ।

Manuscript Ending

Page - 43, l - 12; yo'nubhavati sa caṃḍālo brāhmaṇo vāsmākaṃ gururevetyācārya vacanena vijñāta tatvo vividiva sanyāsino haṃsa sanyāsinaśca varīyān paramahaṃso bhūtvā dehāvasāne paripūrṇa brahmasvarūpo bhavati॥ ॥ iti prabodhadīpikāyāṃ dvādaśa ullāsaḥ॥ jagajjīveśabhedena varṇyate yastridhā budhaiḥ। tasyāṅghri paṅkaje nityaṃ vande saccitsukhātmanaḥ॥ prātibhāsika jīvoyattajjagat pratibhāsikam। vāstavaṃ manyate yastu mithyeti vyāvahārikaḥ॥ vyāvahārika jīvoyatajjagandyāvahārikam। satyaṃ pratyeti mithyeti manyate pāramārthikaḥ॥ pāramārthika jīvastu brahmaikaṃ pāramārthikam। pratyeti vīkṣate nānyad vīkṣatetv anṛtātmanaḥ॥ śrī śrī॥ gurave namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000899

Reuse

License

Cite as

Prabodhadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373484