Bālabhārata
Manuscript No.
T0443
Title Alternate Script
बालभारत
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
200
Folio Range of Text
1 - 200
No. of Divisions in Text
19
Title of Divisions in Text
sarga
Lines per Side
20
Folios in Bundle
200
Width
21 cm
Length
33 cm
Bundle No.
T0443
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 3186. Transcripts T 0442 and 443 are kept together in a bundle
Manuscript Beginning
Page - 1, l - 1; ॥ bālabhāratam॥ hariḥ। śrīgaṇapataye namaḥ - avighnam astu॥ astyatri netra prabhavaḥ kalātmā śaśīti nakṣatra gaṇasya nāthaḥ। yaṃ vārijaśrī haramāptavāco vāmaṃ harer locanam āmananti॥ sevyaḥ surāṇāṃ himavarṣipādaḥ saṃbhāvanīyaḥ śirasā śivena। mahīdhra bharteva tamopahantrīṃ yaḥ kaumudīṃ divyanadīṃ prasūte॥ na jāhnavīyaiśca na yāmunaiśca na cāparāsāṃ saritāṃ payobhiḥ। yasyodaye naiva sujātadhāmno bahnīyasīṃ vṛddhimupaitivārdhiḥ।
Manuscript Ending
Page - 199, l - 17; vidhivadavasite'smin aśvamedhe mahīyasyavabhṛtha paribhūtaḥ bhūpamāpṛcchya śauriḥ। rathavaramadhirūḍho dārukeṇopanītaṃ munijanavihitāśīr dvārakāmabhyayāsīt॥ ॥ ityagastya kṛtau bālabhārate ekonaviṃśaḥ sargaḥ॥ bindu durlipi visarga vīcikā śṛṃgasandhi padahīna dūṣaṇam। hastavegajam abuddhipūrvakaṃ kṣantumarhati samīkṣya sajjanaḥ॥ śrīkṛṣṇārjunābhyāṃ namaḥ॥ karakṛtam aparādhaṃ kṣantum arhanti santaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000900
Reuse
License
Cite as
Bālabhārata,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373485