Bālabhārata

Metadata

Bundle No.

T0443

Subject

Sāhitya, Kāvya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000900

License

Type

Manuscript

Manuscript No.

T0443

Title Alternate Script

बालभारत

Author of Text

Agastya

Author of Text Alternate Script

अगस्त्य

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

200

Folio Range of Text

1 - 200

No. of Divisions in Text

19

Title of Divisions in Text

sarga

Lines per Side

20

Folios in Bundle

200

Width

21 cm

Length

33 cm

Bundle No.

T0443

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 3186. Transcripts T 0442 and 443 are kept together in a bundle

Manuscript Beginning

Page - 1, l - 1; ॥ bālabhāratam॥ hariḥ। śrīgaṇapataye namaḥ - avighnam astu॥ astyatri netra prabhavaḥ kalātmā śaśīti nakṣatra gaṇasya nāthaḥ। yaṃ vārijaśrī haramāptavāco vāmaṃ harer locanam āmananti॥ sevyaḥ surāṇāṃ himavarṣipādaḥ saṃbhāvanīyaḥ śirasā śivena। mahīdhra bharteva tamopahantrīṃ yaḥ kaumudīṃ divyanadīṃ prasūte॥ na jāhnavīyaiśca na yāmunaiśca na cāparāsāṃ saritāṃ payobhiḥ। yasyodaye naiva sujātadhāmno bahnīyasīṃ vṛddhimupaitivārdhiḥ।

Manuscript Ending

Page - 199, l - 17; vidhivadavasite'smin aśvamedhe mahīyasyavabhṛtha paribhūtaḥ bhūpamāpṛcchya śauriḥ। rathavaramadhirūḍho dārukeṇopanītaṃ munijanavihitāśīr dvārakāmabhyayāsīt॥ ॥ ityagastya kṛtau bālabhārate ekonaviṃśaḥ sargaḥ॥ bindu durlipi visarga vīcikā śṛṃgasandhi padahīna dūṣaṇam। hastavegajam abuddhipūrvakaṃ kṣantumarhati samīkṣya sajjanaḥ॥ śrīkṛṣṇārjunābhyāṃ namaḥ॥ karakṛtam aparādhaṃ kṣantum arhanti santaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000900

Reuse

License

Cite as

Bālabhārata, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373485