Mahābhāṣyavyākhyā
Manuscript No.
T0444
Title Alternate Script
महाभाष्यव्याख्या
Subject Description
Language
Script
Commentary Alternate Script
सिद्धान्तरत्नप्रकाश
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
150
Folio Range of Text
1 - 150
Lines per Side
20
Folios in Bundle
150+2=152
Width
21 cm
Length
33 cm
Bundle No.
T0444
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, No. PM 1111. There is an extra page at the end of this text and contains a fragmentary text from unknown source
Manuscript Beginning
Page - 1, l - 1; mahābhāṣya vyākhyā ॥ siddhāntaratna prakāśa॥ (śivarāmendrasarasvatī) - - - nya sāmyāt kiṃ? dṛḍhenyadapi bādhyādhyatam ityukte। uktaṃ ca yogavāsiṣṭhe'pi - yuktiyuktam upādeyaṃ vacanaṃ bālakādapi। anyattṛṇamiva tyājyam atyuktaṃ padmayonineti॥ prakṛtamanusarāmaḥ। tatsthaiśca guṇairiti। tasmindravye tiṣṭhantīti। tatsthā ye guṇāstadvācakairityarthaḥ। tena nīlo ghaṭaḥ śuklo ghaṭa ityādau dravyābhinne viśeṣaṇe vartamānanīlarūpādivācakatailādiśabdānāṃ nirāsaḥ।
Manuscript Ending
Page - 150, l - 18; karmaṇyevātra ṣaṣṭyā vidhīyamānatvena tiṅaṃtaghaṭita pratyudāharaṇepi bādhakābhāvāt bhāva vācā eveti। dhātumātrasya bhāva vācakatā bhūtādi sūtre nidarśitā। bhāvakartṛkāditi lyaplope karmaṇi
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_000901
Reuse
License
Cite as
Mahābhāṣyavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373486
Commentary