Siddhāntasārāvalivyākhyā
Manuscript No.
T0448a
Title Alternate Script
सिद्धान्तसारावलिव्याख्या
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
549
Folio Range of Text
8 - 562
Lines per Side
20
Folios in Bundle
586+10=596
Width
21 cm
Length
33 cm
Bundle No.
T0448
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkoṭṭai. Before this text from pages 1-8 some miscellaneous topics are given
Text Contents
1.Page 1.koṅkudeśastha śivasthalanāmāni.
2.Page 2 - 3.mahālakṣmīmantraḥ.
3.Page 3.śivapañcadaśākṣarīmantraḥ.
4.Page 4 - 5.aṣṭavigrahanāmāni.
5.Page 6.ṣaṭtriṃśadvigrahanāmāni.
6.Page 6 - 7.pañcaviṃśatimūrtināmāni.
7.Page 8 - 562.siddhāntasārāvalīvyākhyā.
See more
Manuscript Beginning
Page - 8, l - 1; śubham astu॥ siddhāntasārāvalī॥ vyākhyānam। jñānapādam॥ śuklāṃbaradharaṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarva vighnopaśāntaye॥ oṃkāra nilayandevaṃ gajavaktraṃ caturmukham picaṇḍilamahaṃ vande sarvavighnopaśāntaye॥ otaṃ yenajagaccarācaramidaṃ protaṃ ca sarvaṃ sadā cyotante paśavopi pāśanikarādyasya prasādena tat। omityādimanūccara dhvanigata jyotiṣmatā jyotakaṃ vyomavyāpi paraṃ śivākhyamakhila jyotiḥ prapadye dhiyā॥
Manuscript Ending
Page - 561, l - 17; śaktiḥ parāvadhīti vṛṣabhaḥ varaḥ vṛṣabhaḥ śreṣṭhaḥ śaktike śaktitatvaparyantaṃ vyāpakaḥ। yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā। abaddhaṃ vā subaddhaṃ vā mamadoṣo na vidyate॥ siddhāntasārāvalī samāptam॥ jñānanāyakīsametaśrīdakṣiṇāmūrtaye namaḥ॥
BIbliography
Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972, periodical, in 4 volumes from 17-20
Catalog Entry Status
Complete
Key
transcripts_000912
Reuse
License
Cite as
Siddhāntasārāvalivyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373497