Siddhāntasārāvalivyākhyā
Manuscript No.
T0448a
                                Title Alternate Script
सिद्धान्तसारावलिव्याख्या
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
549
                                Folio Range of Text
8 - 562
                                Lines per Side
20
                                Folios in Bundle
586+10=596
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0448
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkoṭṭai. Before this text from pages 1-8 some miscellaneous topics are given
                                Text Contents
1.Page 1.koṅkudeśastha śivasthalanāmāni.
                                            2.Page 2 - 3.mahālakṣmīmantraḥ.
                                            3.Page 3.śivapañcadaśākṣarīmantraḥ.
                                            4.Page 4 - 5.aṣṭavigrahanāmāni.
                                            5.Page 6.ṣaṭtriṃśadvigrahanāmāni.
                                            6.Page 6 - 7.pañcaviṃśatimūrtināmāni.
                                            7.Page 8 - 562.siddhāntasārāvalīvyākhyā.
                                        See more
                    Manuscript Beginning
Page - 8, l - 1; śubham astu॥ siddhāntasārāvalī॥ vyākhyānam। jñānapādam॥ śuklāṃbaradharaṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarva vighnopaśāntaye॥ oṃkāra nilayandevaṃ gajavaktraṃ caturmukham picaṇḍilamahaṃ vande sarvavighnopaśāntaye॥ otaṃ yenajagaccarācaramidaṃ protaṃ ca sarvaṃ sadā cyotante paśavopi pāśanikarādyasya prasādena tat। omityādimanūccara dhvanigata jyotiṣmatā jyotakaṃ vyomavyāpi paraṃ śivākhyamakhila jyotiḥ prapadye dhiyā॥
                                Manuscript Ending
Page - 561, l - 17; śaktiḥ parāvadhīti vṛṣabhaḥ varaḥ vṛṣabhaḥ śreṣṭhaḥ śaktike śaktitatvaparyantaṃ vyāpakaḥ। yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā। abaddhaṃ vā subaddhaṃ vā mamadoṣo na vidyate॥ siddhāntasārāvalī samāptam॥ jñānanāyakīsametaśrīdakṣiṇāmūrtaye namaḥ॥
                                BIbliography
Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972, periodical, in 4 volumes from 17-20
                                Catalog Entry Status
Complete
                                Key
transcripts_000912
                                Reuse
License
Cite as
            Siddhāntasārāvalivyākhyā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373497        
    
