Vīrabhadratantra
Manuscript No.
T0454
Title Alternate Script
वीरभद्रतन्त्र
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
19
Folio Range of Text
1 - 19
No. of Divisions in Text
5
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
19+3=21
Width
21 cm
Length
33 cm
Bundle No.
T0454
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 2849. There are 3 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1.gaṇapatimantraḥ.
2.Page 1 - 2.vidyāpradamantraḥ.
3.Page 2.strīvaśyamantraḥ.
4.Page 2.pāpaharamantraḥ.
5.Page 2.kālīmantraḥ.
6.Page 3.mātaṅginīmantraḥ.
7.Page 3.corastambhanamantraḥ.
8.Page 3.praharabādhānivāraṇamantraḥ.
9.Page 3 - 4.manassiddhimantraḥ.
10.Page 4.sarvabhūtadamanāmantraḥ.
11.Page 4.kāntālābhamantraḥ.
12.Page 4 - 5.varṣaśoṣaṇamantraḥ.
13.Page 5.trikālajñānapradamantraḥ.
14.Page 5.sarvakāmadamantraḥ.
15.Page 5.śatrunāśanamantraḥ.
16.Page 5.senāstambhanamantraḥ.
17.Page 5.vaśyamantraḥ.
18.Page 5 - 6.vāstulābhamantraḥ.
19.Page 6.kṣīralābhamantraḥ.
20.Page 6.śatrujayaprayogaḥ.
21.Page 6 - 7.jvarapradaprayogaḥ.
22.Page 7 - 8.putralābhapradaprayogaḥ.
23.Page 8.jvaraharaprayogaḥ.
24.Page 8.rājavaśyaprayogaḥ.
25.Page 8.svapneśubhāśubhadarśanaprayogaḥ.
26.Page 8 - 9.strīpuruṣavaśyaprayogaḥ.
27.Page 9.śatrunāśanamantraḥ.
28.Page 9.kālikāvarapradamantraḥ.
29.Page 9.ākarṣaṇamantraḥ.
30.Page 9.surāsurapradarśanamantraḥ.
31.Page 9.śatrumāraṇaprayogaḥ.
32.Page 10.sarvanāśaprayogaḥ.
33.Page 10.sthāvarajaṅgamaviṣanāśaprayogaḥ.
34.Page 10.viṣasthambhanaprayogaḥ.
35.Page 10.sarvākarṣaṇaprayogaḥ.
36.Page 10.kavitvapradamantraḥ.
37.Page 10.sarvakāmadamantraḥ.
38.Page 11.trikālajñānapradaprayogaḥ.
39.Page 11.sarvākarṣaṇamantraḥ.
40.Page 11.sarvaviṣasarvabhūtanāśamantraḥ.
41.Page 11 - 12.strīpuruṣavaśyamantraḥ.
42.Page 12.abhicāranāśanaprayogaḥ.
43.Page 12.saubhāgyapradaprayogaḥ.
44.Page 12.jvaramāraṇaprayogaḥ.
45.Page 12 - 13.kuṣṭarogapradaprayogaḥ.
46.Page 13.vaśyaprayogaḥ.
47.Page 13.vāksiddhipradaprayogaḥ.
48.Page 13.karṇapiśācikāsiddhiḥ.
49.Page 13 - 14.kusumākarṣaṇamantraḥ.
50.Page 14.janabandhaprayogaḥ.
51.Page 14.jvarapradaprayogaḥ.
52.Page 14.sarvavyādhināśamantraḥ.
53.Page 14.yakṣiṇīsiddhiḥ.
54.Page 14.śivaprītikaramantraḥ.
55.Page 14.ahorātrapāpanāśanamantraḥ.
56.Page 14 - 15.sarvakarmasāmarthyapradamantraḥ.
57.Page 15.śatrunāśanamantraḥ.
58.Page 15.trailokyamohanamantraḥ.
59.Page 15.ḍākinīsiddhipradamantraḥ.
60.Page 16.jalinīsiddhiḥ.
61.Page 16.ḍākinīsiddhiḥ.
62.Page 16.corādināśanaprayogaḥ.
63.Page 16.jvarapradaprayogaḥ.
64.Page 16.śatrossarvamākarṣaṇaprayogaḥ.
65.Page 16.vaśyaprayogaḥ.
66.Page 16.vaśyaprayogaḥ.
67.Page 16 - 17.dusvapnadarśanaprayogaḥ.
68.Page 17.sarpadarśanapradaprayogaḥ.
69.Page 17.gajapatanaprayogaḥ.
70.Page 17.uccāṭanaprayogaḥ.
71.Page 17.gātrabhaṅgapradaprayogaḥ.
72.Page 17 - 18.rogabhramanāśanaprayogaḥ.
73.Page 18.sarvaśāntikaraprayogaḥ.
74.Page 18.vīryastambhanaprayogaḥ.
75.Page 18.gajastambhanaprayogaḥ.
76.Page 18.jvaranāśanamantraḥ.
77.Page 18.govṛddhidaprayogaḥ.
78.Page 18 - 19.siddhipradagaṇapatipūjā.
79.Page 19.lakṣmīpradamahālakṣmīpūjā.
80.Page 19.karāṅganyāsavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥om॥ ॥ vīrabhadratantram॥ ॥ śrīgurucaraṇāravindābhyāṃ namaḥ॥ ॥ śrīgaṇapataye namaḥ॥ yathā candrasya vajraṃ pāśaśca varuṇasya ca। yathā yamasya daṇḍaśca vahniḥ śakti yathāpi ca। tathaiva ca mahāyogaḥ prayuktāṃśatva māraṇe। anivṛttā nivartante sā labdhārnna saṃśayaḥ। aśakyaṃ mantravidveta rudrabrahmācaredbhuvi। atha prayogaḥ -
Manuscript Ending
Page - 19, l - 8; mantreṇānena siddhiḥ syādakhilasya maheśvarī। nyāsaḥ oṃ hrāṃ aṅguṣṭhābhyāṃ namaḥ। oṃ hrīṃ tarjanībhyāṃ namaḥ। oṃ hrūṃ madhyamābhyāṃ namaḥ। oṃ hraiṃ anāmikābhyāṃ namaḥ। oṃ hrau kaṇiṣṭhikābhyāṃ namaḥ। oṃ hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ। oṃ hrāṃ hṛdayāyanamaḥ। oṃ hrīṃ śirase svāhā। oṃ hraṃ śikhāyai vaṣaṭ। oṃ hraiṃ kavacāya huṃ। oṃ hrauṃ netratrayāya vauṣaṭ। oṃ hraḥ astrāya phaṭ। bhūrbhuvaḥsvaromiti digbandhaḥ॥ iti śrīvīrabhadra mahātantre mantrakośe pañcamaḥ paṭalaḥ॥ śrīgurugaṇeśāmbā caraṇāravindārpaṇamastu॥ ॥śubhaṃ bhavatu sanmaṃgalāni bhavantu॥
Catalog Entry Status
Complete
Key
transcripts_000985
Reuse
License
Cite as
Vīrabhadratantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373570