Mahābhāṣyapradīpavivaraṇa
Manuscript No.
T0462
Title Alternate Script
महाभाष्यप्रदीपविवरण
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
207
Folio Range of Text
1 - 207
Lines per Side
16
Folios in Bundle
207+3=210
Width
21 cm
Length
33 cm
Bundle No.
T0462
Miscellaneous Notes
Copied from a MS belonging to BORI, Pune, No. 487 of 1884-87. It is described in Vol. II part - I No. 56. The beginning of the text is missing. There are 3 extra pages at the beginning of the text that contain the list of the contents
Manuscript Beginning
Page - 1, l - 1; tvasyāpītyarthaḥ etaṃ tu pākṣikamiti ata eva kvacit kṛtākṛtaprasaṅgitvam ātram āśritya nityatvam ucyate kvacittu lakṣaṇāntareṇa nimittavighātād anityatva kathaṃ punarasya pakṣadvayasyopapattir iti tatpradarśanāyāha yadvādvayoriti tatpradarśanāyāha yadā dvayoriti tatprati neti parasparāpekṣayā tulyabalatvāt tadāha lakṣaṇāntareneti
Manuscript Ending
Page - 206, l - 14; prativasanti saścahānaśabdavācyḥ sa yasminnagare tatra sauvahānaśabdu tū dyāvattate tadāhaścahānamasminniti nanu ścādaṃṣṭrā śabdasya vṛddhatvādaṇā na bhāvyam ityatrāha saṃjñāpūrvaka ikārādigrahaṇa pṛthak kartavyam iti pratibhāti tannirākurvan vyācaṣṭeścāderiti sūtramiti tatra yasminvidhiriti taddhitasyekāviśeṣaṇāt
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_000994
Reuse
License
Cite as
Mahābhāṣyapradīpavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373579