Mahābhāṣyapradīpavivaraṇa

Metadata

Bundle No.

T0462

Subject

Vyākaraṇa, Mahābhāṣya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000994

License

Type

Manuscript

Manuscript No.

T0462

Title Alternate Script

महाभाष्यप्रदीपविवरण

Author of Text

Nārāyaṇa

Author of Text Alternate Script

नारायण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

207

Folio Range of Text

1 - 207

Lines per Side

16

Folios in Bundle

207+3=210

Width

21 cm

Length

33 cm

Bundle No.

T0462

Miscellaneous Notes

Copied from a MS belonging to BORI, Pune, No. 487 of 1884-87. It is described in Vol. II part - I No. 56. The beginning of the text is missing. There are 3 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; tvasyāpītyarthaḥ etaṃ tu pākṣikamiti ata eva kvacit kṛtākṛtaprasaṅgitvam ātram āśritya nityatvam ucyate kvacittu lakṣaṇāntareṇa nimittavighātād anityatva kathaṃ punarasya pakṣadvayasyopapattir iti tatpradarśanāyāha yadvādvayoriti tatpradarśanāyāha yadā dvayoriti tatprati neti parasparāpekṣayā tulyabalatvāt tadāha lakṣaṇāntareneti

Manuscript Ending

Page - 206, l - 14; prativasanti saścahānaśabdavācyḥ sa yasminnagare tatra sauvahānaśabdu tū dyāvattate tadāhaścahānamasminniti nanu ścādaṃṣṭrā śabdasya vṛddhatvādaṇā na bhāvyam ityatrāha saṃjñāpūrvaka ikārādigrahaṇa pṛthak kartavyam iti pratibhāti tannirākurvan vyācaṣṭeścāderiti sūtramiti tatra yasminvidhiriti taddhitasyekāviśeṣaṇāt

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_000994

Reuse

License

Cite as

Mahābhāṣyapradīpavivaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373579