Kriyākramadyotikāvyākhyā
Manuscript No.
T0463
Title Alternate Script
क्रियाक्रमद्योतिकाव्याख्या
Subject Description
Language
Script
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
236
Folio Range of Text
1 - 236
No. of Divisions in Text
4
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
236+1=237
Width
21 cm
Length
33 cm
Bundle No.
T0463
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. TR 596. There are three transcripts T 0463, T 0464A and T 0464B are kept together in one bundle. The present transcript T 0463 contains the commentary on kriyākramadyaotikā of Aghoraśivācārya. There is an extra page at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 177.snānādinityakarmavidhi.
2.Page 177 - 223.pavitrādhivāsanavidhi.
3.Page 223 - 232.pavitrārohaṇavidhi.
4.Page 232 - 236.damanakotsavavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥śrīḥ॥ ॥ śrīśivābhyāṃ namaḥ॥ ॥ kriyākramadyotikā vyākhyā॥ vande mahāgaṇapatiṃ madanārisūnuṃ vāmorusaṃsthavanitā bhujaveṣṭhitāṅgam। vallīśapūrvajam abhīṣṭadam āśritānāṃ vāṇīpatipramukha devagārcitāṃghrim॥ kāntākaṃkaṇavīkṣitāṅgamamamalaṃ kālānavacchedakaṃ kāruṇyātsvapadārcakākhilanṛṇāṃ kāmyapradānodyatam।
Manuscript Ending
Page - 236, l - 1; agnyādibhya iti, agnyādibhya ityādi padenānta lyādi devānamapi damanakaṃ deyamiti sūcitam। yāgaṃ visarjayed ityanena maṇṭapastha devavisarjanapūrvaṃ caṇḍapūjanam apikṛtvā visarjayet॥ ॥ damanakotsavavidhiḥ samāptaḥ॥ ekamākandanāthāṅghri pūjakena dvijanmanām। ācāryakṛta paddhatyāḥ vyākhyānaṃ likhyate mayā॥ bhagnapṛṣṭhakaṭī grīvaḥ stabdhabāhuradhomukhaḥ। kaṣṭenalikhito granthaḥ yatnena paripālyatām॥ ॥ śrīmadauṣadhagirināthāya namaḥ॥ śrīmadbhramarāmbikāsametaśrīmadvaṭāraṇyanāthāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000995
Reuse
License
Cite as
Kriyākramadyotikāvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373580