Ātmārthacalaliṅgapratiṣṭhāvidhi

Metadata

Bundle No.

T0464B

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000997

License

Type

Manuscript

Manuscript No.

T0464B

Title Alternate Script

आत्मार्थचललिङ्गप्रतिष्ठाविधि

Author of Text

Candraśekhara Bhaṭṭāraka

Author of Text Alternate Script

चन्द्रशेखर भट्टारक

Language

Script

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

1 - 18

Lines per Side

20

Folios in Bundle

18

Width

21 cm

Length

33 cm

Bundle No.

T0464B

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. TR 594. There are three transcripts T 0463, T 0464A and T 464B are kept together in one bundle

Manuscript Beginning

Page - 1, l - 1; ॥śrīḥ॥ ॥ ātmārthacalaliṅgapratiṣṭhāvidhiḥ॥ aparedyuḥ - ataḥ prātaḥ kṛtaḥ nityavidhiḥ sūryadvārapālabhūtaśuddhi antaryajana viśeṣārghya dravyāpi mantreṇa śivahasta bhāvanā lokapālaśivakumbhavardhanī gaṇapati gurusthaṇḍilapūjāṃ kṛtvā liṅgamaṣṭapuṣpikayābhyarcya piṇḍikāyāṃ brahmaśilāṃ saṃpūjya vahnau śivaṃ saṃpūjya vahnau śivaṃ saṃpūjya mantratarpaṇaṃ kṛtvā piṇḍikādimantrāṇāṃ ca tarpaṇaṃ vidadhyāt।

Manuscript Ending

Page - 18, l - 15; bāṇe koṭiguṇaṃ liṅge mahākoṭiguṇaṃ rase। koṭiguṇān rasaliṅgasya vaktuṃ śaknoti śāṃkare। ajñātvā vidhivacchāstra guru te yastu lobhataḥ। kartāraśca tamātmānam ihāmutra vināśayet। tasmāt sarvaprayatnena vidhivatkārayed bhudhaḥ। kartā kārayitā caiva tato yāti parāṃ gatim। iti śrīkamalālayapura nivāsi candraśekharabhaṭṭāraka śiṣya tannāmadhāriṇā aghoradeśikendra kriyamāṇaṃ rītimavalambya pratiṣṭhāvidhiḥ kṛtaḥ॥ ॥ ātmārtha calaliṃgapratiṣṭhāvidhiḥ samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000997

Reuse

License

Cite as

Ātmārthacalaliṅgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373582