Ātmārthacalaliṅgapratiṣṭhāvidhi
Manuscript No.
T0464B
Title Alternate Script
आत्मार्थचललिङ्गप्रतिष्ठाविधि
Subject Description
Language
Script
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
18
Folio Range of Text
1 - 18
Lines per Side
20
Folios in Bundle
18
Width
21 cm
Length
33 cm
Bundle No.
T0464B
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. TR 594. There are three transcripts T 0463, T 0464A and T 464B are kept together in one bundle
Manuscript Beginning
Page - 1, l - 1; ॥śrīḥ॥ ॥ ātmārthacalaliṅgapratiṣṭhāvidhiḥ॥ aparedyuḥ - ataḥ prātaḥ kṛtaḥ nityavidhiḥ sūryadvārapālabhūtaśuddhi antaryajana viśeṣārghya dravyāpi mantreṇa śivahasta bhāvanā lokapālaśivakumbhavardhanī gaṇapati gurusthaṇḍilapūjāṃ kṛtvā liṅgamaṣṭapuṣpikayābhyarcya piṇḍikāyāṃ brahmaśilāṃ saṃpūjya vahnau śivaṃ saṃpūjya vahnau śivaṃ saṃpūjya mantratarpaṇaṃ kṛtvā piṇḍikādimantrāṇāṃ ca tarpaṇaṃ vidadhyāt।
Manuscript Ending
Page - 18, l - 15; bāṇe koṭiguṇaṃ liṅge mahākoṭiguṇaṃ rase। koṭiguṇān rasaliṅgasya vaktuṃ śaknoti śāṃkare। ajñātvā vidhivacchāstra guru te yastu lobhataḥ। kartāraśca tamātmānam ihāmutra vināśayet। tasmāt sarvaprayatnena vidhivatkārayed bhudhaḥ। kartā kārayitā caiva tato yāti parāṃ gatim। iti śrīkamalālayapura nivāsi candraśekharabhaṭṭāraka śiṣya tannāmadhāriṇā aghoradeśikendra kriyamāṇaṃ rītimavalambya pratiṣṭhāvidhiḥ kṛtaḥ॥ ॥ ātmārtha calaliṃgapratiṣṭhāvidhiḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000997
Reuse
License
Cite as
Ātmārthacalaliṅgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373582