Campūbhārata

Metadata

Bundle No.

T0466

Subject

Kāvya, Campū

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001000

License

Type

Manuscript

Manuscript No.

T0466b

Title Alternate Script

चम्पूभारत

Author of Text

Mānaveda

Author of Text Alternate Script

मानवेद

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

29/06/1972

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

278

Folio Range of Text

4 - 281

No. of Divisions in Text

12

Title of Divisions in Text

stabaka

Lines per Side

20

Folios in Bundle

281+2=283

Width

21 cm

Length

33 cm

Bundle No.

T0466

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 1851

Manuscript Beginning

Page - 4, l - 1; ॥mānaveda campūbhāratam॥ hariḥ śrīgaṇapataye namaḥ। avighnamastu। lakṣmīmātanutātsavo munivaro vyāsābhidhāno'niśaṃ yaḥ prāleyagirāvapāntaratamo rūpeṇa nityaṃ tapaḥ। tanvānasya kalā hareravikalā lokopakārodyatād rāgasyandatabhāratāmṛta jharī yasyeyamāsyendutaḥ॥

Manuscript Ending

Page - 281, l - 1; vyāsātsāvāsavī sopi ca surataṭinī nandanaste ca devyau। nānandā māsurāsūdita hṛdayarujaḥ pūrṇakāmāḥ kimuktaiḥ bhūyobhirmodabhāro nikhilatanubhṛtāṃ meduraḥ prādurāsīt॥ ॥ iti śrīmānavedaviracite campūbhārate dvādaśastabakaḥ॥ ॥ śubham astu। śrīgurubhyo namaḥ॥ śrīmatkṛṣṇābhidhagurukṛpāsāramādhvīrasārdrair hṛdyairudyatparimalabharair gadyapadyābhidhānaiḥ। kālodbuddhaisstavaka lasitaiḥ viśvavaryāṃ saparyāṃ puṣpavrātairihaviracitā nanda sūnormayaiṣā॥ sānandā nanta bhogī pravaraparilasan maṅgalottuṅga mūrtiḥ śrīmadvatsaṃ dadhāno mahitataravṛṣaskandha dedīpyamānaḥ। vāsantanvannaśoko papada puravare sarvado mādhavo me pādāmbhojanma bhājas sapadi vitanutām uttamāṃ mukti lakṣmīm॥ śrīkṛṣṇāya namaḥ। gurave namaḥ।

Catalog Entry Status

Complete

Key

transcripts_001000

Reuse

License

Cite as

Campūbhārata, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 16th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373585