Campūbhārata
Manuscript No.
T0466b
Title Alternate Script
चम्पूभारत
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
29/06/1972
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
278
Folio Range of Text
4 - 281
No. of Divisions in Text
12
Title of Divisions in Text
stabaka
Lines per Side
20
Folios in Bundle
281+2=283
Width
21 cm
Length
33 cm
Bundle No.
T0466
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 1851
Manuscript Beginning
Page - 4, l - 1; ॥mānaveda campūbhāratam॥ hariḥ śrīgaṇapataye namaḥ। avighnamastu। lakṣmīmātanutātsavo munivaro vyāsābhidhāno'niśaṃ yaḥ prāleyagirāvapāntaratamo rūpeṇa nityaṃ tapaḥ। tanvānasya kalā hareravikalā lokopakārodyatād rāgasyandatabhāratāmṛta jharī yasyeyamāsyendutaḥ॥
Manuscript Ending
Page - 281, l - 1; vyāsātsāvāsavī sopi ca surataṭinī nandanaste ca devyau। nānandā māsurāsūdita hṛdayarujaḥ pūrṇakāmāḥ kimuktaiḥ bhūyobhirmodabhāro nikhilatanubhṛtāṃ meduraḥ prādurāsīt॥ ॥ iti śrīmānavedaviracite campūbhārate dvādaśastabakaḥ॥ ॥ śubham astu। śrīgurubhyo namaḥ॥ śrīmatkṛṣṇābhidhagurukṛpāsāramādhvīrasārdrair hṛdyairudyatparimalabharair gadyapadyābhidhānaiḥ। kālodbuddhaisstavaka lasitaiḥ viśvavaryāṃ saparyāṃ puṣpavrātairihaviracitā nanda sūnormayaiṣā॥ sānandā nanta bhogī pravaraparilasan maṅgalottuṅga mūrtiḥ śrīmadvatsaṃ dadhāno mahitataravṛṣaskandha dedīpyamānaḥ। vāsantanvannaśoko papada puravare sarvado mādhavo me pādāmbhojanma bhājas sapadi vitanutām uttamāṃ mukti lakṣmīm॥ śrīkṛṣṇāya namaḥ। gurave namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001000
Reuse
License
Cite as
Campūbhārata,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 16th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373585