Suprabhedāgama

Metadata

Bundle No.

T0467

Subject

Śaiva, Śaivasiddhānta, Āgama, Yoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001001

License

Type

Manuscript

Manuscript No.

T0467

Title Alternate Script

सुप्रभेदागम

Uniform Title

Suprabheda

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

34

Folio Range of Text

1 - 34

No. of Divisions in Text

3

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

34+1=35

Width

21 cm

Length

33 cm

Bundle No.

T0467

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. There is an extra page at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 16.nāḍīcakravidhi.
2.Page 16 - 23.kālacakravidhi.
3.Page 24 - 34.ādhārādheyavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥śrī gurubhyo namaḥ॥ ॥ avighnam astu॥ suprabhede yogapādalakṣaṇaṃ nāḍīcakram॥ amcumāṉil athātassaṃpravakṣyāmi yogapādaṃ samāsataḥ। tasya pādasya pūrvantu nāḍicakram itaśśṛṇu। sapta tridvisahasrāṇi nāḍayastviti kīrtitāḥ। nāḍībhi vyāpṛtandeha jīrṇāśvatthasyapatravat। aśītiśca catuścaiva śatasāhasrabhedakaiḥ। śarīraiḥ krīḍate deva svecchayā parameśvaraḥ।

Manuscript Ending

Page - 34, l - 4; śivesaṃyojitaṃ rūpaṃ sāyujyamiti kathyate। yogassamāsataḥ prokto jñānapādantataḥ śṛṇu। tadyogapādaṃ kramaśaḥ pramāṇair yatproktamatraiva samāsatasyāt। nāhyāśca cakrantvatha kā(la) cakramādhārayuktaṃ paṭalatrayeṇa। iti suprabhede pratiṣṭhātantre yogapāde ādhārādheya vidhipaṭalaḥ॥ asmadgurave subrahmaṇyāya namaḥ॥

BIbliography

Printed under the title: suprabhedāgama, pub. Mayilai Alagappa Mudaliar, Chennai, 1908

Catalog Entry Status

Complete

Key

transcripts_001001

Reuse

License

Cite as

Suprabhedāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373586