Suprabhedāgama
Manuscript No.
T0467
Title Alternate Script
सुप्रभेदागम
Uniform Title
Suprabheda
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
34
Folio Range of Text
1 - 34
No. of Divisions in Text
3
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
34+1=35
Width
21 cm
Length
33 cm
Bundle No.
T0467
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. There is an extra page at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 16.nāḍīcakravidhi.
2.Page 16 - 23.kālacakravidhi.
3.Page 24 - 34.ādhārādheyavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥śrī gurubhyo namaḥ॥ ॥ avighnam astu॥ suprabhede yogapādalakṣaṇaṃ nāḍīcakram॥ amcumāṉil athātassaṃpravakṣyāmi yogapādaṃ samāsataḥ। tasya pādasya pūrvantu nāḍicakram itaśśṛṇu। sapta tridvisahasrāṇi nāḍayastviti kīrtitāḥ। nāḍībhi vyāpṛtandeha jīrṇāśvatthasyapatravat। aśītiśca catuścaiva śatasāhasrabhedakaiḥ। śarīraiḥ krīḍate deva svecchayā parameśvaraḥ।
Manuscript Ending
Page - 34, l - 4; śivesaṃyojitaṃ rūpaṃ sāyujyamiti kathyate। yogassamāsataḥ prokto jñānapādantataḥ śṛṇu। tadyogapādaṃ kramaśaḥ pramāṇair yatproktamatraiva samāsatasyāt। nāhyāśca cakrantvatha kā(la) cakramādhārayuktaṃ paṭalatrayeṇa। iti suprabhede pratiṣṭhātantre yogapāde ādhārādheya vidhipaṭalaḥ॥ asmadgurave subrahmaṇyāya namaḥ॥
BIbliography
Printed under the title: suprabhedāgama, pub. Mayilai Alagappa Mudaliar, Chennai, 1908
Catalog Entry Status
Complete
Key
transcripts_001001
Reuse
License
Cite as
Suprabhedāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373586