Prāsādaṣaṭślokīvyākhyā

Metadata

Bundle No.

T0473

Subject

Śaiva, Śaivasiddhānta, Mantra, Vyākhyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001015

License

Type

Manuscript

Manuscript No.

T0473d

Title Alternate Script

प्रासादषट्श्लोकीव्याख्या

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

23

Folio Range of Text

344 - 366

Lines per Side

20

Folios in Bundle

393+2=395

Width

21 cm

Length

33 cm

Bundle No.

T0473

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai

Manuscript Beginning

Page - 344, l - 1; prāsādaṣaṭślokī - vandekalpakavighneśaṃ dyutipaścimagocaram। phalopahārasaṃtuṣṭaṃ iṣṭānāṃ tuṣṭikāraṇam॥ śubham astu dvādaśakalā prāsādaṣaṭślokyā nirūpayiṣyannācāryaḥ prathamaṃ hakārasyātpattisthāna prabhāvyāptiḥ ślokārdhenāha

Manuscript Ending

Page - 366, l - 4; unmanoparato devi tatronmānaṃ niyojayet tasminnukrastadāhyātmā tanmayastu prajāyate viṣuvaṃ vidhivajñātvā konamucyeta bandhanāt॥ iti prāsādaṣaṭślokyā vyākhyānaṃ likhyate mayā saṃyagālocya vibudhaḥ ko na mucyeta bandhanāt iti vyākhyā samāptā। śrīsubrahmaṇya gurave namaḥ svāmināthadeśikan-svahastalikhitam। śivāya namaḥ

Catalog Entry Status

Complete

Key

transcripts_001015

Reuse

License

Cite as

Prāsādaṣaṭślokīvyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373600