Kāśikāvyākhyā

Metadata

Bundle No.

T0474

Subject

Darśana, Mīmāṃsā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001017

License

Type

Manuscript

Manuscript No.

T0474

Title Alternate Script

काशिकाव्याख्या

Subject Description

Language

Script

Author of Commentary

Parameśvara

Author Commentary Alternate Script

परमेश्वर

Scribe

(T. V. Subrahmanya Sastri)

Date of Manuscript

1972

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

157

Folio Range of Text

1 - 157

Lines per Side

20

Folios in Bundle

157+3=160

Width

21 cm

Length

33 cm

Bundle No.

T0474

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. 3611. This text is a commentary of Parameśvara on the Mīmāṃsā-kāśikā of Sucaritamiśra, which is itself a commentary on the text called ślokavārtika of Kumarila. There are 3 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ kāśikāvyākhyā॥ …... sarvakriyāsvaśaktasyeti। nimitta naimittika kāmyeṣvaśaktasyāvagatārthāyāṃ mīmāṃsāyāmapy anadhikārād ityarthaḥ। athavā anadhītavedasya hi dharmajijñāsādeva caritā kutassarvakriyā svaśaktasyānadhikārāditi yojanā। yathā śrutabhāṣya svarasabhaṅgaśceti।

Manuscript Ending

Page - 157, l - 15; ijyādhikaraṇaṃ caturthasya caturthe pāde darśapūrṇamāsayorijyā prādhānyam aviśeṣāditi। phalavatsannidhāvaphalaṃ tadaṅgamiti nyāyāditi। ityadhikaraṇa nyāyādityarthaḥ। ijyādhikaraṇādvīm upanyasyati - tehīti। vakṣyatīti - vyavāyānnāṣajyetetyatra prathamasūtra iti guṇa pradhānayorvā virodhāt guṇabādhanam ityatra nibandhanābhāvaḥ। nibandhanāditi vā pāṭho draṣṭavyaḥ। śrīgaṇapataye namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001017

Reuse

License

Cite as

Kāśikāvyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373602