Pañcavaktrapūjā

Metadata

Bundle No.

T0476A

Subject

Śaiva, Śaivasiddhānta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001019

License

Type

Manuscript

Manuscript No.

T0476A

Title Alternate Script

पञ्चवक्त्रपूजा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

17

Folio Range of Text

1 - 17

Lines per Side

20

Folios in Bundle

26

Width

21 cm

Length

33 cm

Bundle No.

T0476A

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 2526 (35. C. 79). There are two manuscripts T 0475 and T 0476 kept together in one bundle. The transcript T 0476 is transcribed from different manuscripts thus it is named as T 0476a and T 0476b. The source of the present text is not traced

Manuscript Beginning

Page - 1, l - 1; ॥ śrīgaṇeśāya namaḥ॥ ॥ atha pañcavaktrapūjā likhyate॥ oṃ namaḥ sadyojātāya pādayoḥ paścimavaktrāya namaḥ। sadyo jātamantrasyeti sadyojāta ṛṣiḥ। gāyatrī chandaḥ। brahmā devatā। sadyojāta paścimavaktra pūjane viniyogaḥ॥ śaṃkhaṃ kundendu saṃkāśaṃ sadyo vaktraṃ tu paścime। sadyo jātaṃ prapadyāmi sadyo jātāya vai namaḥ॥ bhave bhave nāti bhave bhajasva māṃ bhavodbhavāya namaḥ।

Manuscript Ending

Page - 17, l - 17; pā - - - nāṃ ca liṃgānāṃ yanmayā pūjanaṃ kṛtam। tena bhagavān rudro vāṃchitārtha prayacchatu। iti kṛtvā vrataṃ devī sarvān kāmānavāpsasi। kāmaṃ manasi saṃcintya yaḥ kaścit kurute vratam॥ sopikāmamavāpnoti satyaṃ satyaṃ varānane॥ ॥ iti pañcavaktrapūjanaṃ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001019

Reuse

License

Cite as

Pañcavaktrapūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373604