Pañcavaktrapūjā
Manuscript No.
T0476A
Title Alternate Script
पञ्चवक्त्रपूजा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
17
Folio Range of Text
1 - 17
Lines per Side
20
Folios in Bundle
26
Width
21 cm
Length
33 cm
Bundle No.
T0476A
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 2526 (35. C. 79). There are two manuscripts T 0475 and T 0476 kept together in one bundle. The transcript T 0476 is transcribed from different manuscripts thus it is named as T 0476a and T 0476b. The source of the present text is not traced
Manuscript Beginning
Page - 1, l - 1; ॥ śrīgaṇeśāya namaḥ॥ ॥ atha pañcavaktrapūjā likhyate॥ oṃ namaḥ sadyojātāya pādayoḥ paścimavaktrāya namaḥ। sadyo jātamantrasyeti sadyojāta ṛṣiḥ। gāyatrī chandaḥ। brahmā devatā। sadyojāta paścimavaktra pūjane viniyogaḥ॥ śaṃkhaṃ kundendu saṃkāśaṃ sadyo vaktraṃ tu paścime। sadyo jātaṃ prapadyāmi sadyo jātāya vai namaḥ॥ bhave bhave nāti bhave bhajasva māṃ bhavodbhavāya namaḥ।
Manuscript Ending
Page - 17, l - 17; pā - - - nāṃ ca liṃgānāṃ yanmayā pūjanaṃ kṛtam। tena bhagavān rudro vāṃchitārtha prayacchatu। iti kṛtvā vrataṃ devī sarvān kāmānavāpsasi। kāmaṃ manasi saṃcintya yaḥ kaścit kurute vratam॥ sopikāmamavāpnoti satyaṃ satyaṃ varānane॥ ॥ iti pañcavaktrapūjanaṃ saṃpūrṇam॥
Catalog Entry Status
Complete
Key
transcripts_001019
Reuse
License
Cite as
Pañcavaktrapūjā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373604