Tripurasārasamuccaya
Manuscript No.
T0480
                                Title Alternate Script
त्रिपुरसारसमुच्चय
                                Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
                                Material
Condition
Good but yellowish
                                Manuscript Extent
Complete
                                Folios in Text
56
                                Folio Range of Text
1 - 56
                                No. of Divisions in Text
10
                                Title of Divisions in Text
paṭala
                                Lines per Side
20
                                Folios in Bundle
56+4=60
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0480
                                Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 7087. There are two transcripts namely T 0480 and T 0481 are kept together in a single bundle. There are 4 extra pages at the beginning of the text that contain the list of the contents
                                Text Contents
1.Page 1 - 5.tripurāsārasamuccaye prathamaḥ paṭala.
                                            2.Page 5 - 11.mantroddhāraḥ dvitīyaḥ paṭala.
                                            3.Page 11 - 17.yogaviṣayaḥ samīranirṇayaḥ tṛtīyaḥ paṭala.
                                            4.Page 17 - 20.yonimudrābandhanavidhi caturthaḥ paṭala.
                                            5.Page 20 - 28.ādhāranirṇayaḥ pañcamaḥ paṭala.
                                            6.Page 28 - 33.dhyānavidhi ṣaṣṭaḥ paṭala.
                                            7.Page 33 - 40.bāhyārcanavidhi saptamaḥ paṭala.
                                            8.Page 40 - 48.prayogavidhi aṣṭamaḥ paṭala.
                                            9.Page 48 - 53.kuṇḍalakṣaṇam navamaḥ paṭala.
                                            10.Page 53 - 56.yantravidhānam daśamaḥ paṭala.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; ॥ tripurasārasamuccayaḥ॥ gaṇapataye namaḥ। avighnam astu। parabrahmaṇe namaḥ॥ aṅganām aṅganāmantare mādhavo mādhavaṃ mādhavaṃ cāntareṇāṅganā। ittham ākalpite maṇḍale madhyagaḥ saṃjagau veṇunā devakīnandanaḥ॥ svastyastu। prahvaprācīna barhipramukha suravarānīka koṭīra koṭispaṣṭāśliṣṭendra nīlo malamaṇi madhupa śreṇi juṣṭaṃ kṛṣīṣṭa। śrīpādāmbhojayugmaṃ nakhamukhavilasadraśmikiñjalakapuṃjaḥ śiñjanmañjarihaṃsī mukharita manīśaṃ maṅgalaṃ vobhavānyāḥ॥
                                Manuscript Ending
Page - 56, l - 9; kalāpatropetaṃ kamalamapi saṃlikhya sumanās tadantaḥ śṛṃgāṭadvitayam api cānyonyapuṭitam। likhenmadhye devī hṛdayamatha koṇeṣu madanāt tadantaḥ ṣaṭsvākhyāṃ samabhimata sādhyasya matimān॥ svarān patreṣvetat suṣiravivarāntaḥ parilikhejjagatyasmin yantraṃ prathitamiha piṇḍāmṛtamiti। janasyaitadyantraṃ vara kanakapaṭṭena vihitaṃ jagatsarvaṃ śaśvat bhavati vaśavartīha vahataḥ॥ ॥ iti bhaṭṭanāgaviracite tripurāsārasamuccaye yantravidhānaṃ nāma daśamaḥ paṭalaḥ॥ ॥ iti tripurasārasamuccayaḥ samāptaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001024
                                Reuse
License
Cite as
            Tripurasārasamuccaya, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373609        
    
