Tripurasārasamuccaya

Metadata

Bundle No.

T0480

Subject

Śaiva, Śaivasiddhānta, Paddhati, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001024

License

Type

Manuscript

Manuscript No.

T0480

Title Alternate Script

त्रिपुरसारसमुच्चय

Author of Text

Bhaṭṭanāga

Author of Text Alternate Script

भट्टनाग

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

56

Folio Range of Text

1 - 56

No. of Divisions in Text

10

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

56+4=60

Width

21 cm

Length

33 cm

Bundle No.

T0480

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 7087. There are two transcripts namely T 0480 and T 0481 are kept together in a single bundle. There are 4 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 5.tripurāsārasamuccaye prathamaḥ paṭala.
2.Page 5 - 11.mantroddhāraḥ dvitīyaḥ paṭala.
3.Page 11 - 17.yogaviṣayaḥ samīranirṇayaḥ tṛtīyaḥ paṭala.
4.Page 17 - 20.yonimudrābandhanavidhi caturthaḥ paṭala.
5.Page 20 - 28.ādhāranirṇayaḥ pañcamaḥ paṭala.
6.Page 28 - 33.dhyānavidhi ṣaṣṭaḥ paṭala.
7.Page 33 - 40.bāhyārcanavidhi saptamaḥ paṭala.
8.Page 40 - 48.prayogavidhi aṣṭamaḥ paṭala.
9.Page 48 - 53.kuṇḍalakṣaṇam navamaḥ paṭala.
10.Page 53 - 56.yantravidhānam daśamaḥ paṭala.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ tripurasārasamuccayaḥ॥ gaṇapataye namaḥ। avighnam astu। parabrahmaṇe namaḥ॥ aṅganām aṅganāmantare mādhavo mādhavaṃ mādhavaṃ cāntareṇāṅganā। ittham ākalpite maṇḍale madhyagaḥ saṃjagau veṇunā devakīnandanaḥ॥ svastyastu। prahvaprācīna barhipramukha suravarānīka koṭīra koṭispaṣṭāśliṣṭendra nīlo malamaṇi madhupa śreṇi juṣṭaṃ kṛṣīṣṭa। śrīpādāmbhojayugmaṃ nakhamukhavilasadraśmikiñjalakapuṃjaḥ śiñjanmañjarihaṃsī mukharita manīśaṃ maṅgalaṃ vobhavānyāḥ॥

Manuscript Ending

Page - 56, l - 9; kalāpatropetaṃ kamalamapi saṃlikhya sumanās tadantaḥ śṛṃgāṭadvitayam api cānyonyapuṭitam। likhenmadhye devī hṛdayamatha koṇeṣu madanāt tadantaḥ ṣaṭsvākhyāṃ samabhimata sādhyasya matimān॥ svarān patreṣvetat suṣiravivarāntaḥ parilikhejjagatyasmin yantraṃ prathitamiha piṇḍāmṛtamiti। janasyaitadyantraṃ vara kanakapaṭṭena vihitaṃ jagatsarvaṃ śaśvat bhavati vaśavartīha vahataḥ॥ ॥ iti bhaṭṭanāgaviracite tripurāsārasamuccaye yantravidhānaṃ nāma daśamaḥ paṭalaḥ॥ ॥ iti tripurasārasamuccayaḥ samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001024

Reuse

License

Cite as

Tripurasārasamuccaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373609