Tripurasārasamuccaya
Manuscript No.
T0480
Title Alternate Script
त्रिपुरसारसमुच्चय
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
56
Folio Range of Text
1 - 56
No. of Divisions in Text
10
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
56+4=60
Width
21 cm
Length
33 cm
Bundle No.
T0480
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 7087. There are two transcripts namely T 0480 and T 0481 are kept together in a single bundle. There are 4 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 5.tripurāsārasamuccaye prathamaḥ paṭala.
2.Page 5 - 11.mantroddhāraḥ dvitīyaḥ paṭala.
3.Page 11 - 17.yogaviṣayaḥ samīranirṇayaḥ tṛtīyaḥ paṭala.
4.Page 17 - 20.yonimudrābandhanavidhi caturthaḥ paṭala.
5.Page 20 - 28.ādhāranirṇayaḥ pañcamaḥ paṭala.
6.Page 28 - 33.dhyānavidhi ṣaṣṭaḥ paṭala.
7.Page 33 - 40.bāhyārcanavidhi saptamaḥ paṭala.
8.Page 40 - 48.prayogavidhi aṣṭamaḥ paṭala.
9.Page 48 - 53.kuṇḍalakṣaṇam navamaḥ paṭala.
10.Page 53 - 56.yantravidhānam daśamaḥ paṭala.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ tripurasārasamuccayaḥ॥ gaṇapataye namaḥ। avighnam astu। parabrahmaṇe namaḥ॥ aṅganām aṅganāmantare mādhavo mādhavaṃ mādhavaṃ cāntareṇāṅganā। ittham ākalpite maṇḍale madhyagaḥ saṃjagau veṇunā devakīnandanaḥ॥ svastyastu। prahvaprācīna barhipramukha suravarānīka koṭīra koṭispaṣṭāśliṣṭendra nīlo malamaṇi madhupa śreṇi juṣṭaṃ kṛṣīṣṭa। śrīpādāmbhojayugmaṃ nakhamukhavilasadraśmikiñjalakapuṃjaḥ śiñjanmañjarihaṃsī mukharita manīśaṃ maṅgalaṃ vobhavānyāḥ॥
Manuscript Ending
Page - 56, l - 9; kalāpatropetaṃ kamalamapi saṃlikhya sumanās tadantaḥ śṛṃgāṭadvitayam api cānyonyapuṭitam। likhenmadhye devī hṛdayamatha koṇeṣu madanāt tadantaḥ ṣaṭsvākhyāṃ samabhimata sādhyasya matimān॥ svarān patreṣvetat suṣiravivarāntaḥ parilikhejjagatyasmin yantraṃ prathitamiha piṇḍāmṛtamiti। janasyaitadyantraṃ vara kanakapaṭṭena vihitaṃ jagatsarvaṃ śaśvat bhavati vaśavartīha vahataḥ॥ ॥ iti bhaṭṭanāgaviracite tripurāsārasamuccaye yantravidhānaṃ nāma daśamaḥ paṭalaḥ॥ ॥ iti tripurasārasamuccayaḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001024
Reuse
License
Cite as
Tripurasārasamuccaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373609